Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ēkaṁ brahmaiva:’:’dvitīyaṁ samastaṁ
satyaṁ satyaṁ nēha nānāsti kiñcit |
ēkō rudrō na dvitīyōva tasthē
tasmādēkaṁ tvāṁ prapadyē mahēśaṁ || 1 ||
kartā hartā tvaṁ hi sarvasya śambhō
nānā rūpēṣu ēkarūpōpi arūpaḥ |
yadvat pratyak dharma ēkō:’pi anēkaḥ
tasmāt nānyaṁ tvāṁ vinēśaṁ prapadyē || 2 ||
rajjau sarpaḥ śuktikāyāṁ ca raupyaṁ
nīraiḥ pūraḥ tanmr̥gākhyē marīcau |
yadvat tadvat viṣvak ēṣaḥ prapañcaḥ
yasmin jñātē taṁ prapadyē mahēśam || 3 ||
tōyē śaityaṁ dāhakatvaṁ ca vahnau
tāpō bhānau śīta bhānau prasādaḥ |
puṣpē gandhaḥ dugdha madhyē:’pi sarpiḥ
yattat śambhō tvaṁ tataḥ tvāṁ prapadyē || 4 ||
śabdaṁ gr̥hṇāsi aśravāḥ tvaṁ hi jighrēḥ
agrāṇaḥ tvaṁ vyaṅghriḥ āyāsi dūrāt |
vyakṣaḥ paśyēḥ tvaṁ rasajñō:’pi ajihvaḥ
kaḥ tvāṁ samyak vētti ataḥ tvāṁ prapadyē || 5 ||
nō vēda tvāṁ īśa sākṣāt vivēda
nō vā viṣṇuḥ nō vidhātā:’khilasya |
nō yōgīndrāḥ nēndra mukhyāśca dēvāḥ
bhaktō vēdatvāṁ atastvāṁ prapadyē || 6 ||
nō tē gōtraṁ nēśa janmāpi nākhyā
nō vā rūpaṁ naiva śīlaṁ na tējaḥ |
itthaṁ bhūtōpi īśvaraḥ tvaṁ trilōkyāḥ
sarvān kāmān pūrayēḥ tat bhajē tvām || 7 ||
tvattaḥ sarvaṁ tvaṁ hi sarvaṁ smarārē
tvaṁ gaurīśaḥ tvaṁ ca nagnaḥ atiśāntaḥ |
tvaṁ vai vr̥ddhaḥ tvaṁ yuvā tvaṁ ca bālaḥ
tatvaṁ yatkiṁ nāsi ataḥ tvāṁ natō:’ham || 8 ||
See more śrī śiva stotras for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.