Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
अस्य श्रीहंसगायत्री स्तोत्रमहामन्त्रस्य अव्यक्तपरब्रह्म ऋषिः अव्यक्त गायत्री छन्दः, परमहंसो देवता, हंसां बीजं, हंसीं शक्तिः, हंसूं कीलकं, परमहंस प्रसादसिद्ध्यर्थे जपे विनियोगः ॥
करन्यासः –
हंसां अङ्गुष्ठाभ्यां नमः ॥
हंसीं तर्जनीभ्यां नमः ॥
हंसूं मध्यमाभ्यां नमः ॥
हंसैं अनामिकाभ्यां नमः ॥
हंसौं कनिष्ठिकाभ्यां नमः ॥
हंसः करतलकरपृष्ठाभ्यां नमः ॥
हृदयादिन्यासः –
हंसां हृदयाय नमः ॥
हंसीं शिरसे स्वाहा ॥
हंसूं शिखायै वषट् ॥
हंसैं कवचाय हुम् ॥
हंसौं नेत्रत्रयाय वौषट् ।
हंसः अस्त्राय फट् ॥
भूर्भुवस्सुवरोमिति दिग्बन्धः ।
ध्यानम् –
गमागमस्थं गमनादिशून्यं
चिद्रूपदीपं तिमिरापहारम् ।
पश्यामि ते सर्वजनान्तरस्थं
नमामि हंसं परमात्मरूपम् ॥
देहो देवालयः प्रोक्तो जीवो देवः सनातनः ।
त्यजेदज्ञाननिर्माल्यं सोऽहंभावेन पूजयेत् ॥
मनुः –
हंसहंसः प॑रमहं॒सः सो॑ऽहं हं॒सः सो॑ऽहं हं॒सः ॥
गायत्री –
हं॒स॒ हं॒साय॑ वि॒द्महे॑ परमहं॒साय॑ धीमहि ।
तन्नो॑ हंसः प्रचो॒दया᳚त् ॥
(* भूर्भुवस्सुवरोमिति दिग्विमोकः । *)
हंस हंसेति यो ब्रूयाद्धंसोनाम सदाशिवः ।
एवं न्यासविधिं कृत्वा ततः संपुटमारभेत् ॥
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.