Site icon Stotra Nidhi

Sri Dakshinamurthy Panjaram – श्री दक्षिणामूर्ति पञ्जरम्

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

प्रणम्य साम्बमीशानां शिरसा वैणिको मुनिः ।
विनयाऽवनतो भूत्वा पप्रच्छ स्कन्दमादरात् ॥ १ ॥

नारद उवाच ।
भगवन् परमेशान सम्प्राप्ताखिलशास्त्रक ।
स्कन्दसेनापते स्वामिन् पार्वतीप्रियनन्दन ॥ २ ॥

यज्जपात् कविता विद्या शिवे भक्तिश्च शाश्वती ।
अवाप्तिरणिमादीनां सम्पदां प्राप्तिरेव च ॥ ३ ॥

भूतप्रेतपिशाचानामगम्यत्वमरोगता ।
महाविज्ञानसम्प्राप्तिर्महाराजविपूजनम् ॥ ४ ॥

वरप्रसादो देवानां महाभोगार्थसम्भवः ।
नष्टराज्यश्च सिद्धिश्च तथा निगलमोचनम् ॥ ५ ॥

ऋणदारिद्र्यनाशश्च तनयप्राप्तिरेव च ।
अश्रुतस्य प्रबन्धस्य सम्यग्व्याख्यानपाटवम् ॥ ६ ॥

प्रतिभोन्मेषणं चैव प्रबन्धरचना तथा ।
भवन्त्यचिरकालेन तद्र्बूहि हर सुप्रजः ॥ ७ ॥

स्कन्द उवाच ।
साधु पृष्टं महाभाग कमलासनसत्सुत ।
त्वयैन पृष्टमेतद्धि जगतामुपकारकम् ॥ ८ ॥

बाल एव पुरा सोऽहं स्वपनं प्राप्तवान् यदा ।
तदा मे निकटं प्राप्य दक्षिणामूर्तिरूपधृत् ॥ ९ ॥

पिता मे पञ्जरं स्वस्य सर्वविज्ञानदायकम् ।
उपादिशदहं तेन विज्ञानमगमं धृवम् ॥ १० ॥

देवसेनापति त्वं च तारकस्य जयं तथा ।
विद्यामयोऽहं भगवन् तज्जपान्मुनिसत्तम ॥ ११ ॥

सदा तस्य जपं कुर्यादात्मनः क्षेमकृद्यदि ।
इतः पूर्वं न कस्यापि मया नोक्तं यतव्रत ॥ १२ ॥

उपदेशं तवैवाद्य करवाणि शुभाप्तये ।
त्वन्मुखादेव लोकेषु प्रसिद्धं च गमिष्यति ॥ १३ ॥

ऋषिस्तस्य शुकः प्रोक्तश्छन्धोऽनुष्टुबुदाहृतम् ।
देवता दक्षिणामूर्तिः प्रणवो बीजमिष्यते ॥ १४ ॥

स्वाहा शक्तिः समुच्चार्य नमः कीलकमुच्यते ।
वर्णः शुक्लः समाख्यातो वाञ्छितार्थे नियुज्यते ॥ १५ ॥

ततः साम्बं शिवं ध्यायेद्दक्षिणामूर्तिमव्ययम् ।
छायापिहितविश्वस्य मूले न्यग्रोधशाखिनः ॥ १६ ॥

मणिसिंहासनासीनं मुनिबृन्दनिषेवितम् ।
वरभूषणदीप्ताङ्गं माणिक्यमकुटोज्ज्वलम् ॥ १७ ॥

मन्दाकिनीजलस्पर्धि प्रभाभासितविग्रहम् ।
शुक्लवस्त्रपरीधानं शुक्लमाल्यानुलेपनम् ॥ १८ ॥

स्फाटिकीमक्षमालां च वह्नीं च भुजगाधिपम् ।
पुस्तकं च करैर्दिव्यैर्दधानं चन्द्रशेखरम् ॥ १९ ॥

