Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
नमोऽस्तुते भैरव भीममूर्ते त्रैलोक्य गोप्त्रेशितशूलपाणे ।
कपालपाणे भुजगेशहार त्रिनेत्र मां पाहि विपन्न बुद्धिम् ॥ १ ॥
जयस्व सर्वेश्वर विश्वमूर्ते सुरासुरैर्वन्दितपादपीठ ।
त्रैलोक्य मातर्गुरवे वृषाङ्क भीतश्शरण्यं शरणा गतोस्मि ॥ २ ॥
त्वं नाथ देवाश्शिवमीरयन्ति सिद्धा हरं स्थाणुममर्षिताश्च ।
भीमं च यक्षा मनुजा महेश्वरं भूतानि भूताधिप मुच्चरन्ति ॥ ३ ॥
निशाचरास्तूग्रमुपाचरन्ति भवेति पुण्याः पितरो नमस्ते ।
दासोऽस्मि तुभ्यं हर पाहि मह्यं पापक्षयं मे कुरु लोकनाथ ॥ ४ ॥
भवां-स्त्रिदेव-स्त्रियुग-स्त्रिधर्मा त्रिपुष्करश्चासि विभो त्रिनेत्र ।
त्रयारुणिस्त्वं श्रुतिरव्ययात्मा पुनीहि मां त्वां शरणं गतोऽस्मि ॥ ५ ॥
त्रिणाचिकेत-स्त्रिपदप्रतिष्ठ-ष्षडङ्गवित् स्त्रीविषयेष्वलुब्धः ।
त्रैलोक्यनाथोसि पुनीहि शंभो दासोऽस्मि भीतश्शरणागतस्ते ॥ ६ ॥
कृतो महाशङ्कर तेऽपराधो मया महाभूतपते गिरीश ।
कामारिणा निर्जितमानसेन प्रसादये त्वां शिरसा नतोऽस्मि ॥ ७ ॥
पापोऽहं पापकर्माऽहं पापात्मा पापसंभवः ।
त्राहि मां देवदेवेश सर्वपापहरो भव ॥ ८ ॥
मम दैवापराधोस्ति त्वया वै तादृशोप्यहम् ।
स्पृष्टः पापसमाचारो मां प्रसन्नो भवेश्वर ॥ ९ ॥
त्वं कर्ता चैव धाता च जयत्वं च महाजय ।
त्वं मङ्गल्यस्त्वमोङ्कार-स्त्वमोङ्कारो व्ययो धृतः ॥ १० ॥
त्वं ब्रह्मसृष्टिकृन्नाथस्त्वं विष्णुस्त्वं महेश्वरः ।
त्वमिन्द्रस्त्वं वषट्कारो धर्मस्त्वं तु हितोत्तमः ॥ ११ ॥
सूक्ष्मस्त्वं व्यक्तरूपस्त्वं त्वमव्यक्तश्चधीवरः ।
त्वया सर्वमिदं व्याप्तं जगत् स्थावरजङ्गमम् ॥ १२ ॥
त्वमादिरन्तो मध्यं च त्वमेव च सहस्रपात् ।
विजयस्त्वं सहस्राक्षो चित्तपाख्यो महाभुजः ॥ १३ ॥
अनन्तस्सर्वगो व्यापी हंसः पुण्याधिकोच्युतः ।
गीर्वाणपतिरव्यग्रो रुद्रः पशुपतिश्शिवः ॥ १४ ॥
त्रैविद्यस्त्वं जितक्रोधो जितारातिर्जितेन्द्रियः ।
जयश्च शूलपाणि स्त्वं पाहि मां शरणागतम् ॥ १५ ॥
इति श्रीवामनपुराणान्तर्गता अन्धककृत शिवस्तुतिः ।
इतर श्री शिव स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.