Site icon Stotra Nidhi

Sri Durga Dwatrimsha Namavali Stotram – śrī durgā dvātriṁśannāmāvali stōtram

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

durgā durgārtiśamanī durgā:’:’padvinivāriṇī |
durgamacchēdinī durgasādhinī durganāśinī || 1 ||

durgatōddhāriṇī durganihantrī durgamāpahā |
durgamajñānadā durgadaityalōkadavānalā || 2 ||

durgamā durgamālōkā durgamātmasvarūpiṇī |
durgamārgapradā durgamavidyā durgamāśritā || 3 ||

durgamajñānasaṁsthānā durgamadhyānabhāsinī |
durgamōhā durgamagā durgamārthasvarūpiṇī || 4 ||

durgamāsurasaṁhantrī durgamāyudhadhāriṇī |
durgamāṅgī durgamātā durgamyā durgamēśvarī || 5 ||

durgabhīmā durgabhāmā durgabhā durgadhāriṇī |
nāmāvalimimāṁ yastu durgāyā mama mānavaḥ || 6 ||

paṭhētsarvabhayānmuktō bhaviṣyati na saṁśayaḥ |
śatrubhiḥ pīḍyamānō vā durgabandhagatō:’pi vā |
dvātriṁśannāmapāṭhēna mucyatē nātra saṁśayaḥ || 7 ||

iti śrī durgā dvātriṁśannāmāvali stōtram |


See more śrī durgā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments