Site icon Stotra Nidhi

Sri Vikhanasa Mangala Dashakam – श्री विखनस मङ्गल दशकम्

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

लक्ष्मीवल्लभ सङ्कल्पवल्लभाय महात्मने ।
श्रीमद्विखनसे तुभ्यं मुनिवर्याय मङ्गलम् ॥ १ ॥

लक्ष्म्यामातृमते तस्याः पत्यापितृमतेऽनघैः ।
भृग्वाद्यैः पुत्रिणेऽस्माकं सूत्रकाराय मङ्गलम् ॥ २ ॥

स्वसूत्रविहीतोत्कृष्ट विष्णुबल्याख्यकर्मणा ।
गर्भवैष्णवतासिद्धिख्यापकायास्तु मङ्गलम् ॥ ३ ॥

भक्त्या भगवतः पूजां मुक्त्यापायं श्रुतीरितम् ।
स्वयं दर्शय तेऽस्माकं सूत्रकाराय मङ्गलम् ॥ ४ ॥

श्रीवेङ्कटेश करुणा प्रवेशाग्र भुवे सदा ।
करुणानिधयेऽस्माकं गुरवे तेऽस्तु मङ्गलम् ॥ ५ ॥

विष्णोः परत्वकधन पूर्वमर्चान् विधायिने ।
श्रीमद्विखससे नित्यं गुरवे तेऽस्तु मङ्गलम् ॥ ६ ॥

नारायाण परं सूत्रं श्रुतिवाक्त्येक संश्रयम् ।
प्रकाश्य सूत्रकाराणां दृषते मूर्ध्नि मङ्गलम् ॥ ७ ॥

आत्मनो मुनिराजत्वसूचनाय च मूर्ध्नि (च) ।
किरीटधारिणे पापहारिणे तेऽस्तु मङ्गलम् ॥ ८ ॥

जन्मन्येन स्वभुजयोर्द्वयोः शङ्खौरिधारिणे ।
वरदाभयहस्ताय मुनिराजाय मङ्गलम् ॥ ९ ॥

योगनिष्ठ प्रभायुक्त स्वरूप प्रतिभानवे ।
गुरवे विखनो नाम्ना विष्णुपुत्राय मङ्गलम् ॥ १० ॥

य इदं पद्यदशकं विखनो मङ्गलाभिधम् ।
पठेद्वा शृणुयात्तस्य मङ्गलं तनुयात्पृथुः ॥ ११ ॥

इति श्री विखनस मङ्गल दशकम् ।


इतर श्री विखनस स्तोत्राणि पश्यतु ।


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments