Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| madhyama caritam ||
asya śrī madhyamacaritasya viṣṇu r̥ṣiḥ, uṣṇik chandaḥ, śrīmahālakṣmīrdēvatā, śākambharī śaktiḥ, durgā bījaṁ, vāyustattvaṁ, yajurvēda dhyānam, śrīmahālakṣmīprītyarthē madhyamacarita pārāyaṇē viniyōgaḥ |
dhyānam –
akṣasrakparaśūgadēṣukuliśaṁ padmaṁ dhanuḥ kuṇḍikāṁ
daṇḍaṁ śaktimasiṁ ca carma jalajaṁ ghaṇṭāṁ surābhājanam |
śūlaṁ pāśasudarśanē ca dadhatīṁ hastaiḥ pravālaprabhāṁ
sēvē sairibhamardinīmiha mahālakṣmīṁ sarōjasthitām ||
|| ōṁ hrīm ||
r̥ṣiruvāca || 1 ||
dēvāsuramabhūdyuddhaṁ pūrṇamabdaśataṁ purā |
mahiṣē:’surāṇāmadhipē dēvānāṁ ca purandarē || 2 ||
tatrāsurairmahāvīryairdēvasainyaṁ parājitam |
jitvā ca sakalān dēvānindrō:’bhūnmahiṣāsuraḥ || 3 ||
tataḥ parājitā dēvāḥ padmayōniṁ prajāpatim |
puraskr̥tya gatāstatra yatrēśagaruḍadhvajau || 4 ||
yathāvr̥ttaṁ tayōstadvanmahiṣāsuracēṣṭitam |
tridaśāḥ kathayāmāsurdēvābhibhavavistaram || 5 ||
sūryēndrāgnyanilēndūnāṁ yamasya varuṇasya ca |
anyēṣāṁ cādhikārān sa svayamēvādhitiṣṭhati || 6 ||
svargānnirākr̥tāḥ sarvē tēna dēvagaṇā bhuvi |
vicaranti yathā martyā mahiṣēṇa durātmanā || 7 ||
ētadvaḥ kathitaṁ sarvamamarārivicēṣṭitam |
śaraṇaṁ vaḥ prapannāḥ smō vadhastasya vicintyatām || 8 ||
itthaṁ niśamya dēvānāṁ vacāṁsi madhusūdanaḥ |
cakāra kōpaṁ śambhuśca bhrukuṭīkuṭilānanau || 9 ||
tatō:’tikōpapūrṇasya cakriṇō vadanāttataḥ |
niścakrāma mahattējō brahmaṇaḥ śaṅkarasya ca || 10 ||
anyēṣāṁ caiva dēvānāṁ śakrādīnāṁ śarīrataḥ |
nirgataṁ sumahattējastaccaikyaṁ samagacchata || 11 ||
atīva tējasaḥ kūṭaṁ jvalantamiva parvatam |
dadr̥śustē surāstatra jvālāvyāptadigantaram || 12 ||
atulaṁ tatra tattējaḥ sarvadēvaśarīrajam |
ēkasthaṁ tadabhūnnārī vyāptalōkatrayaṁ tviṣā || 13 ||
yadabhūcchāmbhavaṁ tējastēnājāyata tanmukham |
yāmyēna cābhavan kēśā bāhavō viṣṇutējasā || 14 ||
saumyēna stanayōryugmaṁ madhyaṁ caindrēṇa cābhavat |
vāruṇēna ca jaṅghōrū nitambastējasā bhuvaḥ || 15 ||
brahmaṇastējasā pādau tadaṅgulyō:’rkatējasā |
vasūnāṁ ca karāṅgulyaḥ kaubērēṇa ca nāsikā || 16 ||
tasyāstu dantāḥ sambhūtāḥ prājāpatyēna tējasā |
nayanatritayaṁ jajñē tathā pāvakatējasā || 17 ||
bhruvau ca sandhyayōstējaḥ śravaṇāvanilasya ca |
anyēṣāṁ caiva dēvānāṁ sambhavastējasāṁ śivā || 18 ||
tataḥ samastadēvānāṁ tējōrāśisamudbhavām |
tāṁ vilōkya mudaṁ prāpuramarā mahiṣārditāḥ || 19 ||
[* tatō dēvā dadustasyai svāni svānyāyudhāni ca | *]
śūlaṁ śūlādviniṣkr̥ṣya dadau tasyai pinākadhr̥k |
cakraṁ ca dattavān kr̥ṣṇaḥ samutpāṭya svacakrataḥ || 20 ||
śaṅkhaṁ ca varuṇaḥ śaktiṁ dadau tasyai hutāśanaḥ |
