Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīśuka uvāca |
atha sarvaguṇōpētaḥ kālaḥ paramaśōbhanaḥ |
yarhyēvājanajanmarkṣaṁ śāntarkṣagrahatārakam || 1 ||
diśaḥ prasēdurgaganaṁ nirmalōḍugaṇōdayam |
mahī maṅgalabhūyiṣṭhapuragrāmavrajākarā || 2 ||
nadyaḥ prasannasalilā hradā jalaruhaśriyaḥ |
dvijālikulasannādastabakā vanarājayaḥ || 3 ||
vavau vāyuḥ sukhasparśaḥ puṇyagandhavahaḥ śuciḥ |
agnayaśca dvijātīnāṁ śāntāstatra samindhata || 4 ||
manāṁsyāsan prasannāni sādhūnāmasuradruhām |
jāyamānē:’janē tasmin nēdurdundubhayō divi || 5 ||
jaguḥ kinnaragandharvāstuṣṭuvuḥ siddhacāraṇāḥ |
vidyādharyaśca nanr̥turapsarōbhiḥ samaṁ tadā || 6 ||
mumucurmunayō dēvāḥ sumanāṁsi mudānvitāḥ |
mandaṁ mandaṁ jaladharā jagarjuranusāgaram || 7 ||
niśīthē tama udbhūtē jāyamānē janardanē |
dēvakyāṁ dēvarūpiṇyāṁ viṣṇuḥ sarvaguhāśayaḥ |
āvirāsīdyathā prācyāṁ diśīnduriva puṣkalaḥ || 8 ||
tamadbhutaṁ bālakamambujēkṣaṇaṁ
caturbhujaṁ śaṅkhagadāryudāyudham |
śrīvatsalakṣaṁ galaśōbhikaustubhaṁ
pītāmbaraṁ sāndrapayōdasaubhagam || 9 ||
mahārhavaidūryakirīṭakuṇḍala-
-tviṣā pariṣvaktasahasrakuntalam |
uddāmakāñcyaṅgadakaṅkāṇādibhi-
-rvirōcamānaṁ vasudēva aikṣata || 10 ||
sa vismayōtphullavilōcanō hariṁ
sutaṁ vilōkyānakadundubhistadā |
kr̥ṣṇāvatārōtsavasambhramō:’spr̥śan
mudā dvijēbhyō:’yutamāplutō gavām || 11 ||
athainamastaudavadhārya pūruṣaṁ
paraṁ natāṅgaḥ kr̥tadhīḥ kr̥tāñjaliḥ |
sarvōciṣā bhārata sūtikāgr̥haṁ
virōcayantaṁ gatabhīḥ prabhāvavit || 12 ||
vasudēva uvāca |
viditō:’si bhavān sākṣāt puruṣaḥ prakr̥tēḥ paraḥ |
kēvalānubhavānandasvarūpaḥ sarvabuddhidr̥k || 13 ||
sa ēva svaprakr̥tyēdaṁ sr̥ṣṭvāgrē triguṇātmakam |
tadanu tvaṁ hyapraviṣṭaḥ praviṣṭa iva bhāvyasē || 14 ||
yathēmē:’vikr̥tā bhāvāstathā tē vikr̥taiḥ saha |
nānāvīryāḥ pr̥thagbhūtā virājaṁ janayanti hi || 15 ||
sannipatya samutpādya dr̥śyantē:’nugatā iva |
prāgēva vidyamānatvānna tēṣāmiha sambhavaḥ || 16 ||
ēvaṁ bhavān buddhyanumēyalakṣaṇai-
-rgrāhyairguṇaiḥ sannapi tadguṇāgrahaḥ |
anāvr̥tatvādbahirantaraṁ na tē
sarvasya sarvātmana ātmavastunaḥ || 17 ||
ya ātmanō dr̥śyaguṇēṣu sanniti
vyavasyatē svavyatirēkatō:’budhaḥ |
vinānuvādaṁ na ca tanmanīṣitaṁ
samyagyatastyaktamupādadat pumān || 18 ||
tvattō:’sya janmasthitisamyamān vibhō
vadantyanīhādaguṇādavikriyāt |
tvayīśvarē brahmaṇi nō virudhyatē
tvadāśrayatvādupacaryatē guṇaiḥ || 19 ||
sa tvaṁ trilōkasthitayē svamāyayā
bibharṣi śuklaṁ khalu varṇamātmanaḥ |
sargāya raktaṁ rajasōpabr̥ṁhitaṁ
kr̥ṣṇaṁ ca varṇaṁ tamasā janātyayē || 20 ||
tvamasya lōkasya vibhō rirakṣiṣu-
-rgr̥hē:’vatīrṇō:’si mamākhilēśvara |
rājanyasañjñāsurakōṭiyūthapai-
-rnirvyūhyamānā nihaniṣyasē camūḥ || 21 ||
ayaṁ tvasabhyastava janma nau gr̥hē
śrutvāgrajāṁstē nyavadhīt surēśvara |
sa tē:’vatāraṁ puruṣaiḥ samarpitaṁ
śrutvādhunaivābhisaratyudāyudhaḥ || 22 ||
śrīśuka uvāca |
athainamātmajaṁ vīkṣya mahāpuruṣalakṣaṇam |
dēvakī tamupādhāvat kaṁsādbhītā śucismitā || 23 ||
dēvakyuvāca |
rūpaṁ yat tat prāhuravyaktamādyaṁ
brahma jyōtirnirguṇaṁ nirvikāram |
sattāmātraṁ nirviśēṣaṁ nirīhaṁ
sa tvaṁ sākṣādviṣṇuradhyātmadīpaḥ || 24 ||
naṣṭē lōkē dviparārdhāvasānē
mahābhūtēṣvādibhūtaṁ gatēṣu |
vyaktē:’vyaktaṁ kālavēgēna yātē
bhavānēkaḥ śiṣyatē śēṣasañjñaḥ || 25 ||
yō:’yaṁ kālastasya tē:’vyaktabandhō
cēṣṭāmāhuścēṣṭatē yēna viśvam |
nimēṣādirvatsarāntō mahīyāṁ-
-staṁ tvēśānaṁ kṣēmadhāma prapadyē || 26 ||
martyō mr̥tyuvyālabhītaḥ palāyan
lōkān sarvānnirbhayaṁ nādhyagacchat |
tvatpādābjaṁ prāpya yadr̥cchayādya
svasthaḥ śētē mr̥tyurasmādapaiti || 27 ||
sa tvaṁ ghōrādugrasēnātmajānna-
-strāhi trastān bhr̥tyavitrāsahāsi |
rūpaṁ cēdaṁ pauruṣaṁ dhyānadhiṣṇyaṁ
mā pratyakṣaṁ māṁsadr̥śāṁ kr̥ṣīṣṭhāḥ || 28 ||
janma tē mayyasau pāpō mā vidyānmadhusūdana |
samudvijē bhavaddhētōḥ kaṁsādahamadhīradhīḥ || 29 ||
upasaṁhara viśvātmannadō rūpamalaukikam |
śaṅkhacakragadāpadmaśriyā juṣṭaṁ caturbhujam || 30 ||
viśvaṁ yadētat svatanau niśāntē
yathāvakāśaṁ puruṣaḥ parō bhavān |
bibharti sō:’yaṁ mama garbhagō:’bhū-
-dahō nr̥lōkasya viḍambanaṁ hi tat || 31 ||
śrībhagavānuvāca |
tvamēva pūrvasargē:’bhūḥ pr̥śniḥ svāyambhuvē sati |
tadāyaṁ sutapā nāma prajāpatirakalmaṣaḥ || 32 ||
yuvāṁ vai brahmaṇā:’:’diṣṭau prajāsargē yadā tataḥ |
sanniyamyēndriyagrāmaṁ tēpāthē paramaṁ tapaḥ || 33 ||
varṣavātātapahimagharmakālaguṇānanu |
sahamānau śvāsarōdhavinirdhūtamanōmalau || 34 ||
śīrṇaparṇānilāhārāvupaśāntēna cētasā |
mattaḥ kāmānabhīpsantau madārādhanamīhatuḥ || 35 ||
ēvaṁ vāṁ tapyatōstīvraṁ tapaḥ paramaduṣkaram |
divyavarṣasahasrāṇi dvādaśēyurmadātmanōḥ || 36 ||
tadā vāṁ parituṣṭō:’hamamunā vapuṣānaghē |
tapasā śraddhayā nityaṁ bhaktyā ca hr̥di bhāvitaḥ || 37 ||
prādurāsaṁ varadarāḍyuvayōḥ kāmaditsayā |
vriyatāṁ vara ityuktē mādr̥śō vāṁ vr̥taḥ sutaḥ || 38 ||
ajuṣṭagrāmyaviṣayāvanapatyau ca dampatī |
na vavrāthē:’pavargaṁ mē mōhitau mama māyayā || 39 ||
gatē mayi yuvāṁ labdhvā varaṁ matsadr̥śaṁ sutam |
grāmyān bhōgānabhuñjāthāṁ yuvāṁ prāptamanōrathau || 40 ||
adr̥ṣṭvānyatamaṁ lōkē śīlaudāryaguṇaiḥ samam |
ahaṁ sutō vāmabhavaṁ pr̥śnigarbha iti śrutaḥ || 41 ||
tayōrvāṁ punarēvāhamadityāmāsa kaśyapāt |
upēndra iti vikhyātō vāmanatvācca vāmanaḥ || 42 ||
tr̥tīyē:’smin bhavē:’haṁ vai tēnaiva vapuṣātha vām |
jātō bhūyastayōrēva satyaṁ mē vyāhr̥taṁ sati || 43 ||
ētadvāṁ darśitaṁ rūpaṁ prāgjanmasmaraṇāya mē |
nānyathā madbhavaṁ jñānaṁ martyaliṅgēna jāyatē || 44 ||
yuvāṁ māṁ putrabhāvēna brahmabhāvēna cāsakr̥t |
cintayantau kr̥tasnēhau yāsyēthē madgatiṁ parām || 45 ||
śrīśuka uvāca |
ityuktvā:’:’sīddharistūṣṇīṁ bhagavānātmamāyayā |
pitrōḥ sampaśyatōḥ sadyō babhūva prākr̥taḥ śiśuḥ || 46 ||
tataśca śaurirbhagavatpracōditaḥ
sutaṁ samādāya sa sūtikāgr̥hāt |
yadā bahirgantumiyēṣa tarhyajā
yā yōgamāyājani nandajāyayā || 47 ||
tayā hr̥tapratyayasarvavr̥ttiṣu
dvāḥsthēṣu paurēṣvapi śāyitēṣvatha |
dvārastu sarvāḥ pihitā duratyayā
br̥hatkapāṭāyasakīlaśr̥ṅkhalaiḥ || 48 ||
tāḥ kr̥ṣṇavāhē vasudēva āgatē
svayaṁ vyavaryanta yathā tamō ravēḥ |
vavarṣa parjanya upāṁśugarjitaḥ
śēṣō:’nvagādvāri nivārayan phaṇaiḥ || 49 ||
maghōni varṣatyasakr̥dyamānujā
gambhīratōyaughajavōrmiphēnilā |
bhayānakāvartaśatākulā nadī
mārgaṁ dadau sindhuriva śriyaḥ patēḥ || 50 ||
nandavrajaṁ śaurirupētya tatra tān
gōpān prasuptānupalabhya nidrayā |
sutaṁ yaśōdāśayanē nidhāya tat
sutāmupādāya punargr̥hānagāt || 51 ||
dēvakyāḥ śayanē nyasya vasudēvō:’tha dārikām |
pratimucya padōrlōhamāstē pūrvavadāvr̥taḥ || 52 ||
yaśōdā nandapatnī ca jātaṁ paramabudhyata |
na talliṅgaṁ pariśrāntā nidrayāpagatasmr̥tiḥ || 53 ||
iti śrīmadbhāgavatē mahāpurāṇē daśamaskandhē pūrvārdhē tr̥tīyō:’dhyāyē śrī kr̥ṣṇa janma ślōkāḥ ||
See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.