Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
mūlatō brahmarūpāya madhyatō viṣṇurūpiṇē |
agrataḥ śivarūpāya vr̥kṣarājāya tē namaḥ || 1 ||
jvarapīḍāsamudbhūta dēhapīḍānivr̥ttayē |
pradakṣiṇaṁ karōmi tvāṁ vr̥kṣarājāya tē namaḥ || 2 ||
apasmāragadōpēta dēha pīḍānivr̥ttayē |
pradakṣiṇaṁ karōmi tvāṁ vr̥kṣarājāya tē namaḥ || 3 ||
kṣayavyādhisamākrānta dēhacintānipīḍitaḥ |
pradakṣiṇaṁ karōmi tvāṁ vr̥kṣarājāya tē namaḥ || 4 ||
kuṣṇupīḍānarikṣīṇa śarīravyādhibādhitaḥ |
pradakṣiṇaṁ karōmi tvāṁ vr̥kṣarājāya tē namaḥ || 5 ||
jalōdaragadākrānta nitāntaklinnamānasaḥ |
pradakṣiṇaṁ karōmi tvāṁ vr̥kṣarājāya tē namaḥ || 6 ||
pāṇḍurōgasamākrānta śuṣkībhūtaśarīriṇaḥ |
ārōgyaṁ mē prayacchāśu vr̥kṣarājāya tē namaḥ || 7 ||
mārīmaśūcīprabhr̥ti sarvarōganivr̥ttayē |
pradakṣiṇaṁ karōmi tvāṁ vr̥kṣarājāya tē namaḥ || 8 ||
raṇavyādhimahāpīḍā nitāntaklinnamānasaḥ |
pradakṣiṇaṁ karōmi tvāṁ vr̥kṣarājāya tē namaḥ || 9 ||
vātōṣṇavaityaprabhr̥ti vyādhibādhānipīḍitaḥ |
pradakṣiṇaṁ karōmi tvāṁ vr̥kṣarājāya tē namaḥ || 10 ||
santānahīnacintayā nitāntaklinnamānasaḥ |
santānaprāptayē tubhyaṁ vr̥kṣarājāya tē namaḥ || 11 ||
sarvasampatpradānāya samarthōsitarūttama |
atastvadbhaktiyuktōhaṁ vr̥kṣarājāya tē namaḥ || 12 ||
sarvayajñakriyārambhasādhanōsi mahātarō |
pradakṣiṇaṁ karōmi tvāṁ vr̥kṣarājāya tē namaḥ || 13 ||
brahmaviṣṇusvarūpō:’si sarvadēvamayōhyasi |
pradakṣiṇaṁ karōmi tvāṁ vr̥kṣarājāya tē namaḥ || 14 ||
r̥gyajuḥ sāmarūpō:’si sarvaśāstramayōhyasi |
pradakṣiṇaṁ karōmi tvāṁ vr̥kṣarājāya tē namaḥ || 15 ||
piśācādimahābhūta sadāpīḍitamānasaḥ |
pradakṣiṇaṁ karōmi tvāṁ vr̥kṣarājāya tē namaḥ || 16 ||
brahmarākṣasapīḍādi dūrīkaraṇaśaktimān |
aśvattha iti vikhyāta atastāṁ prārthayāmyaham || 17 ||
sarvatīrthamayō vr̥kṣa aśvattha iti ca smr̥taḥ |
tasmāt tvadbhaktiyuktō:’haṁ vr̥kṣarājāya tē namaḥ || 18 ||
paraprayōgajātāyāḥ pīḍāyāklinnamānasaḥ |
pradakṣiṇaṁ karōmi tvāṁ vr̥kṣarājāya tē namaḥ || 19 ||
sarvāmayanivr̥ttyaittvaṁ samarthōsi tarūttama |
pradakṣiṇaṁ karōmi tvāṁ vr̥kṣarājāya tē namaḥ || 20 ||
duḥsvapna durnimittāfdi dōṣasaṅgha nivr̥ttayē |
pradakṣiṇaṁ karōmi tvāṁ vr̥kṣarājāya tē namaḥ || 21 ||
bhavārṇavanimagnasya samuddharaṇa śaktimān |
aśvattha iti vaktavya vr̥kṣarājāya tē namaḥ || 22 ||
pāpānalapradagdhasya śātyainipulavāridaḥ |
aśvattha ēva sā dhīyān vr̥kṣarājāya tēnamaḥ || 23 ||
gavākōṭipradānēna yatphalaṁ labhatē janaḥ |
tvatsēvayā tadāpnōti vr̥kṣarājāya tē namaḥ || 24 ||
sarvavratavidhānācca sarvadēvābhipūjanāt |
yat prāptaṁ tadavāpnōti vr̥kṣarājāya tē namaḥ || 25 ||
sumaṅgalītvaṁ saubhāgya sauśīlyādi guṇāptayē |
tatsēvaiva samarthō hi vr̥kṣarājāya tē namaḥ || 26 ||
hr̥dayē mē yadyadiṣṭaṁ tatsarvaṁ saphalaṁ kuru |
tvāmēva śaraṇaṁ prāptō vr̥kṣarājāya tē namaḥ || 27 ||
ētānēva caturvāraṁ paṭhitvā ca pradakṣiṇam |
kuryāccēdbhaktisahitō hyaṣṭōttaraśataṁ bhavēt || 28 ||
iti aśvattha stōtram |
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.