Read in తెలుగు / English (IAST)
vāmāṁkasthitajānakīparilasatkōdaṁḍadaṁḍaṁ karē
cakraṁ cōrdhvakarēṇa bāhuyugaḷē śaṁkhaṁ śaraṁ dakṣiṇē |
bibhrāṇaṁ jalajātapatranayanaṁ bhadrādrimūrdhasthitaṁ
kēyūrādivibhūṣitaṁ raghupatiṁ saumitriyuktaṁ bhajē || 1 ||
śrīmaccaṁdanacarcitōnnatakuca vyālōlamālāṁkitāṁ |
tāṭaṁkadyutisatkapōlayugaḷāṁ pītāṁbarālaṁkr̥tām || 2 ||
kāṁcīkaṁkaṇahāranūpuralasa tkalyāṇadāmānvitāṁ |
śrī vāmāṁkagatāṁ sarōruhakarāṁ sītāṁ mr̥gākṣīṁ bhajē || 3 ||
dvibhujaṁ svarṇavapuṣaṁ padmapatranibhēkṣaṇaṁ |
dhanurbāṇadharaṁ dhīraṁ rāmānuja mahaṁ bhajē || 4 ||
kausalyā suprajā rāma pūrvā saṁdhyā pravartatē |
uttiṣṭha naraśārdūla kartavyaṁ daivamāhnikam || 5 ||
uttiṣṭhōttiṣṭha gōviṁda uttiṣṭha garuḍadhvaja |
uttiṣṭha kamalākāṁta trailōkyaṁ maṁgalaṁ kuru || 6 ||
vaṁdē śrīraghunaṁdanaṁ janakajā nētrāsitāṁbhōruhaṁ
prālēyāṁbu manalpamaṁjulaguṇaṁ padmāsanōdbhāsinam |
cakrābjēṣuśarāsanāni dadhataṁ hastāraviṁdōttamaiḥ
śrīmanmārutipūjitāṁghriyugaḷaṁ bhadrādriciṁtāmaṇim || 7 ||
śrīrāmacaṁdravarakaumudi bhaktalōka
kalpākhyavallari vinamrajanaikabaṁdhō |
kāruṇyapūraparipūritasatkaṭākṣē
bhadrādrinādhadayitē tava suprabhātam || 8 ||
amlānabhaktikusumā:’malināḥ pradīpāḥ
saudhān jaya tyaviralāgurudhūmarājiḥ |
nākaṁ spr̥śaṁti dharaṇīsuravēdanādāḥ
bhadrādriśēkhara vibhō tava suprabhātam || 9 ||
sāṁdrōḍuramyasuṣamā na vibhāti rājā
dīnō yathā gatavasu rmalinā:’ṁtaraṁgaḥ |
dainyaṁ gatā kumudinī priyaviprayōgāt
bhadrādriśēkhara vibhō tava suprabhātam || 10 ||
pūrvādripīṭha madhitiṣṭhati bhānubiṁbaṁ
gāḍhaṁ prayāti timiraṁ kakubhaḥ prasannāḥ |
tvatsvāgataṁ khagarutaiḥ kathayaṁti maṁdraṁ
bhadrādriśēkhara vibhō tava suprabhātam || 11 ||
ādityalōlakaralālanajātaharṣā
sā padminī tyajati mā sakr̥ dāsyamudrām |
bhr̥ṁgāvaḷī viśati cāṭuvacā ssarōjaṁ
bhadrādriśēkhara vibhō tava suprabhātam || 12 ||
prālēyabiṁdunikarā navapallavēṣu
biṁbādharē smitaruciṁ tava saṁvadaṁti |
āyāṁti cakramithunāni gr̥hasthabhāvaṁ
bhadrādriśēkhara vibhō tava suprabhātam || 13 ||
ānētu māsyapavanaṁ tava satsugaṁdhī
mālyāni jātikusumāni sarōruhāṇi |
āmardayan surabhigaṁdhamahō:’ bhivāti
bhadrādriśēkhara vibhō tava suprabhātam || 14 ||
gōpīkarākalitamaṁthanaramyanādāḥ
gōpālavēṇuninadēna samaṁ pravr̥ttāḥ |
dhunvaṁti haṁsamithunāni tuṣārapakṣān
bhadrādriśēkhara vibhō tava suprabhātam || 15 ||
staṁbhēramā ubhayapakṣa vinīta nidrāḥ
karṣaṁti tē kalita ghīṁkr̥tiśr̥ṁkhalāni |
vāhā mukhōṣmamalinīkr̥tasaiṁdhavāṁśāḥ
bhadrādriśēkhara vibhō tava suprabhātam || 16 ||
śrīvaṁdina stava paṭhaṁti ca maṁjukaṁṭhaiḥ
ramyāvadhānacaritā nyamr̥tōpamāni |
maṁdraṁ nadaṁti murajā śśubhaśaṁkhanādaiḥ
bhadrādriśēkhara vibhō tava suprabhātam || 17 ||
uttānakētanarathā ravayō mahēśāḥ
śuddhōkṣavāhanagatā vasavō:’pi siddhāḥ |
dvārē vasaṁti tava darśanalālasā stē
bhadrādriśēkhara vibhō tava suprabhātam || 18 ||
cakrāṁgavāhavidhi rēṣa surēśvarō:’yaṁ
dēvarṣibhi rmunigaṇai ssaha lōkapālaiḥ |
ratnōpadāṁjalibharō:’bhimukhaṁ samāstē
bhadrādriśēkhara vibhō tava suprabhātam || 19 ||
dātuṁ bhavān vividhagōdhanaratnapūgān
