Site icon Stotra Nidhi

Ashwattha Stotram – 2 – aśvattha stōtram – 2

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

mūlatō brahmarūpāya madhyatō viṣṇurūpiṇē |
agrataḥ śivarūpāya vr̥kṣarājāya tē namaḥ || 1 ||

jvarapīḍāsamudbhūta dēhapīḍānivr̥ttayē |
pradakṣiṇaṁ karōmi tvāṁ vr̥kṣarājāya tē namaḥ || 2 ||

apasmāragadōpēta dēha pīḍānivr̥ttayē |
pradakṣiṇaṁ karōmi tvāṁ vr̥kṣarājāya tē namaḥ || 3 ||

kṣayavyādhisamākrānta dēhacintānipīḍitaḥ |
pradakṣiṇaṁ karōmi tvāṁ vr̥kṣarājāya tē namaḥ || 4 ||

kuṣṇupīḍānarikṣīṇa śarīravyādhibādhitaḥ |
pradakṣiṇaṁ karōmi tvāṁ vr̥kṣarājāya tē namaḥ || 5 ||

jalōdaragadākrānta nitāntaklinnamānasaḥ |
pradakṣiṇaṁ karōmi tvāṁ vr̥kṣarājāya tē namaḥ || 6 ||

pāṇḍurōgasamākrānta śuṣkībhūtaśarīriṇaḥ |
ārōgyaṁ mē prayacchāśu vr̥kṣarājāya tē namaḥ || 7 ||

mārīmaśūcīprabhr̥ti sarvarōganivr̥ttayē |
pradakṣiṇaṁ karōmi tvāṁ vr̥kṣarājāya tē namaḥ || 8 ||

raṇavyādhimahāpīḍā nitāntaklinnamānasaḥ |
pradakṣiṇaṁ karōmi tvāṁ vr̥kṣarājāya tē namaḥ || 9 ||

vātōṣṇavaityaprabhr̥ti vyādhibādhānipīḍitaḥ |
pradakṣiṇaṁ karōmi tvāṁ vr̥kṣarājāya tē namaḥ || 10 ||

santānahīnacintayā nitāntaklinnamānasaḥ |
santānaprāptayē tubhyaṁ vr̥kṣarājāya tē namaḥ || 11 ||

sarvasampatpradānāya samarthōsitarūttama |
atastvadbhaktiyuktōhaṁ vr̥kṣarājāya tē namaḥ || 12 ||

sarvayajñakriyārambhasādhanōsi mahātarō |
pradakṣiṇaṁ karōmi tvāṁ vr̥kṣarājāya tē namaḥ || 13 ||

brahmaviṣṇusvarūpō:’si sarvadēvamayōhyasi |
pradakṣiṇaṁ karōmi tvāṁ vr̥kṣarājāya tē namaḥ || 14 ||

r̥gyajuḥ sāmarūpō:’si sarvaśāstramayōhyasi |
pradakṣiṇaṁ karōmi tvāṁ vr̥kṣarājāya tē namaḥ || 15 ||

piśācādimahābhūta sadāpīḍitamānasaḥ |
pradakṣiṇaṁ karōmi tvāṁ vr̥kṣarājāya tē namaḥ || 16 ||

brahmarākṣasapīḍādi dūrīkaraṇaśaktimān |
aśvattha iti vikhyāta atastāṁ prārthayāmyaham || 17 ||

sarvatīrthamayō vr̥kṣa aśvattha iti ca smr̥taḥ |
tasmāt tvadbhaktiyuktō:’haṁ vr̥kṣarājāya tē namaḥ || 18 ||

paraprayōgajātāyāḥ pīḍāyāklinnamānasaḥ |
pradakṣiṇaṁ karōmi tvāṁ vr̥kṣarājāya tē namaḥ || 19 ||

sarvāmayanivr̥ttyaittvaṁ samarthōsi tarūttama |
pradakṣiṇaṁ karōmi tvāṁ vr̥kṣarājāya tē namaḥ || 20 ||

duḥsvapna durnimittāfdi dōṣasaṅgha nivr̥ttayē |
pradakṣiṇaṁ karōmi tvāṁ vr̥kṣarājāya tē namaḥ || 21 ||

bhavārṇavanimagnasya samuddharaṇa śaktimān |
aśvattha iti vaktavya vr̥kṣarājāya tē namaḥ || 22 ||

pāpānalapradagdhasya śātyainipulavāridaḥ |
aśvattha ēva sā dhīyān vr̥kṣarājāya tēnamaḥ || 23 ||

gavākōṭipradānēna yatphalaṁ labhatē janaḥ |
tvatsēvayā tadāpnōti vr̥kṣarājāya tē namaḥ || 24 ||

sarvavratavidhānācca sarvadēvābhipūjanāt |
yat prāptaṁ tadavāpnōti vr̥kṣarājāya tē namaḥ || 25 ||

sumaṅgalītvaṁ saubhāgya sauśīlyādi guṇāptayē |
tatsēvaiva samarthō hi vr̥kṣarājāya tē namaḥ || 26 ||

hr̥dayē mē yadyadiṣṭaṁ tatsarvaṁ saphalaṁ kuru |
tvāmēva śaraṇaṁ prāptō vr̥kṣarājāya tē namaḥ || 27 ||

ētānēva caturvāraṁ paṭhitvā ca pradakṣiṇam |
kuryāccēdbhaktisahitō hyaṣṭōttaraśataṁ bhavēt || 28 ||

iti aśvattha stōtram |


గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments