Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōṁ śrīvēṅkaṭēśvarāya namaḥ |
ōṁ avyaktāya namaḥ |
ōṁ śrīśrīnivāsāya namaḥ |
ōṁ kaṭihastāya namaḥ |
ōṁ lakṣmīpatayē namaḥ |
ōṁ varapradāya namaḥ |
ōṁ anāmayāya namaḥ |
ōṁ anēkātmanē namaḥ |
ōṁ amr̥tāmśāya namaḥ | 9
ōṁ dīnabandhavē namaḥ |
ōṁ jagadvandyāya namaḥ |
ōṁ ārtalōkābhayapradāya namaḥ |
ōṁ gōvindāya namaḥ |
ōṁ ākāśarājavaradāya namaḥ |
ōṁ śāśvatāya namaḥ |
ōṁ yōgihr̥tpadmamandirāya namaḥ |
ōṁ prabhavē namaḥ |
ōṁ dāmōdarāya namaḥ | 18
ōṁ śēṣādrinilayāya namaḥ |
ōṁ jagatpālāya namaḥ |
ōṁ dēvāya namaḥ |
ōṁ pāpaghnāya namaḥ |
ōṁ kēśavāya namaḥ |
ōṁ bhaktavatsalāya namaḥ |
ōṁ madhusūdanāya namaḥ |
ōṁ trivikramāya namaḥ |
ōṁ amr̥tāya namaḥ | 27
ōṁ śimśumārāya namaḥ |
ōṁ mādhavāya namaḥ |
ōṁ jaṭāmakuṭaśōbhitāya namaḥ |
ōṁ kr̥ṣṇāya namaḥ |
ōṁ śaṅkhamadhyōllasanmañjukiṅkiṇyāḍhyakandharāya namaḥ |
ōṁ śrīharayē namaḥ |
ōṁ nīlamēghaśyāmatanavē namaḥ |
ōṁ jñānapañjarāya namaḥ |
ōṁ bilvapatrārcanapriyāya namaḥ | 36
ōṁ śrīvatsavakṣasē namaḥ |
ōṁ jagadvyāpinē namaḥ |
ōṁ sarvēśāya namaḥ |
ōṁ jagatkartrē namaḥ |
ōṁ gōpālāya namaḥ |
ōṁ jagatsākṣiṇē namaḥ |
ōṁ puruṣōttamāya namaḥ |
ōṁ jagatpatayē namaḥ |
ōṁ gōpīśvarāya namaḥ | 45
ōṁ cintitārthapradāyakāya namaḥ |
ōṁ parañjyōtiṣē namaḥ |
ōṁ jiṣṇavē namaḥ |
ōṁ vaikuṇṭhapatayē namaḥ |
ōṁ dāśārhāya namaḥ |
ōṁ avyayāya namaḥ |
ōṁ daśarūpavatē namaḥ |
ōṁ sudhātanavē namaḥ |
ōṁ dēvakīnandanāya namaḥ | 54 |
ōṁ yādavēndrāya namaḥ |
ōṁ śaurayē namaḥ |
ōṁ nityayauvanarūpavatē namaḥ |
ōṁ hayagrīvāya namaḥ |
ōṁ caturvēdātmakāya namaḥ |
ōṁ janārdanāya namaḥ |
ōṁ viṣṇavē namaḥ |
ōṁ kanyāśravaṇatārēḍyāya namaḥ |
ōṁ acyutāya namaḥ | 63
ōṁ pītāmbaradharāya namaḥ |
ōṁ padminīpriyāya namaḥ |
ōṁ anaghāya namaḥ |
ōṁ dharāpatayē namaḥ |
ōṁ vanamālinē namaḥ |
ōṁ surapatayē namaḥ |
ōṁ padmanābhāya namaḥ |
ōṁ nirmalāya namaḥ |
ōṁ mr̥gayāsaktamānasāya namaḥ | 72
ōṁ dēvapūjitāya namaḥ |
ōṁ aśvārūḍhāya namaḥ |
ōṁ caturbhujāya namaḥ |
ōṁ khaḍgadhāriṇē namaḥ |
ōṁ cakradharāya namaḥ |
ōṁ dhanārjanasamutsukāya namaḥ |
ōṁ tridhāmnē namaḥ |
ōṁ ghanasāralasanmadhyakastūrītilakōjjvalāya namaḥ |
ōṁ triguṇāśrayāya namaḥ | 81
ōṁ saccidānandarūpāya namaḥ |
ōṁ nirvikalpāya namaḥ |
ōṁ jaganmaṅgaladāyakāya namaḥ |
ōṁ niṣkalaṅkāya namaḥ |
ōṁ yajñarūpāya namaḥ |
ōṁ nirātaṅkāya namaḥ |
ōṁ yajñabhōktrē namaḥ |
ōṁ nirañjanāya namaḥ |
ōṁ cinmayāya namaḥ | 90
ōṁ nirābhāsāya namaḥ |
ōṁ paramēśvarāya namaḥ |
ōṁ nityatr̥ptāya namaḥ |
ōṁ paramārthapradāya namaḥ |
ōṁ nirūpadravāya namaḥ |
ōṁ śāntāya namaḥ |
ōṁ nirguṇāya namaḥ |
ōṁ śrīmatē namaḥ |
ōṁ gadādharāya namaḥ | 99
ōṁ dōrdaṇḍavikramāya namaḥ |
ōṁ śārṅgapāṇayē namaḥ |
ōṁ parātparāya namaḥ |
ōṁ nandakinē namaḥ |
ōṁ parabrahmaṇē namaḥ |
ōṁ śaṅkhadhārakāya namaḥ |
ōṁ śrīvibhavē namaḥ |
ōṁ anēkamūrtayē namaḥ |
ōṁ jagadīśvarāya namaḥ | 108
iti śrī vēṅkaṭēśvara aṣṭōttaraśatanāmāvalī |
See more 108, 300 & 1000 nāmāvalī for chanting. See more śrī vēṅkaṭēśvara stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.