Read in తెలుగు / ಕನ್ನಡ / देवनागरी / English (IAST)
uttaranyāsaḥ ||
śrī bhīṣma uvāca-
itīdaṁ kīrtanīyasya kēśavasya mahātmanaḥ |
nāmnāṁ sahasraṁ divyānāmaśēṣēṇa prakīrtitam || 1 ||
ya idaṁ śr̥ṇuyānnityaṁ yaścāpi parikīrtayēt |
nāśubhaṁ prāpnuyātkiñcitsō:’mutrēha ca mānavaḥ || 2 ||
vēdāntagō brāhmaṇaḥ syātkṣatriyō vijayī bhavēt |
vaiśyō dhanasamr̥ddhaḥ syācchūdraḥ sukhamavāpnuyāt || 3 ||
dharmārthī prāpnuyāddharmamarthārthī cārthamāpnuyāt |
kāmānavāpnuyātkāmī prajārthī cāpnuyātprajām || 4 ||
bhaktimān yaḥ sadōtthāya śucistadgatamānasaḥ |
sahasraṁ vāsudēvasya nāmnāmētatprakīrtayēt || 5 ||
yaśaḥ prāpnōti vipulaṁ jñātiprādhānyamēva ca |
acalāṁ śriyamāpnōti śrēyaḥ prāpnōtyanuttamam || 6 ||
na bhayaṁ kvacidāpnōti vīryaṁ tējaśca vindati |
bhavatyarōgō dyutimānbalarūpaguṇānvitaḥ || 7 ||
rōgārtō mucyatē rōgādbaddhō mucyēta bandhanāt |
bhayānmucyēta bhītastu mucyētāpanna āpadaḥ || 8 ||
durgāṇyatitaratyāśu puruṣaḥ puruṣōttamam |
stuvannāmasahasrēṇa nityaṁ bhaktisamanvitaḥ || 9 ||
vāsudēvāśrayō martyō vāsudēvaparāyaṇaḥ |
sarvapāpaviśuddhātmā yāti brahma sanātanam || 10 ||
na vāsudēvabhaktānāmaśubhaṁ vidyatē kvacit |
janmamr̥tyujarāvyādhibhayaṁ naivōpajāyatē || 11 ||
imaṁ stavamadhīyānaḥ śraddhābhaktisamanvitaḥ |
yujyētātmasukhakṣāntiśrīdhr̥tismr̥tikīrtibhiḥ || 12 ||
na krōdhō na ca mātsaryaṁ na lōbhō nāśubhā matiḥ |
bhavanti kr̥ta puṇyānāṁ bhaktānāṁ puruṣōttamē || 13 ||
dyauḥ sacandrārkanakṣatrā khaṁ diśō bhūrmahōdadhiḥ |
vāsudēvasya vīryēṇa vidhr̥tāni mahātmanaḥ || 14 ||
sasurāsuragandharvaṁ sayakṣōragarākṣasam |
jagadvaśē vartatēdaṁ kr̥ṣṇasya sacarācaram || 15 ||
indriyāṇi manō buddhiḥ sattvaṁ tējō balaṁ dhr̥tiḥ |
vāsudēvātmakānyāhuḥ kṣētraṁ kṣētrajña ēva ca || 16 ||
sarvāgamānāmācāraḥ prathamaṁ parikalpatē |
ācāraprabhavō dharmō dharmasya prabhuracyutaḥ || 17 ||
r̥ṣayaḥ pitarō dēvā mahābhūtāni dhātavaḥ |
jaṅgamājaṅgamaṁ cēdaṁ jagannārāyaṇōdbhavam || 18 ||
yōgō jñānaṁ tathā sāṅkhyaṁ vidyāḥ śilpādi karma ca |
vēdāḥ śāstrāṇi vijñānamētatsarvaṁ janārdanāt || 19 ||
ēkō viṣṇurmahadbhūtaṁ pr̥thagbhūtānyanēkaśaḥ |
trīṁllōkānvyāpya bhūtātmā bhuṅktē viśvabhugavyayaḥ || 20 ||
imaṁ stavaṁ bhagavatō viṣṇōrvyāsēna kīrtitam |
paṭhēdya icchētpuruṣaḥ śrēyaḥ prāptuṁ sukhāni ca || 21 ||
viśvēśvaramajaṁ dēvaṁ jagataḥ prabhumavyayam |
bhajanti yē puṣkarākṣaṁ na tē yānti parābhavam || 22 ||
na tē yānti parābhavam ōṁ nama iti |
arjuna uvāca-
padmapatraviśālākṣa padmanābha surōttama |
bhaktānāmanuraktānāṁ trātā bhava janārdana || 23 ||
śrībhagavānuvāca-
yō māṁ nāmasahasrēṇa stōtumicchati pāṇḍava |
sōha:’mēkēna ślōkēna stuta ēva na saṁśayaḥ || 24 ||
stuta ēva na saṁśaya ōṁ nama iti |
vyāsa uvāca-
vāsanādvāsudēvasya vāsitaṁ bhuvanatrayam |
sarvabhūtanivāsō:’si vāsudēva namō:’stu tē || 25 ||
śrī vāsudēva namō:’stuta ōṁ nama iti |
pārvatyuvāca-
kēnōpāyēna laghunā viṣṇōrnāmasahasrakam |
paṭhyatē paṇḍitairnityaṁ śrōtumicchāmyahaṁ prabhō || 26 ||
īśvara uvāca-
śrīrāma rāma rāmēti ramē rāmē manōramē |
sahasranāma tattulyaṁ rāma nāma varānanē || 27 ||
śrīrāmanāma varānana ōṁ nama iti |
brahmōvāca-
namō:’stvanantāya sahasramūrtayē sahasrapādākṣiśirōrubāhavē |
sahasranāmnē puruṣāya śāśvatē sahasrakōṭī yugadhāriṇē namaḥ || 28 ||
sahasrakōṭī yugadhāriṇē ōṁ nama iti |
sañjaya uvāca-
yatra yōgēśvaraḥ kr̥ṣṇō yatra pārthō dhanurdharaḥ |
tatra śrīrvijayō bhūtirdhruvā nītirmatirmama || 29 ||
śrībhagavānuvāca-
ananyāścintayantō māṁ yē janāḥ paryupāsatē |
tēṣāṁ nityābhiyuktānāṁ yōgakṣēmaṁ vahāmyaham || 30 ||
paritrāṇāya sādhūnāṁ vināśāya ca duṣkr̥tām |
dharmasaṁsthāpanārthāya sambhavāmi yugē yugē || 31 ||
ārtāḥ viṣaṇṇāḥ śithilāśca bhītāḥ ghōrēṣu ca vyādhiṣu vartamānāḥ |
saṅkīrtya nārāyaṇaśabdamātraṁ vimuktaduḥkhāḥ sukhinō bhavantu || 32 ||
kāyēna vācā manasēndriyairvā buddhyātmanā vā prakr̥tisvabhāvāt |
karōmi yadyat sakalaṁ parasmai nārāyaṇāyēti samarpayāmi || 33 ||
|| iti śrīviṣṇōrdivyasahasranāmastōtraṁ sampūrṇam ||
See more śrī viṣṇu stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.