Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
jaṭāyuruvāca |
agaṇitaguṇamapramēyamādyaṁ
sakalajagatsthitisamyamādihētum |
uparamaparamaṁ paramātmabhūtaṁ
satatamahaṁ praṇatō:’smi rāmacandram || 1 ||
niravadhisukhamindirākaṭākṣaṁ
kṣapitasurēndracaturmukhādiduḥkham |
naravaramaniśaṁ natō:’smi rāmaṁ
varadamahaṁ varacāpabāṇahastam || 2 ||
tribhuvanakamanīyarūpamīḍyaṁ
raviśatabhāsuramīhitapradānam |
śaraṇadamaniśaṁ surāgamūlē
kr̥tanilayaṁ raghunandanaṁ prapadyē || 3 ||
bhavavipinadavāgnināmadhēyaṁ
bhavamukhadaivatadaivataṁ dayālum |
danujapatisahasrakōṭināśaṁ
ravitanayāsadr̥śaṁ hariṁ prapadyē || 4 ||
aviratabhavabhāvanātidūraṁ
bhavavimukhairmunibhiḥ sadaiva dr̥śyam |
bhavajaladhisutāraṇāṅghripōtaṁ
śaraṇamahaṁ raghunandanaṁ prapadyē || 5 ||
giriśagirisutāmanōnivāsaṁ
girivaradhāriṇamīhitābhirāmam |
suravaradanujēndrasēvitāṅghriṁ
suravaradaṁ raghunāyakaṁ prapadyē || 6 ||
paradhanaparadāravarjitānāṁ
paraguṇabhūtiṣu tuṣṭamānasānām |
parahitaniratātmanāṁ susēvyaṁ
raghuvaramambujalōcanaṁ prapadyē || 7 ||
smitaruciravikāsitānanābja-
-matisulabhaṁ surarājanīlanīlam |
sitajalaruhacārunētraśōbhaṁ
raghupatimīśagurōrguruṁ prapadyē || 8 ||
harikamalajaśambhurūpabhēdā-
-ttvamiha vibhāsi guṇatrayānuvr̥ttaḥ |
raviriva jalapūritōdapātrē-
-ṣvamarapatistutipātramīśamīḍē || 9 ||
ratipatiśatakōṭisundarāṅgaṁ
śatapathagōcarabhāvanāvidūram |
yatipatihr̥dayē sadā vibhātaṁ
raghupatimārtiharaṁ prabhuṁ prapadyē || 10 ||
ityēvaṁ stuvatastasya prasannō:’bhūdraghūttamaḥ |
uvāca gaccha bhadraṁ tē mama viṣṇōḥ paraṁ padam || 11 ||
śr̥ṇōti ya idaṁ stōtraṁ likhēdvā niyataḥ paṭhēt |
sa yāti mama sārūpyaṁ maraṇē mat smr̥tiṁ labhēt || 12 ||
iti rāghavabhāṣitaṁ tadā
śrutavān harṣasamākulō dvijaḥ ||
raghunandanasāmyamāsthitaḥ
prayayau brahmasupūjitaṁ padam || 13 ||
iti śrīmadadhyātmarāmāyaṇē araṇyakāṇḍē aṣṭamasargē jaṭāyu kr̥ta śrī rāma stōtram ||
See more śrī rāma stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.