Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dattaṁ vandē daśātītaṁ dayābdhi dahanaṁ damam |
dakṣaṁ daraghnaṁ dasyughnaṁ darśaṁ darpaharaṁ davam || 1 ||
dātāraṁ dāruṇaṁ dāntaṁ dāsyādaṁ dānatōṣaṇam |
dānaṁ dānapriyaṁ dāvaṁ dāsatraṁ dāravarjitam || 2 ||
dikpaṁ divasapaṁ diksthaṁ divyayōgaṁ digambaram |
divyaṁ diṣṭaṁ dinaṁ diśyaṁ divyāṅgaṁ ditijārcitam || 3 ||
dīnapaṁ dīdhitiṁ dīptaṁ dīrghaṁ dīpaṁ ca dīptagum |
dīnasēvyaṁ dīnabandhuṁ dīkṣādaṁ dīkṣitōttamam || 4 ||
durjñēyaṁ durgrahaṁ durgaṁ durgēśaṁ duḥkhabhañjanam |
duṣṭaghnaṁ dugdhapaṁ duḥkhaṁ durvāsō:’gryaṁ durāsadam || 5 ||
dūtaṁ dūtapriyaṁ dūṣyaṁ dūṣyatraṁ dūradarśipam |
dūraṁ dūratamaṁ dūrvābhaṁ dūrāṅgaṁ ca dūragam || 6 ||
dēvārcyaṁ dēvapaṁ dēvaṁ dēyajñaṁ dēvatōttamam |
dēvajñaṁ dēhinaṁ dēśaṁ dēśikaṁ dēhijīvanam || 7 ||
dainyaṁ dainyaharaṁ daivaṁ dainyadaṁ daivikāntakam |
daityaghnaṁ daivataṁ dairghyaṁ daivajñaṁ daihikārtidam || 8 ||
dōṣaghnaṁ dōṣadaṁ dōṣaṁ dōṣitraṁ dōrdvayānvitam |
dōṣajñaṁ dōhapaṁ dōṣēḍbandhuṁ dōrjñaṁ ca dōhadam || 9 ||
daurātmyaghnaṁ daurmanasyaharaṁ daurbhāgyamōcanam |
dauṣṭatryaṁ dauṣkulyadōṣaharaṁ daurhr̥dyabhañjanam || 10 ||
daṇḍajñaṁ daṇḍinaṁ daṇḍaṁ dambhaghnaṁ dambhiśāsanam |
dantyāsyaṁ danturaṁ daṁśighnaṁ daṇḍyajñaṁ ca daṇḍadam || 11 ||
anantānantanāmāni santi tē:’nantavikrama |
vēdō:’pi cakitō yatra nr̥rvāg hr̥ddūra kā kathā || 12 ||
iti śrīparamahaṁsa parivrājakācārya śrīvāsudēvānandasarasvatī viracitaṁ dakārādi dattātrēyāṣṭōttaraśatanāma stōtram |
See more śrī dattātrēya stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.