Site icon Stotra Nidhi

Ganesha Pratah Smarana Stotram – śrī gaṇēśa prātaḥsmaraṇam

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

prātaḥ smarāmi gaṇanāthamanāthabandhuṁ
sindūrapūrapariśōbhitagaṇḍayugmam |
uddaṇḍavighnaparikhaṇḍanacaṇḍadaṇḍaṁ
ākhaṇḍalādisuranāyakabr̥ndavandyam || 1 ||

prātarnamāmi caturānanavandyamānaṁ
icchānukūlamakhilaṁ ca varaṁ dadānam |
taṁ tundilaṁ dvirasanādhipa yajñasūtraṁ
putraṁ vilāsacaturaṁ śivayōḥ śivāya || 2 ||

prātarbhajāmyabhayadaṁ khalu bhaktaśōka-
-dāvānalaṁ gaṇavibhuṁ varakuñjarāsyam |
ajñānakānanavināśanahavyavāhaṁ
utsāhavardhanamahaṁ sutamīśvarasya || 3 ||

ślōkatrayamidaṁ puṇyaṁ sadā sāmrājyadāyakam |
prātarutthāya satataṁ yaḥ paṭhētprayataḥ pumān || 4 ||

iti śrī gaṇēśa prātaḥsmaraṇa stōtram |


See more śrī gaṇēśa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments