Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
yaśśiṣya hr̥ttāpa davāgnibhayanivāriṇē mahāmēghaḥ
yaśśiṣya rōgārti mahāhiviṣavināśanē suparṇātmā |
yaśśiṣya sandōha vipakṣagiri vibhēdanē pavissōrcyaḥ
śrīsaccidānanda śivābhinava nr̥siṁhabhāratī svāmī || 1 ||
yaṁ śaṅkarāryāpararūpa iti tapōnidhiṁ bhajantyāryāḥ
yaṁ bhāratīpuntanurūpa iti kalānidhiṁ stuvantyanyē |
yaṁ sadguṇāḍhyaṁ nijadaivamiti namanti saṁśritāssōrcyaḥ
śrīsaccidānanda śivābhinava nr̥siṁhabhāratī svāmī || 2 ||
yēnāśritaṁ sajjanatuṣṭikaramabhīpsitaṁ caturbhadraṁ
yēnādr̥taṁ śiṣyasudhīsujana śivaṅkaraṁ kirīṭādyam |
yēnōddhr̥tā samyamilōkanuta mahānubhāva tā sōrcyaḥ
śrīsaccidānanda śivābhinava nr̥siṁhabhāratī svāmī || 3 ||
yasmai nr̥pādyābirudaṁ dadati vibhūṣaṇādikaṁ bhaktyā
yasmai prayacchanti mudābhajaka janānr̥pōpacārādīn |
yasmai pradattā guruṇā svakr̥ta tapōvibhūtayassōrcyaḥ
śrīsaccidānanda śivābhinava nr̥siṁhabhāratī svāmī || 4 ||
yasmādabhīṣṭārthacayāptiriha bhavatyamōghamārtānāṁ
yasmātkaṭākṣāssadayāḥ kuśalakarāssaranti bhaktēṣu |
yasmātsadānandada sūktyamr̥ta dhunī prajāyatē sōrcyaḥ
śrīsaccidānanda śivābhinava nr̥siṁhabhāratī svāmī || 5 ||
yasyāṅgakē bhāti mahattvaguṇavibōdhakaṁ mahātējaḥ
yasyōktipūrē r̥tapūtahita sadambubhaktapānīyam |
yasyāntaraṅgēhi śivōhamiti vibhāvanaikatā sōrcyaḥ
śrīsaccidānanda śivābhinava nr̥siṁhabhāratī svāmī || 6 ||
yasmin sthitā śr̥ṅgagirīḍyayati paramparāttadivyaśrīḥ
yasmin cakāstyuddhr̥tavādi jayakarī yaśaḥkarī vidyā |
yasmin suvijñānavirakti śamadamādisampadassōrcyaḥ
śrīsaccidānanda śivābhinava nr̥siṁhabhāratī svāmī || 7 ||
yōrcyō bhajēyaṁ śaraṇaṁ bhavukayutōsmi yēna yasmaigīḥ
dattā ca yasmātsukhamīpsitamucitaṁ hi yasya dāsō:’ham |
yasmin manassantatabhaktiyutamabhūtsa ēva pāhi tvaṁ
śrīsaccidānanda śivābhinava nr̥siṁhabhāratī svāmī || 8 ||
iti śrī jagadguru stutiḥ
See more śrī guru stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.