Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dhyānam –
vyāsāya viṣṇurūpāya vyāsarūpāya viṣṇavē |
namō vai brahmanidhayē vāsiṣṭhāya namō namaḥ || 1 ||
vyāsaṁ vasiṣṭhanaptāraṁ śāktēḥ pautramakalmaṣam |
parāśarātmajaṁ vandē śukatātaṁ tapōnidhim || 2 ||
abhraśyāmaḥ piṅgajaṭābaddhakalāpaḥ
prāṁśurdaṇḍī kr̥ṣṇamr̥gatvakparidhānaḥ |
sarvān lōkān pāvayamānaḥ kavimukhyaḥ
pārāśaryaḥ parvasu rūpaṁ vivr̥ṇōtu || 3 ||
acaturvadanō brahmā dvibāhuraparō hariḥ |
abhālalōcanaḥ śambhurbhagavān bādarāyaṇaḥ || 4 ||
atha stōtram –
nārāyaṇakulōdbhūtō nārāyaṇaparō varaḥ |
nārāyaṇāvatāraśca nārāyaṇavaśaṁvadaḥ || 1 ||
svayambhūvaṁśasambhūtō vasiṣṭhakuladīpakaḥ |
śaktipautraḥ pāpahantā parāśarasutō:’malaḥ || 2 ||
dvaipāyanō mātr̥bhaktaḥ śiṣṭaḥ satyavatīsutaḥ |
svayamudbhūtavēdaśca caturvēdavibhāgakr̥t || 3 ||
mahābhāratakartā ca brahmasūtraprajāpatiḥ |
aṣṭādaśapurāṇānāṁ kartā śyāmaḥ praśiṣyakaḥ || 4 ||
śukatātaḥ piṅgajaṭaḥ prāṁśurdaṇḍī mr̥gājinaḥ |
vaśyavāgjñānadātā ca śaṅkarāyuḥ pradaḥ śuciḥ || 5 ||
mātr̥vākyakarō dharmī karmī tatvārthadarśakaḥ |
sañjayajñānadātā ca pratismr̥tyupadēśakaḥ || 6 ||
tathā dharmōpadēṣṭā ca mr̥tadarśanapaṇḍitaḥ |
vicakṣaṇaḥ prahr̥ṣṭātmā pūrvapūjyaḥ prabhurmuniḥ || 7 ||
vīrō viśrutavijñānaḥ prājñaścājñānanāśanaḥ |
brāhmakr̥tpādmakr̥ddhīrō viṣṇukr̥cchivakr̥ttathā || 8 ||
śrībhāgavatakartā ca bhaviṣyaracanādaraḥ |
nāradākhyasyakartā ca mārkaṇḍēyakarō:’gnikr̥t || 9 ||
brahmavaivartakartā ca liṅgakr̥cca varāhakr̥t |
skāndakartā vāmanakr̥tkūrmakartā ca matsyakr̥t || 10 ||
garuḍākhyasyakartā ca brahmāṇḍākhyapurāṇakr̥t |
kartā cōpapurāṇānāṁ purāṇaḥ puruṣōttamaḥ || 11 ||
kāśivāsī brahmanidhirgītādātā mahāmatiḥ |
sarvajñaḥ sarvasiddhiśca sarvāśāstrapravartakaḥ || 12 ||
sarvāśrayaḥ sarvahitaḥ sarvaḥ sarvaguṇāśrayaḥ |
viśuddhaḥ śuddhikr̥ddakṣō viṣṇubhaktaḥ śivārcakaḥ || 13 ||
dēvībhaktaḥ skandarucirgāṇēśakr̥cca yōgavit |
paulācārya r̥caḥ kartā śākalyāryāstathaiva ca || 14 ||
yajuḥ kartā ca jaiminyācāryāśca sāmakārakaḥ |
sumantvācāryavaryaśca tathaivātharvakārakaḥ || 15 ||
rōmaharṣaṇasūtāryō lōkācāryō mahāmuniḥ |
vyāsakāśīratō viśvapūjyō viśvēśapūjakaḥ ||
śāntāḥ śāntākr̥tiḥ śāntacittaḥ śāntipradastathā || 16 ||
iti śrī vēdavyāsa aṣṭōttaraśatanāma stōtram |
See more śrī guru stōtrāṇi for chanting.
మా తదుపరి ప్రచురణ : శ్రీ విష్ణు స్తోత్రనిధి ముద్రించుటకు ఆలోచన చేయుచున్నాము. ఇటీవల శ్రీ దక్షిణామూర్తి స్తోత్రనిధి పుస్తకము విడుదల చేశాము. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.