Site icon Stotra Nidhi

Sri Saraswathi Shodasopachara Puja – śrī sarasvatī ṣoḍaśopacāra pūjā

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

punaḥ saṅkalpam –
pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubhatithau vāgdevyāḥ anugraheṇa prajñāmedhābhivṛddhyarthaṃ, sakalavidyāpāraṅgatā siddhyarthaṃ, mama vidyāsambandhita sakalapratibandhaka nivṛttyarthaṃ, śrī sarasvatī devīṃ uddiśya śrī sarasvatī devatā prītyarthaṃ yāvacchakti dhyānāvāhanādi ṣoḍaśopacāra pūjāṃ kariṣye ||

dhyānam –
pustaketu yatodevī krīḍate paramārthataḥ
tatastatra prakurvīta dhyānamāvāhanādikam |
dhyānamevaṃ prakurītva sādhano vijitendriyaḥ
praṇavāsanamāruḍhāṃ tadarthatvena niścitām ||
aṅkuśaṃ cākṣa sūtraṃ ca pāśaṃ vīṇāṃ ca dhāriṇīm |
muktāhārasamāyuktaṃ modarūpāṃ manoharam ||
oṃ sarasvatyai namaḥ dhyāyāmi |

āvāhanam –
atrāgaccha jagadvandye sarvalokaikapūjite |
mayā kṛtamimāṃ pūjāṃ gṛhāṇa jagadīśvarī ||
oṃ sarasvatyai namaḥ āvāhayāmi |

āsanam –
aneka ratnasamyuktaṃ suvarṇena virājitam |
muktāmaṇiyutaṃ cāru cā’sanaṃ te dadāmyaham ||
oṃ sarasvatyai namaḥ āsanaṃ samarpayāmi |

pādyam –
gandhapuṣpākṣataiḥ sārthaṃ śuddha toyenasamyutam |
śuddhasphaṭikatulyāṅgi pādyaṃ te pratigṛhyatām ||
oṃ sarasvatyai namaḥ pādayoḥ pādyaṃ samarpayāmi |

arghyam –
bhaktābhīṣṭaprade devī devadevādivandite |
dhātṛpriye jagaddhātri dadāmyarghyaṃ gṛhāṇa me ||
oṃ sarasvatyai namaḥ hastayoḥ arghyaṃ samarpayāmi |

ācamanīyam –
pūrṇacandrasamānābhe koṭisūryasamaprabhe |
bhaktyā samarpitaṃ vāṇī gṛhāṇācamanīyakam ||
oṃ sarasvatyai namaḥ ācamanīyaṃ samarpayāmi |

madhuparkam –
kamalabhuvanajāye koṭisūryaprakāśe
viśada śucivilāse komale hārayukte |
dadhimadhughṛtayuktaṃ kṣīrarambhāphalāḍhyaṃ
surucira madhuparkaṃ gṛhyatāṃ devavandye ||
oṃ sarasvatyai namaḥ madhuparkaṃ samarpayāmi |

pañcāmṛta snānam –
dadhikṣīraghṛtopetaṃ śarkarā madhusamyutaṃ
pañcāmṛtasnānamidaṃ svīkuruṣva maheśvari ||
oṃ sarasvatyai namaḥ pañcāmṛtasnānaṃ samarpayāmi |

śuddhodaka snānam –
śuddhodakena susnānaṃ kartavyaṃ vidhipūrvakam |
suvarṇakalaśānītaiḥ nānāgandha suvāsitaiḥ ||
oṃ sarasvatyai namaḥ śuddhodakasnānaṃ samarpayāmi |

vastrayugmam –
śuklavastradvayaṃ devī komalaṃ kuṭilālake |
mayi prītyā tvayā vāṇi brahmāṇi pratigṛhyatām ||
oṃ sarasvatyai namaḥ vastrayugmaṃ samarpayāmi |

yajñopavītam –
śabdabrahmātmike devī śabdaśāstrakṛtālaye |
brahmasūtraṃ gṛhāṇa tvaṃ brahmaśakrādipūjite ||
oṃ sarasvatyai namaḥ yajñopavītaṃ samarpayāmi |

