Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
(ṛ.ve.khi.4.5)
yāṃ ka̱lpaya̎nti̱ no’ra̍yaḥ krū̱rāṃ kṛ̱tyāṃ va̱dhūmi̍va |
tāṃ bra̍hma̱ṇāpa̍ nirṇu̱dmaḥ pratya̍kka̱rtāra̍mṛcchatu || 1 ||
śī̱rṣa̱ṇva̱tīṃ ka̍rṇava̱tīṃ viṣu̍rūpāṃ bhayaṃka̱rīm |
yaḥ prāhi̍ṇodi̱hādya̱ tvāṃ vi taṃ tvaṃ yo̎jayā̱subhi̍: || 2 ||
yena̱ diṣṭe̱ha va̍hasi̱ prati̍kūlama̱ghāyi̍ni |
tame̱veto̱ niva̍rtasva̱ māsmān mṛ̍ccho̱ anā̎gasaḥ || 3 ||
abhi̱varta̍sva ka̱rtāra̱ṃ nira̍stā̱smābhi̱roja̍sā |
āyu̍rasya̱ nikṛ̍ntasva pra̱jāṃ ca̍ puru̱ṣādi̍ni || 4 ||
yastvā̎ kṛ̱tye ca̱kāre̎ha̱ taṃ tvaṃ ga̍ccha̱ puna̱rnave̎ |
arā̎tīḥ kṛtye nāśaya̱ sarvā̎śca yātudhā̱nya̍: || 5 ||
kṣipra̎ṃ kṛtye̱ niva̍rtasva̱ kartu̍re̱va gṛ̱hān pra̍ti |
paśū̎ṃścai̱vāsya̍ nāśaya vī̱rāṃścā̎sya̱ ni ba̍rhaya || 6 ||
yastvā̎ kṛ̱tye praji̍ghāya vi̱dvān avi̍duṣo̱ gṛhān̍ |
tastyai̱veta̱: pare̎tyā̱śu ta̱nuṃ kṛ̍dhi̱ paru̍ṣparuḥ || 7 ||
pra̱tīcī̎ṃ tvā̱pase̎dhatu̱ brahma̍ rociṣṇvamitra̱hā |
a̱gniśca̱ kṛtye̎ rakṣo̱hā ri̍pra̱hā cāja̍ eka̱pāt || 8 ||
yathā̱ tvāṅgi̍rasa̱: pūrve̱ bhṛga̍va̱ścāpa̍ sedhi̱re |
atra̍yaśca va̱siṣṭhā̎śca̱ tathai̱va tvāpa̍ sedhima || 9 ||
yaste̱ pa̍rūṃṣi̱ saṃda̍dhau̱ ratha̍syeva vi̱bhurdhi̱yā |
taṃ ga̍ccha̱ tatra̱ te’ya̍nama̱jñāta̍ste a̱yaṃ jana̍: || 10 ||
yo na̍: kaścidra̱ṇastho̎ vā̱ kaści̍dvā̱nyo’bhi̱ hiṃsa̍ti |
tasya̱ tvaṃ drori̍veddho̱’gnista̱nūmṛ̍cchasva hel̤i̱tā || 11 ||
bhavā̎ śa̱rvā de̱vahe̎l̤ima̱syata̍ pāpa̱kṛtva̍ne |
hara̍svatī̱ tvaṃ ca̍ kṛtye̱ mocchi̍ṣa̱stasya̍ kiṃca̱na || 12 ||
yo na̱: kaści̱druhā̎rā̱tirmana̍sā̱ pratibhūṣa̍ti |
dūra̍stho̱ vānti̍kastho vā tasya̍ hṛdya̱masṛ̍k piba || 13 ||
yenā̎si̱ kṛtye̱ prahi̍tā dū̱ḍhye̎nā̱smajji̱ghāṃsa̍yā |
tasya̍ vyā̱naccā̎vyānacca hi̱nastu̱ hara̍sā̱śani̍: || 14 ||
ye na̍: śi̱vāsa̱: panthā̎naḥ parā̱yanti̍ parā̱vata̎m |
tairde̎vi̱ rātryā̎: kṛtyā̱ no ga̱maya̍svānu̱kṛtta̍ye || 15 ||
yadi̱ vaiṣi̍ dvi̱padya̱smān yadi̍ vaiṣi̱ catu̍ṣpadī |
nira̍ste̱to vra̍jāsmā̱bhiḥ kartu̍ra̱ṣṭāpa̍dī gṛ̱hān || 16 ||
yo na̱: śapā̱daśa̍pato̱ yaśca̍ na̱: śapa̍ta̱: śapā̎t |
vṛ̱kṣami̍va vi̱dyudāśu̱ tamāmū̎lā̱danu̍śoṣaya || 17 ||
yaṃ dvi̱ṣmo yaśca̍ no̱ dveṣṭyaghā̱yuryaśca̍ na̱: śapā̎t |
śu̱ne pi̱ṣṭami̍va̱ kṣāma̱ṃ taṃ pratya̍sya̱ svamṛ̱tyave̎ || 18 ||
yaśca̍ sāpatnaḥ śa̱patho̱ yaśca̱ yāmī̎ śa̱pāti̍ naḥ |
brahmā̎ ca̱ yatkru̱ddhaḥ śa̍pā̱tsarva̱ṃ tatkṛ̍dhyadhaspa̱dam || 19 ||
saba̎ndhu̱ścāpya̍bandhu̱śca yo a̱smān abhi̱dāsa̍ti |
tasya̱ tvaṃ bhindya̍dhi̱ṣṭhāya̍ pa̱dā visphū̎rya̱ tacchi̍raḥ || 20 ||
a̱bhi prehi̍ sahasrā̱kṣaṃ yu̱ktvā tu̱ śapa̍tha̱ṃ rathe̎ |
śatrū̱nanvi̍cchatī̱ kṛtye̎ vṛ̱kīvā̎vima̱to gṛ̱hān || 21 ||
pari̍ ṇo vṛṅdhi śa̱pathā̱n daha̍nna̱gniri̍va hra̱dam |
śatrū̱nevā̎bhi̱to ja̍hi di̱vyā vṛ̱kṣami̍vā̱śani̍: || 22 ||
śa̱trūn me̎ protha śa̱pathā̎t kṛ̱tyāśca̱ suhṛ̍do̱’suhṛ̍t |
ji̱hmāḥ śla̱kṣṇāśca̍ du̱rhṛda̱: sami̍ddhaṃ jā̱tave̎dasam || 23 ||
a̱sa̱pa̱tnaṃ pu̱rastā̎nnaḥ śi̱vaṃ da̍kṣiṇa̱taḥ kṛ̍dhi |
abha̍ya̱ṃ sata̍taṃ pa̱ścādbha̱dramu̍ttara̱to gṛ̱he || 24 ||
pare̎hi̱ kṛtye̱ mā ti̍ṣṭha vi̱ddhasye̎va pa̱daṃ na̍ya |
mṛga̍sya̱ hi mṛ̍gāri̱po na tvā̱ nika̍rtumarhati || 25 ||
a̱ghnyāsye̎va̱ ghora̍rūpe̱ viṣu̍rūpe̱’vinā̎śini |
jṛmbhi̍tā̱ prati̍gṛbhṇīṣva sva̱yamā̎dāya̱ cādbhu̍tam || 26 ||
tvami̎ndro ya̱mo varu̍ṇa̱stvamāpo̱’gnira̍thā̱nila̍: |
tvaṃ bra̱hmā caiva̍ rudra̱śca tva̱ṣṭā cai̍va pra̱jāpa̍tiḥ || 27 ||
āva̍rta̱dhvaṃ niva̍rtadhva̱mṛta̍vaḥ parivatsa̱rāḥ |
a̱ho̱rā̱trāścā̱bdāśca̱ tvaṃ diśa̍: pra̱diśa̍śca̱ me || 28 ||
tvaṃ ya̱maṃ varu̍ṇa̱ṃ soma̱ṃ tvamāpo̱’gnima̍thā̱nilam̎ |
atrā̎hṛ̱tya pa̍śūṃścai̱vamu̱tpāda̍yasi̱ cādbhu̍tam || 29 ||
ye me̱ dame̱ dāru̱garbhe̱ śayā̎naṃ dhi̱yā sahi̍ta̱ṃ puru̍ṣa̱ṃ nija̍hruḥ |
ku̱mbhī̱pā̱kaṃ nara̍kaṃ grī̱vaba̍ddhaṃ ha̱tā e̱vaṃ pu̍ru̱ṣāso̱ yama̍sya || 30 ||
abhya̍ktā̱ktā sva̍laṃkṛ̱tā sarva̎ṃ no duri̱taṃ da̍ha |
jā̱nī̱thāścaiva̍ kṛtyā̱nāṃ kartṝ̱n nṝn pā̎pace̱tasa̍: || 31 ||
yathā̱ hanti̍ pu̱rāsī̎na̱ṃ tathai̱veṣvā̎ su̱kṛnnara̍: |
tathā̱ tvayā̎ yu̱jā va̱yaṃ nikṛ̍ṇma̱ sthāsnu̍ jaṅga̱mam || 32 ||
utti̍ṣṭhai̱va pare̎hi̱to’jñā̎te̱ kimi̱heccha̍si |
grī̱vāste̎ kṛtye̱ pādau̱ cābhi̱ ka̍rtsyāmi̱ vidra̍va || 33 ||
svā̱ya̱sā̱: santi̍ no̱’sayo̎ vi̱dma cai̎va parū̎ṃṣi te |
taiste̱ nikṛ̍ṇma̱stānyu̍gre̱ yadi̍ no jī̱vaya̱svarīn̍ || 34 ||
māsyo̱cchiṣo̎ dvi̱pada̱ṃ mota̱ kiṃci̱cca̱tuṣpada̎m |
mā jñā̱tīna̍nujānpūrvānmā ve̎śi̱ prati̍veśinau || 35 ||
śa̱trū̱ya̱tā prahi̍tāsi dū̱ḍhyenābhi̱ yathā̱yata̍: |
tata̍stathā̱ tvā nu̍datu yo̱’yama̱ntarmayi̍ śritaḥ || 36 ||
e̱vaṃ tva̱ṃ nikṛ̍tāsmā̱bhirbrahma̱ṇā de̎vi sarva̱śaḥ |
yathe̱tamāśri̍tā ga̱tvā pāpa̱dīni̍va no jahi || 37 ||
yathā̎ vi̱dyuddha̍to vṛ̱kṣa āmū̎la̱dānu̱ śuṣya̍ti |
e̱vaṃ sa pra̍tiśuṣyatu̱ yo me̎ pā̱paṃ cikī̎rṣati || 38 ||
yathā̱ prati̍śuko bhū̱tvā tame̱va pra̍ti̱dhāva̍ti |
pā̱paṃ tame̱vaṃ dhā̎vatu̱ yo me̎ pā̱paṃ cikī̎rṣati || 39 ||
yo na̱: svo ara̍ṇo̱ yaśca̱ niṣṭyo̱ jighā̎ṃsati |
de̱vāstaṃ sarve̎ dhūrvantu̱ brahma̱ varma̱ mamānta̍ram || 40 ||
uttvā̎ mandantu̱ stomā̎: kṛṇu̱ṣva rādho̎ adrivaḥ |
ava̍ brahma̱dviṣo̎ jahi || 41 ||
kube̎ra̱ te mu̍khaṃ raudraṃ na̱ndinnā̎nanda̱māva̍ha |
jvaramṛ̱tyubha̍yaṃ gho̱raṃ vi̱śa nā̎śaya̱ me jva̍ram || 42 ||
yo me̎ ka̱roti̍ pradvā̱re yo gṛ̱he yo ni̱veśa̍ne |
yo me̎ ke̱śana̍khe ku̱ryādañja̱ne̎ danta̱dhāva̍ne || 43 ||
prati̍sara̱ prati̍dhāva kumā̱rīva̍ pi̱turgṛ̍hān |
mū̱rdhāna̍meṣāṃ sphoṭaya pa̱dame̎ṣāṃ ku̱le kṛ̍dhi || 44 ||
ye no̎ ra̱yiṃ du̍ścari̱tāso̎ agne ja̱hrurmartā̎so̱ anṛ̍ta̱ṃ vada̎ntaḥ |
teṣā̱ṃ vapū̎ṃṣya̱rciṣā̎ jātavedaḥ śu̱ṣkaṃ na vṛ̱kṣama̱bhi saṃ da̍hasva || 45 ||
kṛṣṇa̍va̱rṇe ma̍hadrū̱pe bṛ̱hatka̍rṇe ma̱hadbha̍ye |
devi̍ de̱vi ma̍hāde̱vi ma̱ma śa̍trūn vi̱nāśa̍ya || 46 ||
khaṭ pha̍ṭ ja̱hi ma̍hākṛ̱tye vi̱dhūmā̎gnisa̱mapra̍bhe |
ja̱hi śa̱trūṃstri̍śūle̱na kru̱dhyasva̍ piba̱ śoṇi̍tam || 47 ||
ye dru̱hyurṛ̱jave̱ mahya̍magne ka̱dādhiyo̎ durma̱dā aśma̍nāsaḥ |
āba̱dhyaitā̎n śo̱ciṣā̎ vidhya̱ tantūn̍ vaivasva̱tasya̱ sada̍naṃ nayasva || 48 ||
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.