Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
दत्तात्रेयं त्वां नमामि प्रसीद
त्वं सर्वात्मा सर्वकर्ता न वेद ।
कोऽप्यन्तं ते सर्वदेवाधिदेव
ज्ञाताज्ञातान्मेऽपराधान् क्षमस्व ॥ १ ॥
त्वदुद्भवत्वात्त्वदधीनधीत्वा-
-त्त्वमेव मे वन्द्य उपास्य आत्मन् ।
अथापि मौढ्यात् स्मरणं न ते मे
कृतं क्षमस्व प्रियकृन्महात्मन् ॥ २ ॥
भोगापवर्गप्रदमार्तबन्धुं
कारुण्यसिन्धुं परिहाय बन्धुम् ।
हिताय चान्यं परिमार्गयन्ति
हा मादृशो नष्टदृशो विमूढाः ॥ ३ ॥
न मत्समो यद्यपि पापकर्ता
न त्वत्समोऽथापि हि पापहर्ता ।
न मत्समोऽन्यो दयनीय आर्य
न त्वत्समः क्वापि दयालुवर्यः ॥ ४ ॥
अनाथनाथोऽसि सुदीनबन्धो
श्रीशाऽनुकम्पामृतपूर्णसिन्धो ।
त्वत्पादभक्तिं तव दासदास्यं
त्वदीयमन्त्रार्थदृढैकनिष्ठाम् ॥ ५ ॥
गुरुस्मृतिं निर्मलबुद्धिमाधि-
-व्याधिक्षयं मे विजयं च देहि ।
इष्टार्थसिद्धिं वरलोकवश्यं
धनान्नवृद्धिं वरगोसमृद्धिम् ॥ ६ ॥
पुत्रादिलब्धिं म उदारतां च
देहीश मे चास्त्वभय हि सर्वतः ।
ब्रह्माग्निभूम्यो नम ओषधीभ्यो
वाचे नमो वाक्पतये च विष्णवे ॥ ७ ॥
शान्ताऽस्तु भूर्नः शिवमन्तरिक्षं
द्यौश्चाऽभयं नोऽस्तु दिशः शिवाश्च ।
आपश्च विद्युत्परिपान्तु देवाः
शं सर्वतो मेऽभयमस्तु शान्तिः ॥ ८ ॥
इति श्रीमद्वासुदेवानन्दसरस्वती विरचितं श्री दत्तापराध क्षमापण स्तोत्रम् ।
इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.