Site icon Stotra Nidhi

Sri Padmavati Navaratna Malika Stuti – śrī padmāvatī navaratnamālikā stutiḥ

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

śrīmān yasyāḥ priyassan sakalamapi jagajjaṅgamasthāvarādyaṁ
svarbhūpātālabhēdaṁ vividhavidhamahāśilpasāmarthyasiddham |
rañjan brahmāmarēndraistribhuvanajanakaḥ stūyatē bhūriśō yaḥ
sā viṣṇōrēkapatnī tribhuvanajananī pātu padmāvatī naḥ || 1 ||

śrīśr̥ṅgāraikadēvīṁ vidhimukhasumanaḥkōṭikōṭīrajāgra-
-dratnajyōtsnāprasāraprakaṭitacaraṇāmbhōjanīrājitārcām |
gīrvāṇastraiṇavāṇīpariphaṇitamahākīrtisaubhāgyabhāgyāṁ
hēlānirdagdhadainyaśramaviṣamamahāraṇyagaṇyāṁ namāmi || 2 ||

vidyutkōṭiprakāśāṁ vividhamaṇigaṇōnnidrasusnigdhaśōbhā-
sampatsampūrṇahārādyabhinavavibhavālaṅkriyōllāsikaṇṭhām |
ādyāṁ vidyōtamānasmitaruciracitānalpacandraprakāśāṁ
padmāṁ padmāyatākṣīṁ padanalinanamatpadmasadmāṁ namāmi || 3 ||

śaśvattasyāḥ śrayē:’haṁ caraṇasarasijaṁ śārṅgapāṇēḥ purandhryāḥ
stōkaṁ yasyāḥ prasādaḥ prasarati manujē krūradāridryadagdhē |
sō:’yaṁ sadyō:’navadyasthiratararuciraśrēṣṭhabhūyiṣṭhanavya-
-stavyaprāsādapaṅktiprasitabahuvidhaprābhavō bōbhavīti || 4 ||

saundaryōdvēlahēmāmbujamahitamahāsiṁhapīṭhāśrayāḍhyāṁ
puṣyannīlāravindapratimavarakr̥pāpūrasampūrṇanētrām |
jyōtsnāpīyūṣadhārāvahanavasuṣamakṣaumadhāmōjjvalāṅgīṁ
vandē siddhēśacētassarasijanilayāṁ cakrisaubhāgyar̥ddhim || 5 ||

saṁsāraklēśahantrīṁ smitaruciramukhīṁ sāraśr̥ṅgāraśōbhāṁ
sarvaiśvaryapradātrīṁ sarasijanayanāṁ saṁstutāṁ sādhubr̥ndaiḥ |
saṁsiddhasnigdhabhāvāṁ surahitacaritāṁ sindhurājātmabhūtāṁ
sēvē sambhāvanīyānupamitamahimāṁ saccidānandarūpām || 6 ||

siddhasvarṇōpamānadyutilasitatanuṁ snigdhasampūrṇacandra-
-vrīḍāsampādivaktrāṁ tilasumavijayōdyōganirnidranāsām |
tādātvōtphullanīlāmbujahasanacaṇātmīyacakṣuḥ prakāśāṁ
bālaśrīlapravālapriyasakhacaraṇadvandvaramyāṁ bhajē:’ham || 7 ||

yāṁ dēvīṁ maunivaryāḥ śrayadamaravadhūmaulimālyārcintāṅghriṁ
saṁsārāsāravārānnidhitarataraṇē sarvadā bhāvayantē |
śrīkārōttuṅgaratnapracuritakanakasnigdhaśuddhāntalīlāṁ
tāṁ śaśvatpādapadmaśrayadakhilahr̥dāhlādinīṁ hlādayē:’ham || 8 ||

ākāśādhīśaputrīṁ śritajananivahādhīnacētaḥpravr̥ttiṁ
vandē śrīvēṅkaṭēśaprabhuvaramahiṣīṁ dīnacittapratōṣām |
puṣyatpādāravindaprasr̥marasumahaśśāmitasvāśritānta-
-stāmisrāṁ tattvarūpāṁ śukapuranilayāṁ sarvasaubhāgyadātrīm || 9 ||

śrīśēṣaśarmābhinavōpakluptā
priyēṇa bhaktyā ca samarpitēyam |
padmāvatīmaṅgalakaṇṭhabhūṣā
virājatāṁ śrīnavaratnamālā || 10 ||

iti śrī padmāvatī navaratnamālikā stutiḥ |


See more śrī lakṣmī stōtrāṇi for chanting. See more śrī vēṅkaṭēśvara stōtrāṇi for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments