Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
स्कन्द उवाच ।
मृत्युपुत्रः शिखी केतुश्चानलोत्पातरूपधृक् ।
बहुरूपश्च धूम्राभः श्वेतः कृष्णश्च पीतभृत् ॥ १ ॥
छायारूपी ध्वजः पुच्छो जगत्प्रलयकृत्सदा ।
अदृष्टरूपो दृष्टश्चेज्जन्तूनां भयकारकः ॥ २ ॥
नामान्येतानि केतोश्च नित्यं यः प्रयतः पठेत् ।
केतुपीडा न तस्यास्ति सर्पचोराग्निभिर्भयम् ॥ ३ ॥
दानं दद्याद्गृहज्ञाय वैडूर्यं केतवे तदा ।
यः पठेत् प्रयतो नित्यं पक्षं पक्षार्धमेव वा ।
मुक्तः सर्वभयेभ्योपि सर्वान् कामानवाप्नुयात् ॥ ४ ॥
इति श्रीस्कन्दपूराणे श्री केतु षोडशनाम स्तोत्रम् ।
इतर नवग्रह स्तोत्राणि पश्यतु |
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.