Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| ōm ||
dēvyuvāca || 1 ||
ēbhiḥ stavaiśca māṁ nityaṁ stōṣyatē yaḥ samāhitaḥ |
tasyāhaṁ sakalāṁ bādhāṁ śamayiṣyāmyasaṁśayam || 2 ||
madhukaiṭabhanāśaṁ ca mahiṣāsuraghātanam |
kīrtayiṣyanti yē tadvadvadhaṁ śumbhaniśumbhayōḥ || 3 ||
aṣṭamyāṁ ca caturdaśyāṁ navamyāṁ caikacētasaḥ |
śrōṣyanti caiva yē bhaktyā mama māhātmyamuttamam || 4 ||
na tēṣāṁ duṣkr̥taṁ kiñcidduṣkr̥tōtthā na cāpadaḥ |
bhaviṣyati na dāridryaṁ na caivēṣṭaviyōjanam || 5 ||
śatrubhyō na bhayaṁ tasya dasyutō vā na rājataḥ |
na śastrānalatōyaughāt kadācit sambhaviṣyati || 6 ||
tasmānmamaitanmāhātmyaṁ paṭhitavyaṁ samāhitaiḥ |
śrōtavyaṁ ca sadā bhaktyā paraṁ svastyayanaṁ mahat || 7 ||
upasargānaśēṣāṁstu mahāmārīsamudbhavān |
tathā trividhamutpātaṁ māhātmyaṁ śamayēnmama || 8 ||
yatraitat paṭhyatē samyaṅnityamāyatanē mama |
sadā na tadvimōkṣyāmi sānnidhyaṁ tatra mē sthitam || 9 ||
balipradānē pūjāyāmagnikāryē mahōtsavē |
sarvaṁ mamaitanmāhātmyamuccāryaṁ śrāvyamēva ca || 10 ||
jānatā:’jānatā vāpi balipūjāṁ tathā kr̥tām |
pratīkṣiṣyāmyahaṁ prītyā vahnihōmaṁ tathā kr̥tam || 11 ||
śaratkālē mahāpūjā kriyatē yā ca vārṣikī |
tasyāṁ mamaitanmāhātmyaṁ śrutvā bhaktisamanvitaḥ || 12 ||
sarvabādhāvinirmuktō dhanadhānyasamanvitaḥ |
manuṣyō matprasādēna bhaviṣyati na saṁśayaḥ || 13 ||
śrutvā mamaitanmāhātmyaṁ tathā cōtpattayaḥ śubhāḥ |
parākramaṁ ca yuddhēṣu jāyatē nirbhayaḥ pumān || 14 ||
ripavaḥ saṅkṣayaṁ yānti kalyāṇaṁ cōpapadyatē |
nandatē ca kulaṁ puṁsāṁ māhātmyaṁ mama śr̥ṇvatām || 15 ||
śāntikarmaṇi sarvatra tathā duḥsvapnadarśanē |
grahapīḍāsu cōgrāsu māhātmyaṁ śr̥ṇuyānmama || 16 ||
upasargāḥ śamaṁ yānti grahapīḍāśca dāruṇāḥ |
duḥsvapnaṁ ca nr̥bhirdr̥ṣṭaṁ susvapnamupajāyatē || 17 ||
bālagrahābhibhūtānāṁ bālānāṁ śāntikārakam |
saṅghātabhēdē ca nr̥ṇāṁ maitrīkaraṇamuttamam || 18 ||
durvr̥ttānāmaśēṣāṇāṁ balahānikaraṁ param |
rakṣōbhūtapiśācānāṁ paṭhanādēva nāśanam || 19 ||
sarvaṁ mamaitanmāhātmyaṁ mama sannidhikārakam || 20 ||
paśupuṣpārghyadhūpaiśca gandhadīpaistathōttamaiḥ |
viprāṇāṁ bhōjanairhōmaiḥ prōkṣaṇīyairaharniśam || 21 ||
anyaiśca vividhairbhōgaiḥ pradānairvatsarēṇa yā |
prītirmē kriyatē sā:’smin sakr̥duccaritē śrutē || 22 ||
śrutaṁ harati pāpāni tathā:’:’rōgyaṁ prayacchati |
rakṣāṁ karōti bhūtēbhyō janmanāṁ kīrtanaṁ mama || 23 ||
yuddhēṣu caritaṁ yanmē duṣṭadaityanibarhaṇam |
tasmiñchrutē vairikr̥taṁ bhayaṁ puṁsāṁ na jāyatē || 24 ||
yuṣmābhiḥ stutayō yāśca yāśca brahmarṣibhiḥ kr̥tāḥ |
brahmaṇā ca kr̥tāstāstu prayacchantu śubhāṁ matim || 25 ||
araṇyē prāntarē vāpi dāvāgniparivāritaḥ |
dasyubhirvā vr̥taḥ śūnyē gr̥hītō vāpi śatrubhiḥ || 26 ||
siṁhavyāghrānuyātō vā vanē vā vanahastibhiḥ |
rājñā kruddhēna cājñaptō vadhyō bandhagatō:’pi vā || 27 ||
āghūrṇitō vā vātēna sthitaḥ pōtē mahārṇavē |
patatsu cāpi śastrēṣu saṅgrāmē bhr̥śadāruṇē || 28 ||
sarvabādhāsu ghōrāsu vēdanābhyarditō:’pi vā |
smaranmamaitaccaritaṁ narō mucyēta saṅkaṭāt || 29 ||
mama prabhāvāt siṁhādyā dasyavō vairiṇastathā |
dūrādēva palāyantē smarataścaritaṁ mama || 30 ||
r̥ṣiruvāca || 31 ||
ityuktvā sā bhagavatī caṇḍikā caṇḍavikramā |
paśyatāṁ sarvadēvānāṁ tatraivāntaradhīyata || 32 ||
tē:’pi dēvā nirātaṅkāḥ svādhikārān yathā purā |
yajñabhāgabhujaḥ sarvē cakrurvinihatārayaḥ || 33 ||
daityāśca dēvyā nihatē śumbhē dēvaripau yudhi |
jagadvidhvaṁsakē tasmin mahōgrē:’tulavikramē || 34 ||
niśumbhē ca mahāvīryē śēṣāḥ pātālamāyayuḥ || 35 ||
ēvaṁ bhagavatī dēvī sā nityāpi punaḥ punaḥ |
sambhūya kurutē bhūpa jagataḥ paripālanam || 36 ||
tayaitanmōhyatē viśvaṁ saiva viśvaṁ prasūyatē |
sā yācitā ca vijñānaṁ tuṣṭā r̥ddhiṁ prayacchati || 37 ||
vyāptaṁ tayaitatsakalaṁ brahmāṇḍaṁ manujēśvara |
mahādēvyā mahākālī mahāmārīsvarūpayā || 38 ||
saiva kālē mahāmārī saiva sr̥ṣṭirbhavatyajā |
sthitiṁ karōti bhūtānāṁ saiva kālē sanātanī || 39 ||
bhavakālē nr̥ṇāṁ saiva lakṣmīrvr̥ddhipradā gr̥hē |
saivābhāvē tathā:’lakṣmīrvināśāyōpajāyatē || 40 ||
stutā sampūjitā puṣpairgandhadhūpādibhistathā |
dadāti vittaṁ putrāṁśca matiṁ dharmē gatiṁ śubhām || 41 ||
|| ōm ||
iti śrīmārkaṇḍēyapurāṇē sāvarṇikē manvantarē dēvīmāhātmyē bhagavatī vākyaṁ nāma dvādaśō:’dhyāyaḥ || 12 ||
(uvācamantrāḥ – 2, ardhamantrāḥ – 2, ślōkamantrāḥ – 37, ēvaṁ – 41, ēvamāditaḥ – 671)
trayōdaśō:dhyāyaḥ (surathavaiśya varapradānaṁ) >>
See complete durgā saptaśatī for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.