Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
asya śrīhanumatpañjarasya r̥ṣiḥ śrīrāmacandra bhagavāniti ca, chandō:’nuṣṭup śrīpañcavaktrahanumāna dēvatēti ca hrāṁ bījaṁ svāhā śaktiḥ praṇavō kīlakaṁ smr̥taḥ mantrōkta dēvatāprasādasiddhyarthē viniyōgaḥ ||
karanyāsaḥ –
ōṁ hrāṁ rāmadūtāya aṅguṣṭhābhyāṁ namaḥ |
ōṁ hrīṁ vānaramukhāya tarjanībhyāṁ namaḥ |
ōṁ hrūṁ vāyunandanāya madhyamābhyāṁ namaḥ |
ōṁ hraiṁ nr̥siṁhamukhāya anāmikābhyāṁ namaḥ |
ōṁ hrauṁ añjanāsūnavē kaniṣṭhikābhyāṁ namaḥ |
ōṁ hraḥ parāya karatalakarapr̥ṣṭhābhyāṁ namaḥ |
aṅganyāsaḥ –
ōṁ hrāṁ garuḍamukhāya hr̥dayāya namaḥ |
ōṁ hrīṁ harimarkaṭāya śirasē svāhā |
ōṁ hrūṁ krōḍamukhāya śikhāyai vaṣaṭ |
ōṁ hraiṁ rāmakāryadhurandharāya kavacāya hum |
ōṁ hrauṁ aśvamukhāya nētratrayāya vauṣaṭ |
ōṁ hraḥ sarvarākṣasanāśanāya astrāya phaṭ |
dhyānam –
dhyāyēdbāladivākaradyutinibhaṁ dēvāridarpāpahaṁ
dēvēndrapramukhaiḥ praśastayaśasaṁ dēdīpyamānaṁ r̥cā |
sugrīvādisamastavānarayutaṁ suvyaktatattvapriyaṁ
saṁraktāruṇalōcanaṁ pavanajaṁ pītāmbarālaṅkr̥tam ||
pañjaram –
ādau praṇavamuccāryaṁ vandē haripadaṁ tataḥ |
uccārya markaṭapadaṁ markaṭāyēti cōccarēt |
agnijāyāṁ samuccārya dvādaśārṇō mahāmanuḥ |
(ōṁ harimarkaṭa markaṭāya svāhā)
śiraḥ pātu mama sadā sarvasaukhyapradāyakaḥ || 1 ||
ādau praṇavamuccārya kapibījaṁ tatōccarēt |
nr̥siṁhabījamuccārya gāruḍaṁ ca samuccarēt |
varāhabījamuccārya hayagrīvaṁ tatōccarēt |
namaḥ padaṁ tatōccārya sa pañcāsya mahākapēḥ |
caturdaśārṇamantrō:’yaṁ mukhaṁ pāyāt sadā mama || 2 ||
ādau praṇavamuccārya namō bhagavatē padam |
pañcavadanāya cōccārya pūrvamukhēti cōccarēt |
vānaraṁ bījamuccārya kapimukhāya cōccarēt |
sarvaśatruharāyēti mahābalāya cōccarēt |
agnijāyāṁ tatōccārya saptatriṁśākṣarābhidhaḥ |
kaṇṭhaṁ mama sadā pātu sarvaśatruvināśakaḥ || 3 ||
uccāryaṁ praṇavaṁ cādau namō bhagavatēti ca |
nārasiṁha mahābīja karālapadamuccarēt |
nr̥siṁhāya padaṁ cōktvā sakalabhūtaprēta ca |
piśācabrahmarākṣasapramathanāya padaṁ vadēt |
agnijāyāṁ tatōccārya vasu vēdārṇakō manuḥ |
hr̥dayaṁ mē sadā pātu sarvaśatruvināśakaḥ || 4 ||
ōṁ namō bhagavatēti pañcavadanāya tataḥ |
paścimamukhēti cōccārya gāruḍaṁ bījamuccarēt |
vīragaruḍāya mahābalāyēti padaṁ tataḥ |
sarvanāgapramathanāyāntē sakalaviṣēti |
harāya svāhā tvaṁ tataḥ vēdābhyakṣarasamyutaḥ |
hanumanmamōdaraṁ pātu sarvarōganibarhaṇaḥ || 5 ||
ōṁ namō bhagavatēti pañcavadanāya tataḥ |
uttaramukhē cōccārya krōḍavāgbījamuccarēt |
ādivārāha sarvasampatpradāya nidhi bhūmi ca |
pradāya paścājjvarēti rōganikr̥ntana svāhā |
nābhiṁ pātu mama sadā sukhasaubhāgya hētukaḥ |
nētra bāṇārṇakō manōḥ paścātpraṇavamuccarēt || 6 ||
ōṁ namō bhagavatē pañcavadanāya padaṁ tataḥ |
ūrdhvamukhētyantē hayabījaṁ tataḥ param |
hayagrīvāya sakalapradāya sakalēti ca |
janavaśīkaraṇāya sakala dānavāntakāya |
paścāt prājñāya svāhēti ṣaṭpañcāśadvarṇakō manuḥ |
mama jānudvayaṁ pātu sarva rākṣasanāśakaḥ || 7 ||
ōṁ ca hrīmityayaṁ cōktvā namō bhagavatē tataḥ |
brahmāstrasaṁhārakāya rākṣasakulanāśayēti |
patāka hanumatēti māyābījatrayaṁ tataḥ |
krōḍāstra vahnijāyāṁ taṁ manuḥ pādadvayaṁ mama || 8 ||
hrāṁ namaḥ pañcavaktrāya nābhidēśaṁ sadā mama |
hrīṁ namaḥ pañcavaktrāya pātu jaṅghadvayaṁ mama |
hrūṁ namaḥ pañcavaktrāya pātu jānudvayaṁ mama |
hraiṁ namaḥ pañcavaktrāya pādadvandvaṁ sadā:’vatu |
hrauṁ namaḥ pañcavaktrāya kaṭidēśaṁ sadā:’vatu |
hraḥ namaḥ pañcavaktrāya cōdaraṁ pātu sarvadā || 9 ||
aiṁ namaḥ pañcavaktrāya hr̥dayaṁ pātu sarvadā |
klāṁ namaḥ pañcavaktrāya bāhuyugmaṁ sadāvatu |
klīṁ namaḥ pañcavaktrāya karayugmaṁ sadā mama |
klūṁ namaḥ pañcavaktrāya kaṇṭhadēśaṁ sadā:’vatu |
klaiṁ namaḥ pañcavaktrāya cubukaṁ mē sadā:’vatu |
klauṁ namaḥ pañcavaktrāya pātu cōṣṭhadvayaṁ mama |
klaḥ namaḥ pañcavaktrāya nētrayugmaṁ sadāvatu || 10 ||
rāṁ namaḥ pañcavaktrāya śōtrayugmaṁ sadāvatu |
rīṁ namaḥ pañcavaktrāya phālaṁ pātu mahābalaḥ |
rūṁ namaḥ pañcavaktrāya śiraḥ pāyāt sadā mama |
raiṁ namaḥ pañcavaktrāya śikhāṁ mama sadā:’vatu |
rauṁ namaḥ pañcavaktrāya mūrdhānaṁ pātu sarvadā |
raḥ namaḥ pañcavaktrāya mukhaṁ pātu sadā mama || 11 ||
kṣrāṁ namaḥ pañcavaktrāya śrōtrayugmaṁ sadā:’vatu |
kṣrīṁ namaḥ pañcavaktrāya nētrayugmaṁ sadā mama |
kṣrūṁ namaḥ pañcavaktrāya pātu cōṣṭhadvayaṁ mama |
kṣraiṁ namaḥ pañcavaktrāya bhrūyugmaṁ pātu sarvadā |
kṣrauṁ namaḥ pañcavaktrāya nāsikāṁ pātu sarvadā |
kṣaḥ namaḥ pañcavaktrāya kaṇṭhaṁ pātu kapīśvaraḥ || 12 ||
glāṁ namaḥ pañcavaktrāya pātu vakṣasthalaṁ mama |
glīṁ namaḥ pañcavaktrāya bāhuyugmaṁ sadā mama |
glūṁ namaḥ pañcavaktrāya karayugmaṁ sadā:’vatu |
glaiṁ namaḥ pañcavaktrāya mama pātu valitrayam |
glauṁ namaḥ pañcavaktrāya cōradaṁ pātu sarvadā |
glaḥ namaḥ pañcavaktrāya nābhiṁ pātu sadā mama || 13 ||
āṁ namaḥ pañcavaktrāya vānarāya kaṭiṁ mama |
īṁ namaḥ pañcavaktrāya ūruyugmaṁ sadā:’vatu |
ūṁ namaḥ pañcavaktrāya jānudvandvaṁ sadā mama |
aiṁ namaḥ pañcavaktrāya gulphadvandvaṁ sadā:’vatu |
auṁ namaḥ pañcavaktrāya pādadvandvaṁ sadā:’vatu |
aḥ namaḥ pañcavaktrāya sarvāṅgāni sadā:’vatu || 14 ||
vānaraḥ pūrvataḥ pātu dakṣiṇē narakēsariḥ |
pratīcyāṁ pātu garuḍa uttarē pātu sūkaraḥ |
ūrdhvaṁ hayānanaḥ pātu sarvataḥ pātu mr̥tyuhā || 15 ||
vānaraḥ pūrvataḥ pātu āgnēyyāṁ vāyunandanaḥ |
dakṣiṇē pātu hanumān nirr̥tē kēsarīpriyaḥ || 16 ||
pratīcyāṁ pātu daityāriḥ vāyavyāṁ pātu maṅgalaḥ |
uttarē rāmadāsastu nimnaṁ yuddhaviśāradaḥ || 17 ||
ūrdhvē rāmasakhaḥ pātu pātālē ca kapīśvaraḥ |
sarvataḥ pātu pañcāsyaḥ sarvarōganikr̥ntanaḥ || 18 ||
hanumān pūrvataḥ pātu dakṣiṇē pavanātmajaḥ |
pātu pratīcimakṣaghnō udīcyāṁ sāgaratārakaḥ || 19 ||
ūrdhvaṁ kēsarīnandanaḥ pātvadhastādviṣṇubhaktaḥ |
pātu madhyapradēśē tu sarvalaṅkāvidāhakaḥ |
ēvaṁ sarvatō māṁ pātu pañcavaktraḥ sadā kapiḥ || 20 ||
sugrīvasacivaḥ pātu mastakaṁ mama sarvadā |
vāyunandanaḥ phālaṁ mē mahāvīraḥ bhrūmadhyamam || 21 ||
nētrē chāyāpahārī ca pātu śrōtrē plavaṅgamaḥ |
kapōlau karṇamūlē ca pātu śrīrāmakiṅkaraḥ || 22 ||
nāsāgramañjanāsūnuḥ pātu vaktraḥ harīśvaraḥ |
pātu kaṇṭhaṁ ca daityāriḥ skandhau pātu surārcitaḥ || 23 ||
jānau pātu mahātējaḥ kūrparau caraṇāyudhaḥ |
nakhān nakhāyudhaḥ pātu kakṣaṁ pātu kapīśvaraḥ || 24 ||
sītāśōkāpahārī tu stanau pātu nirantaram |
lakṣmaṇaprāṇadātā:’sau kukṣi pātvaniśaṁ mama || 25 ||
vakṣau mudrāpahārī ca pātu pārśvē bhujāyudhaḥ |
laṅkhiṇībhañjanaḥ pātu pr̥ṣṭhadēśē nirantaram || 26 ||
nābhiṁ ca rāmadāsastu kaṭiṁ pātvanilātmajaḥ |
guhyaṁ pātu mahāprājñaḥ sandhau pātu śivapriyaḥ || 27 ||
ūrū ca jānunī pātu laṅkāprāsādabhañjanaḥ |
jaṅghau pātu kapiśrēṣṭhaḥ gulphau pātu mahābalaḥ || 28 ||
acalōddhārakaḥ pātu pādau bhāskarasannibhaḥ |
aṅgānyamitasatvāḍhyaḥ pātu pādāṅguliḥ sadā || 29 ||
sarvāṅgāni mahāśūraḥ pātu māṁ rōmavān sadā |
bhāryāṁ pātu mahātējaḥ putrān pātu nakhāyudhaḥ || 30 ||
paśūn pañcānanaḥ pātu kṣētraṁ pātu kapīśvaraḥ |
bandhūn pātu raghuśrēṣṭhaḥ dāsaḥ pavanasambhavaḥ |
sītā śōkāpahārī saḥ gr̥hān mama sadā:’vatu || 31 ||
hanūmat pañjaraṁ yastu paṭhēdvidvān vicakṣaṇaḥ |
sa ēṣa puruṣaśrēṣṭhō bhakti muktiṁ ca vindati || 32 ||
kālatrayē:’pyēkakālē paṭhēnmāsatrayaṁ naraḥ |
sarvaśatrūn kṣaṇē jitvā svayaṁ ca vijayī bhavēt || 33 ||
ardharātrau jalē sthitvā saptavāraṁ paṭhēdyadi |
kṣayāpasmāra kuṣṭhādi tāpajvaranivāraṇam || 34 ||
arkavārē:’śvatthamūlē sthitvā paṭhati yaḥ pumān |
sa pumān śriyamāpnōti saṅgrāmē vijayī bhavēt || 35 ||
anēna mantritaṁ cāpi yaḥ pibēt rōgapīḍitaḥ |
sa narō rōganirmuktaḥ sukhī bhavati niścayaḥ || 36 ||
yō nityaṁ dhyāyēdyastu sarvamantravinirmitam |
taṁ dr̥ṣṭvā dēvatāḥ sarvē namasyanti kapīśvaram || 37 ||
rākṣasāstu palāyantē bhūtā dhāvanti sarvataḥ |
idaṁ pañjaramajñātvā yō japanmantranāyakam || 38 ||
na śīghraṁ phalamāpnōti satyaṁ satyaṁ mayōditam |
trikālamēkakālaṁ vā pañjaraṁ dhārayēcchubham || 39 ||
pañjaraṁ vidhivajjaptvā stōtraiḥ vēdāntasammitaiḥ |
tōṣayēdañjanāsūnuṁ sarvarākṣasamardanam || 40 ||
itīdaṁ pañjaraṁ yastu pañcavaktrahanūmataḥ |
dhārayēt śrāvayēdvāpi kr̥takr̥tyō bhavēnnaraḥ || 41 ||
iti śrīparāśarasaṁhitāyāṁ śrīparāśaramaitrēyasaṁvādē śrī pañcamukha hanumat pañjaraṁ nāma catuḥ saptatitamaḥ paṭalaḥ |
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.