Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
himālaya uvāca |
tvaṁ brahmā sr̥ṣṭikartā ca tvaṁ viṣṇuḥ paripālakaḥ |
tvaṁ śivaḥ śivadō:’nantaḥ sarvasaṁhārakārakaḥ || 1 ||
tvamīśvarō guṇātītō jyōtīrūpaḥ sanātanaḥ |
prakr̥taḥ prakr̥tīśaśca prākr̥taḥ prakr̥tēḥ paraḥ || 2 ||
nānārūpavidhātā tvaṁ bhaktānāṁ dhyānahētavē |
yēṣu rūpēṣu yatprītistattadrūpaṁ bibharṣi ca || 3 ||
sūryastvaṁ sr̥ṣṭijanaka ādhāraḥ sarvatējasām |
sōmastvaṁ sasyapātā ca satataṁ śītaraśminā || 4 ||
vāyustvaṁ varuṇastvaṁ ca tvamagniḥ sarvadāhakaḥ |
indrastvaṁ dēvarājaśca kālē mr̥tyuryamastathā || 5 ||
mr̥tyuñjayō mr̥tyumr̥tyuḥ kālakālō yamāntakaḥ |
vēdastvaṁ vēdakartā ca vēdavēdāṅgapāragaḥ || 6 ||
viduṣāṁ janakastvaṁ ca vidvāṁśca viduṣāṁ guruḥ |
mantrastvaṁ hi japastvaṁ hi tapastvaṁ tatphalapradaḥ || 7 ||
vāktvaṁ vāgadhidēvastvaṁ tatkartā tadguruḥ svayam |
ahō sarasvatībījaṁ kastvāṁ stōtumihēśvaraḥ || 8 ||
ityēvamuktvā śailēndrastasthau dhr̥tvā padāmbujam |
tadōvāca tamābōdhya cāvaruhya vr̥ṣācchivaḥ || 9 ||
stōtramētanmahāpuṇyaṁ trisandhyaṁ yaḥ paṭhēnnaraḥ |
mucyatē sarvapāpēbhyō bhayēbhyaśca bhavārṇavē || 10 ||
aputrō labhatē putraṁ māsamēkaṁ paṭhēdyadi |
bhāryāhīnō labhēdbhāryāṁ suśīlāṁ sumanōharām || 11 ||
cirakālagataṁ vastu labhatē sahasā dhruvam |
rājyabhraṣṭō labhēdrājyaṁ śaṅkarasya prasādataḥ || 12 ||
kārāgārē śmaśānē ca śatrugrastē:’tisaṅkaṭē |
gabhīrē:’tijalākīrṇē bhagnapōtē viṣādanē || 13 ||
raṇamadhyē mahābhītē hiṁsrajantusamanvitē |
sarvatō mucyatē stutvā śaṅkarasya prasādataḥ || 14 ||
iti śrībrahmavaivartē mahāpurāṇē śrīkr̥ṣṇajanmakhaṇḍē aṣṭatriṁśō:’dhyāyē himālayakr̥ta śivastōtram |
See more śrī śiva stotras for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.