मञ्जुमञ्जीरनिनदैराकृष्टाखिलसारसम् ।
केयूरकोटिविलसद्वरमाणिक्यदीप्तिभिः ॥ २० ॥

तेजिताशेषभुवनं तेजसामेकसंश्रयम् ।
जाह्नवीसलिलोन्मग्न जटामण्डलमण्डितम् ॥ २१ ॥

उत्फुल्लकमलोदारचक्षुषं करुणानिधिम् ।
भुजङ्गशिशु वित्रस्त कुरङ्गशिशुमण्डितम् ॥ २२ ॥

अग्रेन्द्रतनयासक्तवराङ्गमतुलप्रभम् ।
पादशुश्रूषणासक्त नाकनारीसमावृतम् ॥ २३ ॥

कैलासशृङ्गसङ्काश महोक्षवरवाहनम् ।
ब्रह्मादिभिरभिध्येयं ब्रह्मण्यं ब्रह्मनिष्ठितम् ॥ २४ ॥

प्राचीनानामपि गिरामगोचरमनामयम् ।
ध्यायन्नेवं महादेवं प्रजपेत्पञ्जरं शुभम् ॥ २५ ॥

अस्य श्रीदक्षिणामूर्ति पञ्जर महामन्त्रस्य श्री शुक ऋषिः अनुष्टुप् छन्दः श्रीदक्षिणामूर्तिर्देवता ओं बीजं स्वाहा शक्तिः नमः कीलकं श्री दक्षिणामूर्ति प्रसादसिद्ध्यर्थे जपे विनियोगः ।

आं ईं ऊं ऐं औं अः इति न्यासः ॥

ध्यानम् –
वटमूलनिवासबद्धतृष्णं
मुनिनिकराय विवेकमादिशन्तम् ।
पशुपतिमगराजकन्यकायै
स्मरहृदयाशु विकीर्ण वामभागम् ॥

वीरासनैकनिलयाय हिरण्मयाय
न्यग्रोधमूलगृहिणे निटलेक्षणाय ।
गङ्गाधराय गजचर्मविभूषणाय
प्राचीनपुण्यपुरुषाय नमः शिवाय ॥

मुद्रा पुस्तक वह्नि नागविलसद्बाहुं प्रसन्नासनं
मुक्ताहारविभूषितं शशिकलाभास्वत्किरीटोज्ज्वलम् ।
अज्ञानापहमादिमादिमगिरामर्थं भवानीपतिं
न्यग्रोधात्तनिवासिनं परगुरुं ध्यायेदभीष्टाप्तये ॥

शिरो मे दक्षिणामूर्तिः पातु पाशविमोचकः ।
फालं पातु महादेवः पातु मे विश्वदृग्दृशौ ॥ १ ॥

श्रवणे पातु विश्वात्मा पातु गण्डस्थलं हरः ।
शिवो मे नासिकां पातु ताल्वोष्ठौ पार्वतीपतिः ॥ २ ॥

जिह्वां मे पातु विद्यात्मा दन्तान् पातु वृषध्वजः ।
चुबुकं पातु सर्वात्मा श्रीकण्ठः कण्ठमेवतु ॥ ३ ॥

स्कन्धौ पातु वृषस्कन्धः शूलपाणिः करौ मम ।
सर्वज्ञो हृदयं पातु स्तनौ पातु गजान्तकः ॥ ४ ॥

वक्षो मृत्युञ्जयः पातु कुक्षिं कुक्षिस्थविष्टपः ।
शर्वो वलित्रयं पातु पातु नाभिं गिरीश्वरः ॥ ५ ॥

व्योमकेशः कटिं पातु गुह्यं पातु पुरान्तकः ।
ऊरू पातु मघध्वंसी जानुनी पातु शङ्करः ॥ ६ ॥

जङ्घे पातु जगत् स्रष्टा गुल्फौ पातु जगद्गुरुः ।
अपस्मारौपमर्दी मे पादौ पातु महेश्वरः ॥ ७ ॥

