Site icon Stotra Nidhi

Sri Panchamukha Hanumath Panjaram – śrī pañcamukha hanumat pañjaram

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

asya śrīhanumatpañjarasya r̥ṣiḥ śrīrāmacandra bhagavāniti ca, chandō:’nuṣṭup śrīpañcavaktrahanumāna dēvatēti ca hrāṁ bījaṁ svāhā śaktiḥ praṇavō kīlakaṁ smr̥taḥ mantrōkta dēvatāprasādasiddhyarthē viniyōgaḥ ||

karanyāsaḥ –
ōṁ hrāṁ rāmadūtāya aṅguṣṭhābhyāṁ namaḥ |
ōṁ hrīṁ vānaramukhāya tarjanībhyāṁ namaḥ |
ōṁ hrūṁ vāyunandanāya madhyamābhyāṁ namaḥ |
ōṁ hraiṁ nr̥siṁhamukhāya anāmikābhyāṁ namaḥ |
ōṁ hrauṁ añjanāsūnavē kaniṣṭhikābhyāṁ namaḥ |
ōṁ hraḥ parāya karatalakarapr̥ṣṭhābhyāṁ namaḥ |

aṅganyāsaḥ –
ōṁ hrāṁ garuḍamukhāya hr̥dayāya namaḥ |
ōṁ hrīṁ harimarkaṭāya śirasē svāhā |
ōṁ hrūṁ krōḍamukhāya śikhāyai vaṣaṭ |
ōṁ hraiṁ rāmakāryadhurandharāya kavacāya hum |
ōṁ hrauṁ aśvamukhāya nētratrayāya vauṣaṭ |
ōṁ hraḥ sarvarākṣasanāśanāya astrāya phaṭ |

dhyānam –
dhyāyēdbāladivākaradyutinibhaṁ dēvāridarpāpahaṁ
dēvēndrapramukhaiḥ praśastayaśasaṁ dēdīpyamānaṁ r̥cā |
sugrīvādisamastavānarayutaṁ suvyaktatattvapriyaṁ
saṁraktāruṇalōcanaṁ pavanajaṁ pītāmbarālaṅkr̥tam ||

pañjaram –
ādau praṇavamuccāryaṁ vandē haripadaṁ tataḥ |
uccārya markaṭapadaṁ markaṭāyēti cōccarēt |
agnijāyāṁ samuccārya dvādaśārṇō mahāmanuḥ |
(ōṁ harimarkaṭa markaṭāya svāhā)
śiraḥ pātu mama sadā sarvasaukhyapradāyakaḥ || 1 ||

ādau praṇavamuccārya kapibījaṁ tatōccarēt |
nr̥siṁhabījamuccārya gāruḍaṁ ca samuccarēt |
varāhabījamuccārya hayagrīvaṁ tatōccarēt |
namaḥ padaṁ tatōccārya sa pañcāsya mahākapēḥ |
caturdaśārṇamantrō:’yaṁ mukhaṁ pāyāt sadā mama || 2 ||

ādau praṇavamuccārya namō bhagavatē padam |
pañcavadanāya cōccārya pūrvamukhēti cōccarēt |
vānaraṁ bījamuccārya kapimukhāya cōccarēt |
sarvaśatruharāyēti mahābalāya cōccarēt |
agnijāyāṁ tatōccārya saptatriṁśākṣarābhidhaḥ |
kaṇṭhaṁ mama sadā pātu sarvaśatruvināśakaḥ || 3 ||

uccāryaṁ praṇavaṁ cādau namō bhagavatēti ca |
nārasiṁha mahābīja karālapadamuccarēt |
nr̥siṁhāya padaṁ cōktvā sakalabhūtaprēta ca |
piśācabrahmarākṣasapramathanāya padaṁ vadēt |
agnijāyāṁ tatōccārya vasu vēdārṇakō manuḥ |
hr̥dayaṁ mē sadā pātu sarvaśatruvināśakaḥ || 4 ||

ōṁ namō bhagavatēti pañcavadanāya tataḥ |
paścimamukhēti cōccārya gāruḍaṁ bījamuccarēt |
vīragaruḍāya mahābalāyēti padaṁ tataḥ |
sarvanāgapramathanāyāntē sakalaviṣēti |
harāya svāhā tvaṁ tataḥ vēdābhyakṣarasamyutaḥ |
hanumanmamōdaraṁ pātu sarvarōganibarhaṇaḥ || 5 ||

ōṁ namō bhagavatēti pañcavadanāya tataḥ |
uttaramukhē cōccārya krōḍavāgbījamuccarēt |
ādivārāha sarvasampatpradāya nidhi bhūmi ca |
pradāya paścājjvarēti rōganikr̥ntana svāhā |
nābhiṁ pātu mama sadā sukhasaubhāgya hētukaḥ |
nētra bāṇārṇakō manōḥ paścātpraṇavamuccarēt || 6 ||