mārutō dattavāṁścāpaṁ bāṇapūrṇē tathēṣudhī || 21 ||
vajramindraḥ samutpāṭya kuliśādamarādhipaḥ |
dadau tasyai sahasrākṣō ghaṇṭāmairāvatādgajāt || 22 ||
kāladaṇḍādyamō daṇḍaṁ pāśaṁ cāmbupatirdadau |
prajāpatiścākṣamālāṁ dadau brahmā kamaṇḍalum || 23 ||
samastarōmakūpēṣu nijaraśmīn divākaraḥ |
kālaśca dattavān khaḍgaṁ tasyai carma ca nirmalam || 24 ||
kṣīrōdaścāmalaṁ hāramajarē ca tathāmbarē |
cūḍāmaṇiṁ tathā divyaṁ kuṇḍalē kaṭakāni ca || 25 ||
ardhacandraṁ tathā śubhraṁ kēyūrān sarvabāhuṣu |
nūpurau vimalau tadvadgraivēyakamanuttamam || 26 ||
aṅgulīyakaratnāni samastāsvaṅgulīṣu ca |
viśvakarmā dadau tasyai paraśuṁ cātinirmalam || 27 ||
astrāṇyanēkarūpāṇi tathābhēdyaṁ ca daṁśanam |
amlānapaṅkajāṁ mālāṁ śirasyurasi cāparām || 28 ||
adadajjaladhistasyai paṅkajaṁ cātiśōbhanam |
himavān vāhanaṁ siṁhaṁ ratnāni vividhāni ca || 29 ||
dadāvaśūnyaṁ surayā pānapātraṁ dhanādhipaḥ |
śēṣaśca sarvanāgēśō mahāmaṇivibhūṣitam || 30 ||
nāgahāraṁ dadau tasyai dhattē yaḥ pr̥thivīmimām |
anyairapi surairdēvī bhūṣaṇairāyudhaistathā || 31 ||
sammānitā nanādōccaiḥ sāṭ-ṭahāsaṁ muhurmuhuḥ |
tasyā nādēna ghōrēṇa kr̥tsnamāpūritaṁ nabhaḥ || 32 ||
amāyatātimahatā pratiśabdō mahānabhūt |
cukṣubhuḥ sakalā lōkāḥ samudrāśca cakampirē || 33 ||
cacāla vasudhā cēluḥ sakalāśca mahīdharāḥ |
jayēti dēvāśca mudā tāmūcuḥ siṁhavāhinīm || 34 ||
tuṣṭuvurmunayaścaināṁ bhaktinamrātmamūrtayaḥ |
dr̥ṣṭvā samastaṁ saṅkṣubdhaṁ trailōkyamamarārayaḥ || 35 ||
sannaddhākhilasainyāstē samuttasthurudāyudhāḥ |
āḥ kimētaditi krōdhādābhāṣya mahiṣāsuraḥ || 36 ||
abhyadhāvata taṁ śabdamaśēṣairasurairvr̥taḥ |
sa dadarśa tatō dēvīṁ vyāptalōkatrayāṁ tviṣā || 37 ||
pādākrāntyā natabhuvaṁ kirīṭōllikhitāmbarām |
kṣōbhitāśēṣapātālāṁ dhanurjyāniḥsvanēna tām || 38 ||
diśō bhujasahasrēṇa samantādvyāpya saṁsthitām |
tataḥ pravavr̥tē yuddhaṁ tayā dēvyā suradviṣām || 39 ||
śastrāstrairbahudhā muktairādīpitadigantaram |
mahiṣāsurasēnānīścikṣurākhyō mahā:’suraḥ || 40 ||
yuyudhē cāmaraścānyaiścaturaṅgabalānvitaḥ |
rathānāmayutaiḥ ṣaḍbhirudagrākhyō mahāsuraḥ || 41 ||
ayudhyatāyutānāṁ ca sahasrēṇa mahāhanuḥ |
pañcāśadbhiśca niyutairasilōmā mahāsuraḥ || 42 ||
ayutānāṁ śataiḥ ṣaḍbhirbāṣkalō yuyudhē raṇē |
gajavājisahasraughairanēkaiḥ parivāritaḥ || 43 ||
vr̥tō rathānāṁ kōṭyā ca yuddhē tasminnayudhyata |
biḍālākhyō:’yutānāṁ ca pañcāśadbhirathāyutaiḥ || 44 ||
yuyudhē samyugē tatra rathānāṁ parivāritaḥ |
anyē ca tatrāyutaśō rathanāgahayairvr̥tāḥ || 45 ||
yuyudhuḥ samyugē dēvyā saha tatra mahāsurāḥ |
kōṭikōṭisahasraistu rathānāṁ dantināṁ tathā || 46 ||
hayānāṁ ca vr̥tō yuddhē tatrābhūnmahiṣāsuraḥ |
tōmarairbhindipālaiśca śaktibhirmusalaistathā || 47 ||
yuyudhuḥ samyugē dēvyā khaḍgaiḥ paraśupaṭ-ṭiśaiḥ |
kēcicca cikṣipuḥ śaktīḥ kēcitpāśāṁstathāparē || 48 ||
dēvīṁ khaḍgaprahāraistu tē tāṁ hantuṁ pracakramuḥ |
sāpi dēvī tatastāni śastrāṇyastrāṇi caṇḍikā || 49 ||
līlayaiva pracicchēda nijaśastrāstravarṣiṇī |
anāyastānanā dēvī stūyamānā surarṣibhiḥ || 50 ||
mumōcāsuradēhēṣu śastrāṇyastrāṇi cēśvarī |
sō:’pi kruddhō dhutasaṭō dēvyā vāhanakēsarī || 51 ||
cacārāsurasainyēṣu vanēṣviva hutāśanaḥ |
niḥśvāsān mumucē yāṁśca yudhyamānā raṇē:’mbikā || 52 ||
ta ēva sadyaḥ sambhūtā gaṇāḥ śatasahasraśaḥ |
yuyudhustē paraśubhirbhindipālāsipaṭ-ṭiśaiḥ || 53 ||
nāśayantō:’suragaṇān dēvīśaktyupabr̥ṁhitāḥ |
avādayanta paṭahān gaṇāḥ śaṅkhāṁstathāparē || 54 ||
mr̥daṅgāṁśca tathaivānyē tasmin yuddhamahōtsavē |
tatō dēvī triśūlēna gadayā śaktir̥ṣṭibhiḥ || 55 ||
khaḍgādibhiśca śataśō nijaghāna mahāsurān |
pātayāmāsa caivānyān ghaṇṭāsvanavimōhitān || 56 ||
asurān bhuvi pāśēna baddhvā cānyānakarṣayat |
kēciddvidhā kr̥tāstīkṣṇaiḥ khaḍgapātaistathāparē || 57 ||
vipōthitā nipātēna gadayā bhuvi śēratē |
vēmuśca kēcidrudhiraṁ musalēna bhr̥śaṁ hatāḥ || 58 ||
kēcinnipatitā bhūmau bhinnāḥ śūlēna vakṣasi |
nirantarāḥ śaraughēṇa kr̥tāḥ kēcidraṇājirē || 59 ||
sēnānukāriṇaḥ prāṇān mumucustridaśārdanāḥ |
kēṣāñcidbāhavaśchinnāśchinnagrīvāstathāparē || 60 ||
śirāṁsi pēturanyēṣāmanyē madhyē vidāritāḥ |
vicchinnajaṅghāstvaparē pētururvyāṁ mahāsurāḥ || 61 ||
ēkabāhvakṣicaraṇāḥ kēciddēvyā dvidhā kr̥tāḥ |
chinnē:’pi cānyē śirasi patitāḥ punarutthitāḥ || 62 ||
kabandhā yuyudhurdēvyā gr̥hītaparamāyudhāḥ |
nanr̥tuścāparē tatra yuddhē tūryalayāśritāḥ || 63 ||
kabandhāśchinnaśirasaḥ khaḍgaśaktyr̥ṣṭipāṇayaḥ |
tiṣṭha tiṣṭhēti bhāṣantō dēvīmanyē mahāsurāḥ || 64 ||
pātitai rathanāgāśvairasuraiśca vasundharā |
agamyā sā:’bhavattatra yatrābhūt sa mahāraṇaḥ || 65 ||
śōṇitaughā mahānadyaḥ sadyastatra prasusruvuḥ |
madhyē cāsurasainyasya vāraṇāsuravājinām || 66 ||
kṣaṇēna tanmahāsainyamasurāṇāṁ tathāmbikā |
ninyē kṣayaṁ yathā vahnistr̥ṇadārumahācayam || 67 ||
sa ca siṁhō mahānādamutsr̥jan dhutakēsaraḥ |
śarīrēbhyō:’marārīṇāmasūniva vicinvati || 68 ||
dēvyā gaṇaiśca taistatra kr̥taṁ yuddhaṁ tathāsuraiḥ |
yathaiṣāṁ tutuṣurdēvāḥ puṣpavr̥ṣṭimucō divi || 69 ||
iti śrīmārkaṇḍēyapurāṇē sāvarṇikē manvantarē dēvīmāhātmyē mahiṣāsurasainyavadhō nāma dvitīyō:’dhyāyaḥ || 2 ||
(uvācamantrāḥ – 1, ślōkamantrāḥ – 68, ēvaṁ – 69, ēvamāditaḥ – 173)
tr̥tīyō:dhyāyaḥ (mahiṣāsuravadha) >>
See complete durgā saptaśatī for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.