Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
atibhīṣaṇakaṭubhāṣaṇayamakiṅkirapaṭalī-
-kr̥tatāḍanaparipīḍanamaraṇāgamasamayē |
umayā saha mama cētasi yamaśāsana nivasan
śivaśaṅkara śivaśaṅkara hara mē hara duritam || 1 ||
asadindriyaviṣayōdayasukhasātkr̥tasukr̥tēḥ
paradūṣaṇaparimōkṣaṇa kr̥tapātakavikr̥tēḥ |
śamanānanabhavakānananiratērbhava śaraṇaṁ
śivaśaṅkara śivaśaṅkara hara mē hara duritam || 2 ||
viṣayābhidhabaḍiśāyudhapiśitāyitasukhatō
makarāyitagatisaṁsr̥tikr̥tasāhasavipadam |
paramālaya paripālaya paritāpitamaniśaṁ
śivaśaṅkara śivaśaṅkara hara mē hara duritam || 3 ||
dayitā mama duhitā mama jananī mama janakō
mama kalpitamatisantatimarubhūmiṣu niratam |
girijāsakha janitāsukhavasatiṁ kuru sukhinaṁ
śivaśaṅkara śivaśaṅkara hara mē hara duritam || 4 ||
janināśana mr̥timōcana śivapūjananiratēḥ
abhitō:’dr̥śamidamīdr̥śamahamāvaha iti hā |
gajakacchapajanitaśrama vimalīkuru sumatiṁ
śivaśaṅkara śivaśaṅkara hara mē hara duritam || 5 ||
tvayi tiṣṭhati sakalasthitikaruṇātmani hr̥dayē
vasumārgaṇakr̥paṇēkṣaṇamanasā śivavimukham |
akr̥tāhnikamasupōṣakamavatādgirisutayā
śivaśaṅkara śivaśaṅkara hara mē hara duritam || 6 ||
pitarāviti sukhadāviti śiśunā kr̥tahr̥dayau
śivayā hr̥tabhayakē hr̥di janitaṁ tava sukr̥tam |
iti mē śiva hr̥dayaṁ bhava bhavatāttava dayayā
śivaśaṅkara śivaśaṅkara hara mē hara duritam || 7 ||
śaraṇāgatabharaṇāśrita karuṇāmr̥tajaladhē
śaraṇaṁ tava caraṇau śiva mama saṁsr̥tivasatēḥ |
paricinmaya jagadāmayabhiṣajē natiravatāt
śivaśaṅkara śivaśaṅkara hara mē hara duritam || 8 ||
vividhādhibhiratibhītibhirakr̥tādhikasukr̥taṁ
śatakōṭiṣu narakādiṣu hatapātakavivaśam |
mr̥ḍa māmava sukr̥tībhava śivayā saha kr̥payā
śivaśaṅkara śivaśaṅkara hara mē hara duritam || 9 ||
kalināśana garalāśana kamalāsanavinuta
kamalāpatinayanārcita karuṇākr̥ticaraṇa |
karuṇākara munisēvita bhavasāgaraharaṇa
śivaśaṅkara śivaśaṅkara hara mē hara duritam || 10 ||
vijitēndriyavibudhārcita vimalāmbujacaraṇa
bhavanāśana bhayanāśana bhajitāṅgitahr̥daya |
phaṇibhūṣaṇa munivēṣaṇa madanāntaka śaraṇaṁ
śivaśaṅkara śivaśaṅkara hara mē hara duritam || 11 ||
tripurāntaka tridaśēśvara triguṇātmaka śambhō
vr̥ṣavāhana viṣadūṣaṇa patitōddhara śaraṇam |
kanakāsana kanakāmbara kalināśana śaraṇaṁ
śivaśaṅkara śivaśaṅkara hara mē hara duritam || 12 ||
iti śrīśivaśaṅkarastōtram ||
See more śrī śiva stotras for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.