ālōkanāya mukurādiśubhārthapuṁjān |
ādāya dēhalitalē tridaśā niṣaṇṇāḥ
bhadrādriśēkhara vibhō tava suprabhātam || 20 ||
gōdāvarīvimalavārisamudbhavāni
nirhāripuṣpavisarāṇi mudā haraṁtaḥ |
śuśrūṣayā tava budhāḥ pratipālayaṁti
bhadrādriśēkhara vibhō tava suprabhātam || 21 ||
ēlālavaṁgavarakuṁkumakēsarādyaiḥ
punnāganāgatulasīvakulādipuṣpaiḥ |
nītā sutīrthakalaśā abhiṣēcanāya
bhadrādriśēkhara vibhō tava suprabhātam || 22 ||
kastūrikāsurabhicaṁdanapadmamālāḥ
pītāṁbaraṁ ca taḍidābha manalpamūlyam |
sajjīkr̥tāni raghunāyaka maṁjuḷāni
bhadrādriśēkhara vibhō tava suprabhātam || 23 ||
kēyūrakaṁkaṇakalāpakirīṭadēva
chaṁdāṁguḷīyakamukhā navaratnabhūṣāḥ |
rājanti tāvakapurō ravikāṁtikāṁtāḥ
bhadrādriśēkhara vibhō tava suprabhātam || 24 ||
gōdāvarīsalilasaṁplavanirmalāṁgāḥ
dīptōrdhvapuṁḍratulasīnalinākṣamālāḥ |
śrīvaiṣṇavā stava paṭhaṁti vibōdhagāthāḥ
bhadrādriśēkhara vibhō tava suprabhātam || 25 ||
svarlōkavāravanitā ssuralōkatōmī
raṁbhādayō vimalamaṁgalakuṁbhadīpaiḥ |
saṁghībhavaṁti bhavadaṁgaṇapūrvabhāgē
bhadrādriśēkhara vibhō tava suprabhātam || 26 ||
sītāpravālasumanōharapāṇiyugma-
saṁvāhitātmapadapaṁkaja padmanētra |
saumitrisādarasamarpitasaumyaśayya
bhadrādriśēkhara vibhō tava suprabhātam || 27 ||
śrīśēṣatalpa śaraṇāgatarakṣakārka-
vaṁśē niśācaravadhāya kr̥tāvatāra |
pādābjarēṇuhr̥tagautamadāraśāpa
bhadrādriśēkhara vibhō tava suprabhātam || 28 ||
pāṭhīnakūrmakiṭimānuṣasiṁhavēṣa
kubjāvatāra bhr̥gunaṁdana rāghavēṁdra |
tālāṁka kr̥ṣṇa yavanāṁtaka buddharūpa
bhadrādriśēkhara vibhō tava suprabhātam || 29 ||
brahmādisarvavibudhāṁ stava pādabhaktān
saṁphullatāmarasabhāsuralōcanādyaiḥ |
ānaṁdayasva ripuśōdhana cāpadhārin
bhadrādriśēkhara vibhō tava suprabhātam || 30 ||
talpaṁ vihāya kr̥payā varabhadrapīṭhaṁ
āsthāya pūjana maśēṣa midaṁ gr̥hītvā |
bhaktā naśēṣabhuvanāni ca pālayasva
bhadrādriśēkhara vibhō tava suprabhātam || 31 ||
kuṁdasuṁdaradaṁtapaṁkti vibhāsamānamukhāṁbujaṁ
nīlanīradakāyaśōbhitajānakītaṭadujjvalam |
śaṁkhacakraśarāsanēṣuvirājamānakarāṁbujaṁ
bhadrabhūdharaśēkharaṁ praṇamāmi rāmasudhākaram || 32 ||
abjasaṁbhavaśaṁkarādibhi rarcitāṁghripayōruhaṁ
mērunaṁdanabhadratāpasamānasābjadivākaram |
namrabhaktajanēṣṭadāyakapadmapīṭhasamāsthitaṁ
gautamīkṣaṇalālasaṁ praṇamāmi rāmasudhākaram || 33 ||
bhītabhānutanūbhavārtinivāraṇātiviśāradaṁ
pādanamravibhīṣaṇāhitavairirājyavibhūtikam |
bhīmarāvaṇamattavāraṇasiṁhamuttamavikramaṁ
bhadrabhūdharaśēkharaṁ praṇamāmi rāmasudhākaram || 34 ||
ghōrasaṁsr̥tidustarāṁbudhikuṁbhasaṁbhavasannibhaṁ
yōgibr̥ṁdamanō:’raviṁdasukēsarōjjvalaṣaṭpadam |
bhaktalōkavilōcanāmr̥tavarti kāyitavigrahaṁ
bhadrabhūdharaśēkharaṁ praṇamāmi rāmasudhākaram || 35 ||
bhūsutācirarōciṣaṁ varasatpathaika vihāriṇaṁ
tāpanāśanadīkṣitaṁnatacātakāvaḷirakṣakam |
citracāpakr̥pāṁbumaṁḍalanīlavigrahabhāsuraṁ
bhadrabhūdharaśēkharaṁ praṇamāmi rāmapayōdharam || 36 ||
iti bhadrādrirāma (bhadrācalarāma) suprabhātastōtraṁ saṁpūrṇam |
See more śrī rāma stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.