Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
viśvaṁ darpaṇadr̥śyamānanagarītulyaṁ nijāntargataṁ
paśyannātmani māyayā bahirivōdbhūtaṁ yathā nidrayā |
yaḥ sākṣāt kurutē prabōdhasamayē svātmānamēvādvayaṁ
tasmai śrīgurumūrtayē nama idaṁ śrīdakṣiṇāmūrtayē || 1 ||
bījasyāntarivāṅkurō jagadidaṁ prāṅnirvikalpaṁ puna-
-rmāyākalpitadēśakālakalanāvaicitryacitrīkr̥tam |
māyāvīva vijr̥mbhayatyapi mahāyōgīva yaḥ svēcchayā
tasmai śrīgurumūrtayē nama idaṁ śrīdakṣiṇāmūrtayē || 2 ||
yasyaiva sphuraṇaṁ sadātmakamasat kalpārthagaṁ bhāsatē
sākṣāt tattvamasīti vēdavacasā yō bōdhayatyāśritān |
yat sākṣātkaraṇādbhavēnna punarāvr̥ttirbhavāmbhōnidhau
tasmai śrīgurumūrtayē nama idaṁ śrīdakṣiṇāmūrtayē || 3 ||
nānācchidraghaṭōdarasthitamahādīpaprabhābhāsvaraṁ
jñānaṁ yasya tu cakṣurādikaraṇadvārā bahiḥ spandatē |
jānāmīti tamēva bhāntamanubhātyētat samastaṁ jagat
tasmai śrīgurumūrtayē nama idaṁ śrīdakṣiṇāmūrtayē || 4 ||
dēhaṁ prāṇamapīndriyāṇyapi calāṁ buddhiṁ ca śūnyaṁ viduḥ
strībālāndhajaḍōpamāstvahamiti bhrāntā bhr̥śaṁ vādinaḥ |
māyāśaktivilāsakalpitamahāvyāmōhasaṁhāriṇē
tasmai śrīgurumūrtayē nama idaṁ śrīdakṣiṇāmūrtayē || 5 ||
rāhugrastadivākarēndusadr̥śō māyāsamācchādanāt
sanmātraḥ karaṇōpasaṁharaṇatō yō:’bhūt suṣuptaḥ pumān |
prāgasvāpsamiti prabōdhasamayē yaḥ pratyabhijñāyatē
tasmai śrīgurumūrtayē nama idaṁ śrīdakṣiṇāmūrtayē || 6 ||
bālyādiṣvapi jāgradādiṣu tathā sarvāsvavasthāsvapi
vyāvr̥ttāsvanuvartamānamahamityantaḥ sphurantaṁ sadā |
svātmānaṁ prakaṭīkarōti bhajatāṁ yō mudrayā bhadrayā
tasmai śrīgurumūrtayē nama idaṁ śrīdakṣiṇāmūrtayē || 7 ||
viśvaṁ paśyati kāryakāraṇatayā svasvāmisambandhataḥ
śiṣyācāryatayā tathaiva pitr̥putrādyātmanā bhēdataḥ |
svapnē jāgrati vā ya ēṣa puruṣō māyāparibhrāmita-
-stasmai śrīgurumūrtayē nama idaṁ śrīdakṣiṇāmūrtayē || 8 ||
bhūrambhāṁsyanalō:’nilō:’mbaramaharnāthō himāṁśuḥ pumān
ityābhāti carācarātmakamidaṁ yasyaiva mūrtyaṣṭakam |
nānyat kiñcana vidyatē vimr̥śatāṁ yasmāt parasmādvibhō-
-stasmai śrīgurumūrtayē nama idaṁ śrīdakṣiṇāmūrtayē || 9 ||
sarvātmatvamiti sphuṭīkr̥tamidaṁ yasmādamuṣmiṁstavē
tēnāsya śravaṇāt tadarthamananāddhyānācca saṅkīrtanāt |
sarvātmatvamahāvibhūtisahitaṁ syādīśvaratvaṁ svataḥ
siddhyēt tat punaraṣṭadhā pariṇataṁ caiśvaryamavyāhatam || 10 ||
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kr̥tau śrī dakṣiṇāmūrti stōtram ||
See more śrī śiva stotras for chanting. See more śrī dakṣiṇāmūrti stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.