Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōṁ saha nāvavatu | saha nau bhunaktu | saha vīryaṁ karavāvahai | tējasvināvadhītamastu | mā vidviṣāvahai | ōṁ śāntiḥ śāntiḥ śāntiḥ ||
|| atha prathamaḥ khaṇḍaḥ ||
athāśvalāyanō bhagavantaṁ paramēṣṭhinamupasamētyōvāca | adhīhi bhagavanbrahmavidyāṁ variṣṭhāṁ sadā sadbhiḥ sēvyamānāṁ nigūḍhām | yathā:’cirātsarvapāpaṁ vyapōhya parātparaṁ puruṣaṁ yāti vidvān || 1 ||
tasmai sa hōvāca pitāmahaśca śraddhābhaktidhyānayōgādavaihi || 2 ||
na karmaṇā na prajayā dhanēna tyāgēnaikē amr̥tatvamānaśuḥ |
parēṇa nākaṁ nihitaṁ guhāyāṁ vibhrājatē yadyatayō viśanti || 3 ||
vēdāntavijñānasuniścitārthāḥ saṁnyāsayōgādyatayaḥ śuddhasattvāḥ |
tē brahmalōkēṣu parāntakālē parāmr̥tāḥ parimucyanti sarvē || 4 ||
viviktadēśē ca sukhāsanasthaḥ śuciḥ samagrīvaśiraḥśarīraḥ |
antyāśramasthaḥ sakalēndriyāṇi nirudhya bhaktyā svaguruṁ praṇamya || 5 ||
hr̥tpuṇḍarīkaṁ virajaṁ viśuddhaṁ vicintya madhyē viśadaṁ viśōkam |
acintyamavyaktamanantarūpaṁ śivaṁ praśāntamamr̥taṁ brahmayōnim || 6 ||
tamādimadhyāntavihīnamēkaṁ vibhuṁ cidānandamarūpamadbhutam |
umāsahāyaṁ paramēśvaraṁ prabhuṁ trilōcanaṁ nīlakaṇṭhaṁ praśāntam |
dhyātvā munirgacchati bhūtayōniṁ samastasākṣiṁ tamasaḥ parastāt || 7 ||
sa brahmā sa śivaḥ sēndraḥ sō:’kṣaraḥ paramaḥ svarāṭ |
sa ēva viṣṇuḥ sa prāṇaḥ sa kālō:’gniḥ sa candramāḥ || 8 ||
sa ēva sarvaṁ yadbhūtaṁ yacca bhavyaṁ sanātanam |
jñātvā taṁ mr̥tyumatyēti nānyaḥ panthā vimuktayē || 9 ||
sarvabhūtasthamātmānaṁ sarvabhūtāni cātmani |
saṁpaśyanbrahma paramaṁ yāti nānyēna hētunā || 10 ||
ātmānamaraṇiṁ kr̥tvā praṇavaṁ cōttarāraṇim |
jñānanirmathanābhyāsātpāpaṁ dahati paṇḍitaḥ || 11 ||
sa ēva māyāparimōhitātmā śarīramāsthāya karōti sarvam |
striyannapānādivicitrabhōgaiḥ sa ēva jāgratparitr̥ptimēti || 12 ||
svapnē sa jīvaḥ sukhaduḥkhabhōktā svamāyayā kalpitajīvalōkē |
suṣuptikālē sakalē vilīnē tamō:’bhibhūtaḥ sukharūpamēti || 13 ||
punaśca janmāntarakarmayōgāt sa ēva jīvaḥ svapiti prabuddhaḥ |
puratrayē krīḍati yaśca jīvastatastu jātaṁ sakalaṁ vicitram |
ādhāramānandamakhaṇḍabōdhaṁ yasmim̐llayaṁ yāti puratrayaṁ ca || 14 ||
ētasmājjāyatē prāṇō manaḥ sarvēndriyāṇi ca |
khaṁ vāyurjyōtirāpaḥ pr̥thivī viśvasya dhāriṇī || 15 ||
yatparaṁ brahma sarvātmā viśvasyāyatanaṁ mahat |
sūkṣmātsūkṣmataraṁ nityaṁ tattvamēva tvamēva tat || 16 ||
jāgratsvapnasuṣuptyādiprapañcaṁ yatprakāśatē |
tadbrahmāhamiti jñātvā sarvabandhaiḥ pramucyatē || 17 ||
triṣu dhāmasu yadbhōgyaṁ bhōktā bhōgaśca yadbhavēt |
tēbhyō vilakṣaṇaḥ sākṣī cinmātrō:’haṁ sadāśivaḥ || 18 ||
mayyēva sakalaṁ jātaṁ mayi sarvaṁ pratiṣṭhitam |
mayi sarvaṁ layaṁ yāti tadbrahmādvayamasmyaham || 19 ||
|| atha dvitīyaḥ khaṇḍaḥ ||
aṇōraṇīyānahamēva tadvanmahānahaṁ viśvamahaṁ vicitram |
purātanō:’haṁ puruṣō:’hamīśō hiraṇmayō:’haṁ śivarūpamasmi || 20 ||
apāṇipādō:’hamacintyaśaktiḥ paśyāmyacakṣuḥ sa śr̥ṇōmyakarṇaḥ |
ahaṁ vijānāmi viviktarūpō na cāsti vēttā mama citsadāham || 21 ||
vēdairanēkairahamēva vēdyō vēdāntakr̥dvēdavidēva cāham || 22 ||
na puṇyapāpē mama nāsti nāśō na janma dēhēndriyabuddhirasti |
na bhūmirāpō na ca vahnirasti na cānilō mē:’sti na cāmbaraṁ ca || 23 ||
ēvaṁ viditvā paramātmarūpaṁ guhāśayaṁ niṣkalamadvitīyam |
samastasākṣiṁ sadasadvihīnaṁ prayāti śuddhaṁ paramātmarūpam || 24 ||
yaḥ śatarudriyamadhītē sō:’gnipūtō bhavati sa vāyupūtō bhavati sa ātmapūtō bhavati sa surāpānātpūtō bhavati sa brahmahatyāyāḥ pūtō bhavati sa suvarṇastēyātpūtō bhavati sa kr̥tyākr̥tyātpūtō bhavati tasmādavimuktamāśritō bhavatyatyāśramī sarvadā sakr̥dvā japēt || 25 ||
anēna jñānamāpnōti saṁsārārṇavanāśanam | tasmādēvaṁ viditvainaṁ kaivalyaṁ padamaśnutē kaivalyaṁ padamaśnuta iti || 26 ||
ōṁ saha nāvavatu | saha nau bhunaktu | saha vīryaṁ karavāvahai | tējasvināvadhītamastu | mā vidviṣāvahai | ōṁ śāntiḥ śāntiḥ śāntiḥ ||
ityatharvavēdīyā kaivalyōpaniṣatsamāptā ||
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.