ābharaṇāni –
kaṭakamakuṭahāraiḥ nūpuraiḥ aṅgadāṇyaiḥ
vividhasumaṇiyuktaiḥ mekhalā ratnahāraiḥ |
kamaladalavilase kāmade saṅgṛhīṣva
prakaṭita karuṇārdre bhūṣiteḥ bhūṣaṇāni ||
oṃ sarasvatyai namaḥ ābharaṇāni samarpayāmi |

gandham –
candanāgaru kastūrī karpūrādyaiśca samyutam |
gandhaṃ gṛhāṇa tvaṃ devi vidhipatni namo’stu te ||
oṃ sarasvatyai namaḥ gandhaṃ samarpayāmi |

akṣatān –
haridrākuṅkumopetān akṣatān śālisambhavān |
mayā dattānanekāṃśca svīkuruṣva maheśvari ||
oṃ sarasvatyai namaḥ akṣatān samarpayāmi |

puṣpāṇi –
mandārādi supuṣpaiśca mallikābhirmanoharaiḥ
karavīraiḥ manoramyaiḥ vakulaiḥ ketakaiḥ śubhaiḥ |
punnāgairjātikusumaiḥ mandāraiśca suśobhitaiḥ
kalpitāni ca mālyāni gṛhāṇā’maravandite ||
oṃ sarasvatyai namaḥ puṣpaiḥ pūjayāmi |

atha aṅgapūjā –
oṃ brahmaṇyai namaḥ – pādau pūjayāmi |
oṃ bhāratyai namaḥ – gulphau pūjayāmi |
oṃ jagatsvarūpiṇyai namaḥ – jaṅghau pūjayāmi |
oṃ jagadādyāyai namaḥ – jānūnī pūjayāmi |
oṃ cāruvilāsinyai namaḥ – ūrū pūjayāmi |
oṃ kamalabhūmaye namaḥ – kaṭiṃ pūjayāmi |
oṃ janmahīnāyai namaḥ – jaghanaṃ pūjayāmi |
oṃ gambhīranābhaye namaḥ – nābhiṃ pūjayāmi |
oṃ haripūjyāyai namaḥ – udaraṃ pūjayāmi |
oṃ lokamātre namaḥ – stanau pūjayāmi |
oṃ viśālavakṣase namaḥ – vakṣasthalaṃ pūjayāmi |
oṃ gānavicakṣaṇāyai namaḥ – kaṇṭhaṃ pūjayāmi |
oṃ skandaprapūjyāyai namaḥ – skandān pūjayāmi |
oṃ ghanabāhave namaḥ – bāhūn pūjayāmi |
oṃ pustakadhāriṇyai namaḥ – hastān pūjayāmi |
oṃ śrotriyabandhave namaḥ – śrotre pūjayāmi |
oṃ vedasvarūpāyai namaḥ – vaktraṃ pūjayāmi |
oṃ sunāsinyai namaḥ – nāsikāṃ pūjayāmi |
oṃ bimbasamānoṣṭhyai namaḥ – oṣṭhau pūjayāmi |
oṃ kamalacakṣuṣe namaḥ – netre pūjayāmi |
oṃ tilakadhāriṇyai namaḥ – phālaṃ pūjayāmi |
oṃ candramūrtaye namaḥ – cikuraṃ pūjayāmi |
oṃ sarvapradāyai namaḥ – mukhaṃ pūjayāmi |
oṃ śrī sarasvatyai namaḥ – śiraḥ pūjayāmi |
oṃ brahmarūpiṇyai namaḥ – sarvāṇyāṅgāni pūjayāmi |

aṣṭottaraśatanāma pūjā –

śrī sarasvatī aṣṭottaraśatanāmāvalī paśyatu ||

oṃ sarasvatyai namaḥ nānāvidha parimala puṣpāṇi samarpayāmi |

dhūpam –
daśāṅgaṃ guggulopetaṃ sugandhaṃ ca manoharam |
dhūpaṃ gṛhāṇa kalyāṇi varade pratigṛhyatām ||
oṃ sarasvatyai namaḥ dhūpamāghrāpayāmi |

dīpam –
ghṛtatrivartisamyuktaṃ dīpitaṃ dīpamambike |
gṛhāṇa citsvarūpe tvaṃ kamalāsanavallabhe ||
oṃ sarasvatyai namaḥ dīpaṃ darśayāmi |
dhūpadīpānantaraṃ śuddha ācamanīyaṃ samarpayāmi |

naivedyam –
apūpān vividhān svādūn śālipiṣṭopapācitān
mṛdulān guḍasammiśrān sajjīraka marīcikān |
kadalī panasā’mrāṇi ca pakvāni suphalāni ca
kandamūla vyañjanāni sopadaṃśaṃ manoharam |
annaṃ caturvidhopetaṃ kṣīrānnaṃ ca ghṛtaṃ dadhi |
bhakṣabhojyasamāyukta naivedyaṃ pratigṛhyatām ||
oṃ sarasvatyai namaḥ naivedyaṃ samarpayāmi |

oṃ bhūrbhuva̱ssuva̍: | tatsa̍vi̱turvare̎ṇya̱ṃ bhargo̍ de̱vasya̍ dhīmahi |
dhiyo̱ yo na̍: praco̱dayā̎t ||

satyaṃ tvā ṛtena pariṣiñcāmi |
(sāyaṅkāle – ṛtaṃ tvā satyena pariṣiñcāmi)
amṛtamastu | a̱mṛ̱to̱pa̱stara̍ṇamasi |
oṃ prā̱ṇāya̱ svāhā̎ | oṃ a̱pā̱nāya̱ svāhā̎ |
oṃ vyā̱nāya̱ svāhā̎ | oṃ u̱dā̱nāya̱ svāhā̎ |
oṃ sa̱mā̱nāya̱ svāhā̎ |
madhye madhye pānīyaṃ samarpayāmi |
a̱mṛ̱tā̱pi̱dhā̱nama̍si | uttarāpośanaṃ samarpayāmi |
hastau prakṣālayāmi | pādau prakṣālayāmi |
śuddhācamanīyaṃ samarpayāmi |
oṃ sarasvatyai namaḥ naivedyaṃ samarpayāmi |

tāmbūlam –
tāmbūlaṃ ca sakarpūraṃ pūganāgadalairyutam |
gṛhāṇa devadeveśi tattvarūpī namo’stu te ||
oṃ sarasvatyai namaḥ tāmbūlaṃ samarpayāmi |

nīrājanam –
nīrājanaṃ gṛhāṇa tvaṃ jagadānandadāyini |
jagattimiramārtāṇḍamaṇḍale te namo namaḥ ||
oṃ sarasvatyai namaḥ nīrājanaṃ samarpayāmi |

mantrapuṣpam –
(ṛgvedaṃ 6|61|4)
pra ṇo̍ de̱vī sara̍svatī̱ vāje̍bhirvā̱jinī̍vatī |
dhī̱nāma̍vi̱trya̍vatu ||
yastvā̍ devi sarasvatyupabrū̱te dhane̍ hi̱te |
indra̱ṃ na vṛ̍tra̱tūrye̍ ||
tvaṃ de̍vi sarasva̱tyavā̱ vāje̍ṣu vājini |
radā̍ pū̱ṣeva̍ naḥ sa̱nim ||
u̱ta syā na̱: sara̍svatī gho̱rā hira̍ṇyavartaniḥ |
vṛ̱tra̱ghnī va̍ṣṭi suṣṭu̱tim ||

yā kundendu tuṣārahāradhavalā yā śubhravastrāvṛtā
yā vīṇāvaradaṇḍamaṇḍitakarā yā śvetapadmāsanā |
yā brahmācyutaśaṅkaraprabhṛtibhirdevaissadā pūjitā
sā māṃ pātu sarasvatī bhagavatī niśśeṣajāḍyāpahā ||

śārade lokamātastvamāśritābhīṣṭadāyini |
puṣpāñjaliṃ gṛhāṇa tvaṃ mayā bhaktyā samarpitam ||

oṃ sarasvatyai namaḥ suvarṇadivya mantrapuṣpaṃ samarpayāmi |

pradakṣiṇa –
pāśāṅkuśadharā vāṇī vīṇāpustakadhāriṇī
mama vaktre vasennityaṃ dugdhakundendunirmalā |
caturdaśa suvidyāsu ramate yā sarasvatī
caturdaśeṣu lokeṣu sā me vāci vasecciram ||
pāhi pāhi jagadvandye namaste bhaktavatsale
namastubhyaṃ namastubhyaṃ namastubhyaṃ namo namaḥ ||
oṃ sarasvatyai namaḥ pradakṣiṇa namaskārān samarpayāmi |

kṣamāprārthanā –
yasya smṛtyā ca nāmoktyā tapaḥ pūjākriyādiṣu |
nyūnaṃ sampūrṇatāṃ yāti sadyovande tamacyutam ||
aparādha sahasrāṇi kriyante’harniśaṃ mayā |
dāso’yamiti māṃ matvā kṣamasva parameśvarī ||
mantrahīnaṃ kriyāhīnaṃ bhaktihīnaṃ maheśvari |
yatpūjitaṃ mayā devī paripūrṇaṃ tadastute ||

samarpaṇam –
anayā dhyānāvāhanādi ṣoḍaśopacāra pūjayā bhagavatī sarvātmikā śrī sarasvatī devatā suprītā suprasannā varadā bhavatu | mama iṣṭakāmyārtha siddhirastuḥ ||

tīrthaprasāda grahaṇam –
akālamṛtyaharaṇaṃ sarvavyādhinivāraṇam |
samastapāpakṣayakaraṃ śrī sarasvatī devī pādodakaṃ pāvanaṃ śubham ||
oṃ śrī sarasvatī devyai namaḥ prasādaṃ śīrasā gṛhṇāmi |

oṃ śāntiḥ śāntiḥ śāntiḥ ||


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments