Read in தமிழ் / देवनागरी / English (IAST)
śrīmatpayōnidhinikētanacakrapāṇē
bhōgīndrabhōgamaṇirājitapuṇyamūrtē |
yōgīśa śāśvata śaraṇya bhavābdhipōta
lakṣmīnr̥siṁha mama dēhi karāvalambam || 1 ||
brahmēndrarudramarudarkakirīṭakōṭi-
-saṅghaṭ-ṭitāṅghrikamalāmalakāntikānta |
lakṣmīlasatkucasarōruharājahaṁsa
lakṣmīnr̥siṁha mama dēhi karāvalambam || 2 ||
saṁsāradāvadahanākarabhīkarōru-
-jvālāvalībhiratidagdhatanūruhasya |
tvatpādapadmasarasīruhamāgatasya
lakṣmīnr̥siṁha mama dēhi karāvalambam || 3 ||
saṁsārajālapatitasya jagannivāsa
sarvēndriyārthabaḍiśāgrajhaṣōpamasya |
prōtkampitapracuratālukamastakasya
lakṣmīnr̥siṁha mama dēhi karāvalambam || 4 ||
saṁsārakūpamatighōramagādhamūlaṁ
samprāpya duḥkhaśatasarpasamākulasya |
dīnasya dēva kr̥payā padamāgatasya
lakṣmīnr̥siṁha mama dēhi karāvalambam || 5 ||
saṁsārabhīkarakarīndrakarābhighāta-
-niṣpīḍyamānavapuṣaḥ sakalārtināśa |
prāṇaprayāṇabhavabhītisamākulasya
lakṣmīnr̥siṁha mama dēhi karāvalambam || 6 ||
saṁsārasarpaviṣadagdhamahōgratīvra-
-daṁṣṭrāgrakōṭiparidaṣṭavinaṣṭamūrtēḥ |
nāgārivāhana sudhābdhinivāsa śaurē
lakṣmīnr̥siṁha mama dēhi karāvalambam || 7 ||
saṁsāravr̥kṣamaghabījamanantakarma-
-śākhāyutaṁ karaṇapatramanaṅgapuṣpam |
āruhya duḥkhaphalitaṁ patatō dayālō [cakitaṁ]
lakṣmīnr̥siṁha mama dēhi karāvalambam || 8 ||
saṁsārasāgaraviśālakarālakāla-
-nakragrahagrasitanigrahavigrahasya |
vyagrasya rāganicayōrminipīḍitasya
lakṣmīnr̥siṁha mama dēhi karāvalambam || 9 ||
saṁsārasāgaranimajjanamuhyamānaṁ
dīnaṁ vilōkaya vibhō karuṇānidhē mām |
prahlādakhēdaparihāraparāvatāra
lakṣmīnr̥siṁha mama dēhi karāvalambam || 10 ||
saṁsāraghōragahanē caratō murārē
mārōgrabhīkaramr̥gapracurārditasya |
ārtasya matsaranidāghasuduḥkhitasya
lakṣmīnr̥siṁha mama dēhi karāvalambam || 11 ||
baddhvā galē yamabhaṭā bahutarjayantaḥ
karṣanti yatra bhavapāśaśatairyutaṁ mām |
ēkākinaṁ paravaśaṁ cakitaṁ dayālō
lakṣmīnr̥siṁha mama dēhi karāvalambam || 12 ||
lakṣmīpatē kamalanābha surēśa viṣṇō
yajñēśa yajña madhusūdana viśvarūpa |
brahmaṇya kēśava janārdana vāsudēva
lakṣmīnr̥siṁha mama dēhi karāvalambam || 13 ||
ēkēna cakramaparēṇa karēṇa śaṅkha-
-manyēna sindhutanayāmavalambya tiṣṭhan |
vāmētarēṇa varadābhayapadmacihnaṁ
lakṣmīnr̥siṁha mama dēhi karāvalambam || 14 ||
andhasya mē hr̥tavivēkamahādhanasya
cōrairmahābalibhirindriyanāmadhēyaiḥ |
mōhāndhakārakuharē vinipātitasya
lakṣmīnr̥siṁha mama dēhi karāvalambam || 15 ||
prahlādanāradaparāśarapuṇḍarīka-
-vyāsādibhāgavatapuṅgavahr̥nnivāsa |
bhaktānuraktaparipālanapārijāta
lakṣmīnr̥siṁha mama dēhi karāvalambam || 16 ||
lakṣmīnr̥siṁhacaraṇābjamadhuvratēna
stōtraṁ kr̥taṁ śubhakaraṁ bhuvi śaṅkarēṇa |
yē tatpaṭhanti manujā haribhaktiyuktā-
-stē yānti tatpadasarōjamakhaṇḍarūpam || 17 ||
iti śrīmatparamahaṁsaparivrājakācārya śrīmacchaṅkarācārya viracitaṁ śrīlakṣmīnr̥siṁha karāvalamba stōtram |
— adhikaślōkāḥ —
saṁsārayōga sakalēpsitanityakarma
samprāpyaduḥkha sakalēndriyamr̥tyunāśa |
saṅkalpa sindhutanayākuca kuṅkumāṅka
lakṣmīnr̥siṁha mama dēhi karāvalambam || 18 ||
ādyantaśūnyamajamavyayamapramēyaṁ
ādityarudranigamādinutaprabhāvam |
ambhōdhijāsya madhulōlupa mattabhr̥ṅga
lakṣmīnr̥siṁha mama dēhi karāvalambam || 19 ||
vārāha rāma narasiṁha ramādikāntā
krīḍāvilōla vidhiśūli surapravandya |
haṁsātmakaṁ paramahaṁsa vihāralīlaṁ
lakṣmīnr̥siṁha mama dēhi karāvalambam || 20 ||
mātā nr̥siṁhaśca pitā nr̥siṁhaḥ
bhrātā nr̥siṁhaśca sakhā nr̥siṁhaḥ |
vidyā nr̥siṁhō draviṇaṁ nr̥siṁhaḥ
lakṣmīnr̥siṁha mama dēhi karāvalambam || 21 ||
prahlāda mānasa sarōja vihārabhr̥ṅga
gaṅgātaraṅga dhavalāṅga ramāsthitāṅka |
śr̥ṅgāra sundara kirīṭa lasadvarāṅga
lakṣmīnr̥siṁha mama dēhi karāvalambam || 22 ||
śrīśaṅkarārya racitaṁ satataṁ manuṣyaḥ
stōtraṁ paṭhēdihatu satvaguṇaprasannam |
sadyōvimukta kaluṣō munivarya gaṇyō
lakṣmī padamupaiti sanirmalātmā || 23 ||
yanmāyayōrjitaḥ vapuḥ pracura pravāha
magnārtha matranivahōru karāvalambam |
lakṣmīnr̥siṁha caraṇābja madhuvratēna
stōtraṁ kr̥taṁ śubhakaraṁ bhuvi śaṅkarēṇa || 24 ||
śrīmannr̥siṁha vibhavē garuḍadhvajāya
tāpatrayōpaśamanāya bhavauṣadhāya |
tr̥ṣṇādi vr̥ścika jalāgni bhujaṅga rōga
klēśāpahāya harayē guravē namastē || 25 ||
iti śrīlakṣmīnr̥siṁha karāvalamba stōtram |
See more śrī nr̥siṁha stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.