Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōṁ śrīsāyināthāya namaḥ |
ōṁ lakṣmīnārāyaṇāya namaḥ |
ōṁ kr̥ṣṇarāmaśivamārutyādirūpāya namaḥ |
ōṁ śēṣaśāyinē namaḥ |
ōṁ gōdāvarītaṭaśiraḍīvāsinē namaḥ |
ōṁ bhaktahr̥dayālayāya namaḥ |
ōṁ sarvahr̥dvāsinē namaḥ |
ōṁ bhūtāvāsāya namaḥ |
ōṁ bhūtabhaviṣyadbhāvavarjitāya namaḥ | 9
ōṁ kālātītāya namaḥ |
ōṁ kālāya namaḥ |
ōṁ kālakālāya namaḥ |
ōṁ kāladarpadamanāya namaḥ |
ōṁ mr̥tyuñjayāya namaḥ |
ōṁ amartyāya namaḥ |
ōṁ martyābhayapradāya namaḥ |
ōṁ jīvādhārāya namaḥ |
ōṁ sarvādhārāya namaḥ | 18
ōṁ bhaktāvanasamarthāya namaḥ |
ōṁ bhaktāvanapratijñāya namaḥ |
ōṁ annavastradāya namaḥ |
ōṁ ārōgyakṣēmadāya namaḥ |
ōṁ dhanamāṅgalyadāya namaḥ |
ōṁ buddhīsiddhīdāya namaḥ |
ōṁ putramitrakalatrabandhudāya namaḥ |
ōṁ yōgakṣēmavahāya namaḥ |
ōṁ āpadbāndhavāya namaḥ | 27
ōṁ mārgabandhavē namaḥ |
ōṁ bhuktimuktisvargāpavargadāya namaḥ |
ōṁ priyāya namaḥ |
ōṁ prītivardhanāya namaḥ |
ōṁ antaryāminē namaḥ |
ōṁ saccidātmanē namaḥ |
ōṁ nityānandāya namaḥ |
ōṁ paramasukhadāya namaḥ |
ōṁ paramēśvarāya namaḥ | 36
ōṁ parabrahmaṇē namaḥ |
ōṁ paramātmanē namaḥ |
ōṁ jñānasvarūpiṇē namaḥ |
ōṁ jagataḥ pitrē namaḥ |
ōṁ bhaktānāṁ mātr̥dātr̥pitāmahāya namaḥ |
ōṁ bhaktābhayapradāya namaḥ |
ōṁ bhaktaparādhīnāya namaḥ |
ōṁ bhaktānugrahakātarāya namaḥ |
ōṁ śaraṇāgatavatsalāya namaḥ | 45
ōṁ bhaktiśaktipradāya namaḥ |
ōṁ jñānavairāgyadāya namaḥ |
ōṁ prēmapradāya namaḥ |
ōṁ saṁśayahr̥dayadaurbalya pāpakarmavāsanākṣayakarāya namaḥ |
ōṁ hr̥dayagranthibhēdakāya namaḥ |
ōṁ karmadhvaṁsinē namaḥ |
ōṁ śuddhasattvasthitāya namaḥ |
ōṁ guṇātīta guṇātmanē namaḥ |
ōṁ anantakalyāṇaguṇāya namaḥ | 54
ōṁ amitaparākramāya namaḥ |
ōṁ jayinē namaḥ |
ōṁ durdharṣākṣōbhyāya namaḥ |
ōṁ aparājitāya namaḥ |
ōṁ trilōkēṣu avighātagatayē namaḥ |
ōṁ aśakyarahitāya namaḥ |
ōṁ sarvaśaktimūrtayē namaḥ |
ōṁ svarūpasundarāya namaḥ |
ōṁ sulōcanāya namaḥ | 63
ōṁ bahurūpaviśvamūrtayē namaḥ |
ōṁ arūpavyaktāya namaḥ |
ōṁ acintyāya namaḥ |
ōṁ sūkṣmāya namaḥ |
ōṁ sarvāntaryāmiṇē namaḥ |
ōṁ manōvāgatītāya namaḥ |
ōṁ prēmamūrtayē namaḥ |
ōṁ sulabhadurlabhāya namaḥ |
ōṁ asahāyasahāyāya namaḥ | 72
ōṁ anāthanāthadīnabandhavē namaḥ |
ōṁ sarvabhārabhr̥tē namaḥ |
ōṁ akarmānēkakarmāsukarmiṇē namaḥ |
ōṁ puṇyaśravaṇakīrtanāya namaḥ |
ōṁ tīrthāya namaḥ |
ōṁ vāsudēvāya namaḥ |
ōṁ satāṅgatayē namaḥ |
ōṁ satparāyaṇāya namaḥ |
ōṁ lōkanāthāya namaḥ | 81
ōṁ pāvanānaghāya namaḥ |
ōṁ amr̥tāṁśuvē namaḥ |
ōṁ bhāskaraprabhāya namaḥ |
ōṁ brahmacaryatapaścaryādi suvratāya namaḥ |
ōṁ satyadharmaparāyaṇāya namaḥ |
ōṁ siddhēśvarāya namaḥ |
ōṁ siddhasaṅkalpāya namaḥ |
ōṁ yōgēśvarāya namaḥ |
ōṁ bhagavatē namaḥ | 90
ōṁ bhaktavatsalāya namaḥ |
ōṁ satpuruṣāya namaḥ |
ōṁ puruṣōttamāya namaḥ |
ōṁ satyatattvabōdhakāya namaḥ |
ōṁ kāmādiṣaḍvairidhvaṁsinē namaḥ |
ōṁ abhēdānandānubhavapradāya namaḥ |
ōṁ sarvamatasammatāya namaḥ |
ōṁ śrīdakṣiṇāmūrtayē namaḥ |
ōṁ śrīvēṅkaṭēśaramaṇāya namaḥ | 99
ōṁ adbhutānandacaryāya namaḥ |
ōṁ prapannārtiharāya namaḥ |
ōṁ saṁsārasarvaduḥkhakṣayakarāya namaḥ |
ōṁ sarvavitsarvatōmukhāya namaḥ |
ōṁ sarvāntarbahiḥsthitāya namaḥ |
ōṁ sarvamaṅgalakarāya namaḥ |
ōṁ sarvābhīṣṭapradāya namaḥ |
ōṁ samarasanmārgasthāpanāya namaḥ |
ōṁ śrīsamarthasadgurusāyināthāya namaḥ | 108
|| iti śrī sāyi aṣṭōttaraśatanāmāvalī ||
See more 108, 300 & 1000 nāmāvalī for chanting. See more śrī sāībābā stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.