रोमाणि व्योमकेशो मे पातु मांसं पिनाकधृत् ।
दारान् पातु विरूपाक्षः पुत्रान् पातु जटाधरः ॥ ८ ॥

पशून् पशुपतिः पातु भ्रातॄन् भूतेश्वरो मम ।
रक्षाहीनं तु यत् स्थानं सर्वतः पातु शङ्करः ॥ ९ ॥

इतीदं पञ्जरं यस्तु पठेन्नित्यं समाहितः ।
गद्यपद्यात्मिका वाणी मुखान्निस्सरति ध्रुवम् ॥ १० ॥

व्याचष्टे ह्यश्रुतं शास्त्रं तनुते काव्यनाटकम् ।
शास्त्रषट्कं चतुर्वेदाः समयाः षट्तथैव च ॥ ११ ॥

स्वयमेव प्रकाशं ते नात्र कार्या विचारणा ।
तस्य गेहे महालक्ष्मीः सन्निधत्ते सदाऽनघ ॥ १२ ॥

तस्य कात्यायनी देवी प्रसन्ना वरदा भवेत् ।
आधयो व्याधयश्चापि न भवन्ति कदाचन ॥ १३ ॥

स च नाशयते नित्यं कालमृत्युमपि ध्रुवम् ।
जपेदवश्यं विद्यार्थी ग्रहणे चन्द्रसूर्ययोः ॥ १४ ॥

दक्षिणामूर्तिदेवस्य प्रासादात् पण्डितो भवेत् ।
भक्तिश्रद्धे पुरस्कृत्य दक्षिणामूर्तिपञ्जरम् ॥ १५ ॥

जपित्वा कवितां विद्यां प्राप्नुयात् सर्वमाप्नुयात् ।
जलमध्ये स्थिरो भूत्वा जपित्वा पञ्जरोत्तमम् ॥ १६ ॥

भूतप्रेतपिशाचादीन्नाशयेन्नात्र संशयः ।
महापातकयुक्तो वा युक्तो वा सर्वपातकैः ॥ १७ ॥

मुच्यते ब्रह्महत्याया अपि नारदसत्तम ।
त्रिसन्ध्यं पञ्जरमिदमावर्तयति यः पुमान् ॥ १८ ॥

किं न सिद्ध्यति तस्यात्र सुकृतं मुनिसत्तम ।
तेनेष्टं राजसूयेन कृतं दानादिकेन च ॥ १९ ॥

पुंशब्दवाच्यः स पुमान् पुण्यानां भाजनं स च ।
रोगमुक्तः स एव स्यादतुलां कीर्तिमाप्नुयात् ॥ २० ॥

पुत्राः कुलकरास्तस्य सम्पद्यन्ते न संशयः ।
आप्नुयादखिलं राज्यं तथा बन्धविमोचनम् ॥ २१ ॥

पूज्यते पार्थिवस्थाने तस्य वश्या वराङ्गनाः ।
बन्धूनां रक्षणे भूयात् समानेषूत्तमो भवेत् ॥ २२ ॥

इह भुक्त्वाऽखिलान् भोगान् तथैवामुष्मिकानपि ।
कैलासे सुचिरं स्थित्वा दक्षिणामूर्तिसन्निधौ ॥ २३ ॥

तस्मादवाप्य विज्ञानं प्राप्य रुद्रत्वमेव च ।
विलयं याति तत्त्वार्थी नात्र कार्या विचारणा ॥ २४ ॥

तस्मात् सर्वप्रयत्नेन मोक्षार्थी सर्वदा पुमान् ।
इदमावर्तयेन्नित्यं दक्षिणामूर्ति पञ्जरम् ।
सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम् ॥ २५ ॥

इति गुहनारदसंवादे श्री दक्षिणामूर्ति पञ्जरम् ॥


इतर श्री शिव स्तोत्राणि पश्यतु । इतर श्री दक्षिणामूर्ति स्तोत्राणि पश्यतु ।


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments