Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| ōm ||
rājōvāca || 1 ||
vicitramidamākhyātaṁ bhagavan bhavatā mama |
dēvyāścaritamāhātmyaṁ raktabījavadhāśritam || 2 ||
bhūyaścēcchāmyahaṁ śrōtuṁ raktabījē nipātitē |
cakāra śumbhō yatkarma niśumbhaścātikōpanaḥ || 3 ||
r̥ṣiruvāca || 4 ||
cakāra kōpamatulaṁ raktabījē nipātitē |
śumbhāsurō niśumbhaśca hatēṣvanyēṣu cāhavē || 5 ||
hanyamānaṁ mahāsainyaṁ vilōkyāmarṣamudvahan |
abhyadhāvanniśumbhō:’tha mukhyayāsurasēnayā || 6 ||
tasyāgratastathā pr̥ṣṭhē pārśvayōśca mahāsurāḥ |
sandaṣṭauṣṭhapuṭāḥ kruddhā hantuṁ dēvīmupāyayuḥ || 7 ||
ājagāma mahāvīryaḥ śumbhō:’pi svabalairvr̥taḥ |
nihantuṁ caṇḍikāṁ kōpāt kr̥tvā yuddhaṁ tu mātr̥bhiḥ || 8 ||
tatō yuddhamatīvāsīddēvyāḥ śumbhaniśumbhayōḥ |
śaravarṣamatīvōgraṁ mēghayōriva varṣatōḥ || 9 ||
cicchēdāstāñcharāṁstābhyāṁ caṇḍikā svaśarōtkaraiḥ |
tāḍayāmāsa cāṅgēṣu śastraughairasurēśvarau || 10 ||
niśumbhō niśitaṁ khaḍgaṁ carma cādāya suprabham |
atāḍayanmūrdhni siṁhaṁ dēvyā vāhanamuttamam || 11 ||
tāḍitē vāhanē dēvī kṣuraprēṇāsimuttamam |
niśumbhasyāśu cicchēda carma cāpyaṣṭacandrakam || 12 ||
chinnē carmaṇi khaḍgē ca śaktiṁ cikṣēpa sō:’suraḥ |
tāmapyasya dvidhā cakrē cakrēṇābhimukhāgatām || 13 ||
kōpādhmātō niśumbhō:’tha śūlaṁ jagrāha dānavaḥ |
āyāntaṁ muṣṭipātēna dēvī taccāpyacūrṇayat || 14 ||
āvidhyātha gadāṁ sō:’pi cikṣēpa caṇḍikāṁ prati |
sāpi dēvyā triśūlēna bhinnā bhasmatvamāgatā || 15 ||
tataḥ paraśuhastaṁ tamāyāntaṁ daityapuṅgavam |
āhatya dēvī bāṇaughairapātayata bhūtalē || 16 ||
tasminnipatitē bhūmau niśumbhē bhīmavikramē |
bhrātaryatīva saṅkruddhaḥ prayayau hantumambikām || 17 ||
sa rathasthastathātyuccairgr̥hītaparamāyudhaiḥ |
bhujairaṣṭābhiratulairvyāpyāśēṣaṁ babhau nabhaḥ || 18 ||
tamāyāntaṁ samālōkya dēvī śaṅkhamavādayat |
jyāśabdaṁ cāpi dhanuṣaścakārātīva duḥsaham || 19 ||
pūrayāmāsa kakubhō nijaghaṇṭāsvanēna ca |
samastadaityasainyānāṁ tējōvadhavidhāyinā || 20 ||
tataḥ siṁhō mahānādaistyājitēbhamahāmadaiḥ |
pūrayāmāsa gaganaṁ gāṁ tathaiva diśō daśa || 21 ||
tataḥ kālī samutpatya gaganaṁ kṣmāmatāḍayat |
karābhyāṁ tanninādēna prāksvanāstē tirōhitāḥ || 22 ||
aṭ-ṭāṭ-ṭahāsamaśivaṁ śivadūtī cakāra ha |
taiḥ śabdairasurāstrēsuḥ śumbhaḥ kōpaṁ paraṁ yayau || 23 ||
durātmaṁstiṣṭha tiṣṭhēti vyājahārāmbikā yadā |
tadā jayētyabhihitaṁ dēvairākāśasaṁsthitaiḥ || 24 ||
śumbhēnāgatya yā śaktirmuktā jvālātibhīṣaṇā |
āyāntī vahnikūṭābhā sā nirastā mahōlkayā || 25 ||
siṁhanādēna śumbhasya vyāptaṁ lōkatrayāntaram |
nirghātaniḥsvanō ghōrō jitavānavanīpatē || 26 ||
śumbhamuktāñcharān dēvī śumbhastatprahitāñcharān |
cicchēda svaśarairugraiḥ śataśō:’tha sahasraśaḥ || 27 ||
tataḥ sā caṇḍikā kruddhā śūlēnābhijaghāna tam |
sa tadābhihatō bhūmau mūrchitō nipapāta ha || 28 ||
tatō niśumbhaḥ samprāpya cētanāmāttakārmukaḥ |
ājaghāna śarairdēvīṁ kālīṁ kēsariṇaṁ tathā || 29 ||
punaśca kr̥tvā bāhūnāmayutaṁ danujēśvaraḥ |
cakrāyudhēna ditijaśchādayāmāsa caṇḍikām || 30 ||
tatō bhagavatī kruddhā durgā durgārtināśinī |
cicchēda tāni cakrāṇi svaśaraiḥ sāyakāṁśca tān || 31 ||
tatō niśumbhō vēgēna gadāmādāya caṇḍikām |
abhyadhāvata vai hantuṁ daityasainyasamāvr̥taḥ || 32 ||
tasyāpatata ēvāśu gadāṁ cicchēda caṇḍikā |
khaḍgēna śitadhārēṇa sa ca śūlaṁ samādadē || 33 ||
śūlahastaṁ samāyāntaṁ niśumbhamamarārdanam |
hr̥di vivyādha śūlēna vēgāviddhēna caṇḍikā || 34 ||
bhinnasya tasya śūlēna hr̥dayānniḥsr̥tōḥ |
mahābalō mahāvīryastiṣṭhēti puruṣō vadan || 35 ||
tasya niṣkrāmatō dēvī prahasya svanavattataḥ |
śiraścicchēda khaḍgēna tatō:’sāvapatadbhuvi || 36 ||
tataḥ siṁhaścakhādōgradaṁṣṭrākṣuṇṇaśirōdharān |
asurāṁstāṁstathā kālī śivadūtī tathāparān || 37 ||
kaumārīśaktinirbhinnāḥ kēcinnēśurmahāsurāḥ |
brahmāṇīmantrapūtēna tōyēnānyē nirākr̥tāḥ || 38 ||
māhēśvarītriśūlēna bhinnāḥ pētustathāparē |
vārāhītuṇḍaghātēna kēciccūrṇīkr̥tā bhuvi || 39 ||
khaṇḍakhaṇḍaṁ ca cakrēṇa vaiṣṇavyā dānavāḥ kr̥tāḥ |
vajrēṇa caindrīhastāgravimuktēna tathā:’parē || 40 ||
kēcidvinēśurasurāḥ kēcinnaṣṭā mahāhavāt |
bhakṣitāścāparē kālīśivadūtīmr̥gādhipaiḥ || 41 ||
|| ōm ||
iti śrīmārkaṇḍēyapurāṇē sāvarṇikē manvantarē dēvīmāhātmyē niśumbhavadhō nāma navamō:’dhyāyaḥ || 9 ||
(uvācamantrāḥ – 2, ślōkamantrāḥ – 39, ēvaṁ – 41, ēvamāditaḥ – 543)
daśamō:dhyāyaḥ (śumbhavadha) >>
See complete durgā saptaśatī for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.