Read in తెలుగు / English (IAST)
maṁgaḷaṁ kauśalēṁdrāya mahanīyaguṇātmanē |
cakravarti tanūjāya sārvabhaumāya maṁgaḷam || 1 ||
vēdavēdāṁtavēdyāya mēghaśyāmalamūrtayē |
puṁsāṁ mōhanarūpāya puṇyaślōkāya maṁgaḷam || 2 ||
viśvāmitrāṁtaraṁgāya mithilānagarīpatēḥ |
bhāgyānāṁ paripākāya bhavyarūpāya maṁgaḷam || 3 ||
pitr̥bhaktāya satataṁ bhrātr̥bhi ssaha sītayā |
vaṁditākhilalōkāya rāmabhadrāya maṁgaḷam || 4 ||
tyaktasākētavāsāya citrakūṭavihāriṇē |
sēvyāya sarvayamināṁ dhīrōdārāya maṁgaḷam || 5 ||
saumitriṇā ca jānakyā cāpabāṇasidhāriṇē |
saṁsēvyāya sadā bhaktyā svāminē mama maṁgaḷam || 6 ||
daṁḍakārāṇyavāsāya khaṁḍitāmaraśatravē |
gr̥dhrarājāya bhaktāya muktidāyāstu maṁgaḷam || 7 ||
sādaraṁ śabarīdatta phalamūlābhilāṣiṇē |
saulabhyaparipūrṇāya satvōdriktāya maṁgaḷam || 8 ||
hanumatsamavētāya harīśābhīṣṭadāyinē |
vālipramathanāyāstu mahādhīrāya maṁgaḷam || 9 ||
śrīmatē raghuvīrāya sētūllaṁghitasiṁdhavē |
jitarākṣasarājāya raṇadhīrāya maṁgaḷam || 10 ||
vibhīṣaṇakr̥tē prītyā laṁkābhīṣṭapradāyinē |
sarvalōkaśaraṇyāya śrīrāghavāya maṁgaḷam || 11 ||
āsādya nagarīṁ divyā mabhiṣiktāya sītayā |
rājādhirājarājāya rāmabhadrāya maṁgaḷam || 12 ||
bhadrācalanivāsāya bhadrāya paramātmanē |
jānakīprāṇanāthāya rāmacaṁdrāya maṁgaḷam || 13 ||
śrīsaumyajāmātr̥munēḥ kr̥payāsmānupēyuṣē |
mahatēmamanāthāya raghunāthāya maṁgaḷam || 14 ||
maṁgalāśāsanaparai rmadācāryapurōgamaiḥ |
sarvaiśca pūrvai rācāryai ssatkr̥tāyāstu maṁgaḷam || 15 ||
ramyajāmātr̥muninā maṁgaḷāśāsanaṁ kr̥tam |
trailōkyādhipatiśśrīmān karōtu maṁgaḷaṁ sadā || 16 ||
kāyēna vācā manasēṁdriyai rvā buddhyātmanā vā prakr̥tī ssvabhāvāt |
karōmi yadyat sakalaṁ parasmai nārāyaṇāyēti samarpayāmi || 17 ||
iti śrīvaravaramunisvāmikr̥ta śrī bhadrādrirāma maṁgaḷāśāsanaṁ saṁpūrṇam ||
See more śrī rāma stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.