ōṁ namō bhagavatē pañcavadanāya padaṁ tataḥ |
ūrdhvamukhētyantē hayabījaṁ tataḥ param |
hayagrīvāya sakalapradāya sakalēti ca |
janavaśīkaraṇāya sakala dānavāntakāya |
paścāt prājñāya svāhēti ṣaṭpañcāśadvarṇakō manuḥ |
mama jānudvayaṁ pātu sarva rākṣasanāśakaḥ || 7 ||

ōṁ ca hrīmityayaṁ cōktvā namō bhagavatē tataḥ |
brahmāstrasaṁhārakāya rākṣasakulanāśayēti |
patāka hanumatēti māyābījatrayaṁ tataḥ |
krōḍāstra vahnijāyāṁ taṁ manuḥ pādadvayaṁ mama || 8 ||

hrāṁ namaḥ pañcavaktrāya nābhidēśaṁ sadā mama |
hrīṁ namaḥ pañcavaktrāya pātu jaṅghadvayaṁ mama |
hrūṁ namaḥ pañcavaktrāya pātu jānudvayaṁ mama |
hraiṁ namaḥ pañcavaktrāya pādadvandvaṁ sadā:’vatu |
hrauṁ namaḥ pañcavaktrāya kaṭidēśaṁ sadā:’vatu |
hraḥ namaḥ pañcavaktrāya cōdaraṁ pātu sarvadā || 9 ||

aiṁ namaḥ pañcavaktrāya hr̥dayaṁ pātu sarvadā |
klāṁ namaḥ pañcavaktrāya bāhuyugmaṁ sadāvatu |
klīṁ namaḥ pañcavaktrāya karayugmaṁ sadā mama |
klūṁ namaḥ pañcavaktrāya kaṇṭhadēśaṁ sadā:’vatu |
klaiṁ namaḥ pañcavaktrāya cubukaṁ mē sadā:’vatu |
klauṁ namaḥ pañcavaktrāya pātu cōṣṭhadvayaṁ mama |
klaḥ namaḥ pañcavaktrāya nētrayugmaṁ sadāvatu || 10 ||

rāṁ namaḥ pañcavaktrāya śōtrayugmaṁ sadāvatu |
rīṁ namaḥ pañcavaktrāya phālaṁ pātu mahābalaḥ |
rūṁ namaḥ pañcavaktrāya śiraḥ pāyāt sadā mama |
raiṁ namaḥ pañcavaktrāya śikhāṁ mama sadā:’vatu |
rauṁ namaḥ pañcavaktrāya mūrdhānaṁ pātu sarvadā |
raḥ namaḥ pañcavaktrāya mukhaṁ pātu sadā mama || 11 ||

kṣrāṁ namaḥ pañcavaktrāya śrōtrayugmaṁ sadā:’vatu |
kṣrīṁ namaḥ pañcavaktrāya nētrayugmaṁ sadā mama |
kṣrūṁ namaḥ pañcavaktrāya pātu cōṣṭhadvayaṁ mama |
kṣraiṁ namaḥ pañcavaktrāya bhrūyugmaṁ pātu sarvadā |
kṣrauṁ namaḥ pañcavaktrāya nāsikāṁ pātu sarvadā |
kṣaḥ namaḥ pañcavaktrāya kaṇṭhaṁ pātu kapīśvaraḥ || 12 ||

glāṁ namaḥ pañcavaktrāya pātu vakṣasthalaṁ mama |
glīṁ namaḥ pañcavaktrāya bāhuyugmaṁ sadā mama |
glūṁ namaḥ pañcavaktrāya karayugmaṁ sadā:’vatu |
glaiṁ namaḥ pañcavaktrāya mama pātu valitrayam |
glauṁ namaḥ pañcavaktrāya cōradaṁ pātu sarvadā |
glaḥ namaḥ pañcavaktrāya nābhiṁ pātu sadā mama || 13 ||

āṁ namaḥ pañcavaktrāya vānarāya kaṭiṁ mama |
īṁ namaḥ pañcavaktrāya ūruyugmaṁ sadā:’vatu |
ūṁ namaḥ pañcavaktrāya jānudvandvaṁ sadā mama |
aiṁ namaḥ pañcavaktrāya gulphadvandvaṁ sadā:’vatu |
auṁ namaḥ pañcavaktrāya pādadvandvaṁ sadā:’vatu |
aḥ namaḥ pañcavaktrāya sarvāṅgāni sadā:’vatu || 14 ||

vānaraḥ pūrvataḥ pātu dakṣiṇē narakēsariḥ |
pratīcyāṁ pātu garuḍa uttarē pātu sūkaraḥ |
ūrdhvaṁ hayānanaḥ pātu sarvataḥ pātu mr̥tyuhā || 15 ||

vānaraḥ pūrvataḥ pātu āgnēyyāṁ vāyunandanaḥ |
dakṣiṇē pātu hanumān nirr̥tē kēsarīpriyaḥ || 16 ||

pratīcyāṁ pātu daityāriḥ vāyavyāṁ pātu maṅgalaḥ |
uttarē rāmadāsastu nimnaṁ yuddhaviśāradaḥ || 17 ||

ūrdhvē rāmasakhaḥ pātu pātālē ca kapīśvaraḥ |
sarvataḥ pātu pañcāsyaḥ sarvarōganikr̥ntanaḥ || 18 ||

hanumān pūrvataḥ pātu dakṣiṇē pavanātmajaḥ |
pātu pratīcimakṣaghnō udīcyāṁ sāgaratārakaḥ || 19 ||

ūrdhvaṁ kēsarīnandanaḥ pātvadhastādviṣṇubhaktaḥ |
pātu madhyapradēśē tu sarvalaṅkāvidāhakaḥ |
ēvaṁ sarvatō māṁ pātu pañcavaktraḥ sadā kapiḥ || 20 ||

sugrīvasacivaḥ pātu mastakaṁ mama sarvadā |
vāyunandanaḥ phālaṁ mē mahāvīraḥ bhrūmadhyamam || 21 ||

nētrē chāyāpahārī ca pātu śrōtrē plavaṅgamaḥ |
kapōlau karṇamūlē ca pātu śrīrāmakiṅkaraḥ || 22 ||

nāsāgramañjanāsūnuḥ pātu vaktraḥ harīśvaraḥ |
pātu kaṇṭhaṁ ca daityāriḥ skandhau pātu surārcitaḥ || 23 ||

jānau pātu mahātējaḥ kūrparau caraṇāyudhaḥ |
nakhān nakhāyudhaḥ pātu kakṣaṁ pātu kapīśvaraḥ || 24 ||

sītāśōkāpahārī tu stanau pātu nirantaram |
lakṣmaṇaprāṇadātā:’sau kukṣi pātvaniśaṁ mama || 25 ||

vakṣau mudrāpahārī ca pātu pārśvē bhujāyudhaḥ |
laṅkhiṇībhañjanaḥ pātu pr̥ṣṭhadēśē nirantaram || 26 ||

nābhiṁ ca rāmadāsastu kaṭiṁ pātvanilātmajaḥ |
guhyaṁ pātu mahāprājñaḥ sandhau pātu śivapriyaḥ || 27 ||

ūrū ca jānunī pātu laṅkāprāsādabhañjanaḥ |
jaṅghau pātu kapiśrēṣṭhaḥ gulphau pātu mahābalaḥ || 28 ||

acalōddhārakaḥ pātu pādau bhāskarasannibhaḥ |
aṅgānyamitasatvāḍhyaḥ pātu pādāṅguliḥ sadā || 29 ||

sarvāṅgāni mahāśūraḥ pātu māṁ rōmavān sadā |
bhāryāṁ pātu mahātējaḥ putrān pātu nakhāyudhaḥ || 30 ||

paśūn pañcānanaḥ pātu kṣētraṁ pātu kapīśvaraḥ |
bandhūn pātu raghuśrēṣṭhaḥ dāsaḥ pavanasambhavaḥ |
sītā śōkāpahārī saḥ gr̥hān mama sadā:’vatu || 31 ||

hanūmat pañjaraṁ yastu paṭhēdvidvān vicakṣaṇaḥ |
sa ēṣa puruṣaśrēṣṭhō bhakti muktiṁ ca vindati || 32 ||

kālatrayē:’pyēkakālē paṭhēnmāsatrayaṁ naraḥ |
sarvaśatrūn kṣaṇē jitvā svayaṁ ca vijayī bhavēt || 33 ||

ardharātrau jalē sthitvā saptavāraṁ paṭhēdyadi |
kṣayāpasmāra kuṣṭhādi tāpajvaranivāraṇam || 34 ||

arkavārē:’śvatthamūlē sthitvā paṭhati yaḥ pumān |
sa pumān śriyamāpnōti saṅgrāmē vijayī bhavēt || 35 ||

anēna mantritaṁ cāpi yaḥ pibēt rōgapīḍitaḥ |
sa narō rōganirmuktaḥ sukhī bhavati niścayaḥ || 36 ||

yō nityaṁ dhyāyēdyastu sarvamantravinirmitam |
taṁ dr̥ṣṭvā dēvatāḥ sarvē namasyanti kapīśvaram || 37 ||

rākṣasāstu palāyantē bhūtā dhāvanti sarvataḥ |
idaṁ pañjaramajñātvā yō japanmantranāyakam || 38 ||

na śīghraṁ phalamāpnōti satyaṁ satyaṁ mayōditam |
trikālamēkakālaṁ vā pañjaraṁ dhārayēcchubham || 39 ||

pañjaraṁ vidhivajjaptvā stōtraiḥ vēdāntasammitaiḥ |
tōṣayēdañjanāsūnuṁ sarvarākṣasamardanam || 40 ||

itīdaṁ pañjaraṁ yastu pañcavaktrahanūmataḥ |
dhārayēt śrāvayēdvāpi kr̥takr̥tyō bhavēnnaraḥ || 41 ||

iti śrīparāśarasaṁhitāyāṁ śrīparāśaramaitrēyasaṁvādē śrī pañcamukha hanumat pañjaraṁ nāma catuḥ saptatitamaḥ paṭalaḥ |


గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments