Site icon Stotra Nidhi

Sri Krishna Jananam (Bhagavatam) – śrī kr̥ṣṇa janma ślōkāḥ (śrīmadbhāgavatē)

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

śrīśuka uvāca |
atha sarvaguṇōpētaḥ kālaḥ paramaśōbhanaḥ |
yarhyēvājanajanmarkṣaṁ śāntarkṣagrahatārakam || 1 ||

diśaḥ prasēdurgaganaṁ nirmalōḍugaṇōdayam |
mahī maṅgalabhūyiṣṭhapuragrāmavrajākarā || 2 ||

nadyaḥ prasannasalilā hradā jalaruhaśriyaḥ |
dvijālikulasannādastabakā vanarājayaḥ || 3 ||

vavau vāyuḥ sukhasparśaḥ puṇyagandhavahaḥ śuciḥ |
agnayaśca dvijātīnāṁ śāntāstatra samindhata || 4 ||

manāṁsyāsan prasannāni sādhūnāmasuradruhām |
jāyamānē:’janē tasmin nēdurdundubhayō divi || 5 ||

jaguḥ kinnaragandharvāstuṣṭuvuḥ siddhacāraṇāḥ |
vidyādharyaśca nanr̥turapsarōbhiḥ samaṁ tadā || 6 ||

mumucurmunayō dēvāḥ sumanāṁsi mudānvitāḥ |
mandaṁ mandaṁ jaladharā jagarjuranusāgaram || 7 ||

niśīthē tama udbhūtē jāyamānē janardanē |
dēvakyāṁ dēvarūpiṇyāṁ viṣṇuḥ sarvaguhāśayaḥ |
āvirāsīdyathā prācyāṁ diśīnduriva puṣkalaḥ || 8 ||

tamadbhutaṁ bālakamambujēkṣaṇaṁ
caturbhujaṁ śaṅkhagadāryudāyudham |
śrīvatsalakṣaṁ galaśōbhikaustubhaṁ
pītāmbaraṁ sāndrapayōdasaubhagam || 9 ||

mahārhavaidūryakirīṭakuṇḍala-
-tviṣā pariṣvaktasahasrakuntalam |
uddāmakāñcyaṅgadakaṅkāṇādibhi-
-rvirōcamānaṁ vasudēva aikṣata || 10 ||

sa vismayōtphullavilōcanō hariṁ
sutaṁ vilōkyānakadundubhistadā |
kr̥ṣṇāvatārōtsavasambhramō:’spr̥śan
mudā dvijēbhyō:’yutamāplutō gavām || 11 ||

athainamastaudavadhārya pūruṣaṁ
paraṁ natāṅgaḥ kr̥tadhīḥ kr̥tāñjaliḥ |
sarvōciṣā bhārata sūtikāgr̥haṁ
virōcayantaṁ gatabhīḥ prabhāvavit || 12 ||

vasudēva uvāca |
viditō:’si bhavān sākṣāt puruṣaḥ prakr̥tēḥ paraḥ |
kēvalānubhavānandasvarūpaḥ sarvabuddhidr̥k || 13 ||

sa ēva svaprakr̥tyēdaṁ sr̥ṣṭvāgrē triguṇātmakam |
tadanu tvaṁ hyapraviṣṭaḥ praviṣṭa iva bhāvyasē || 14 ||

yathēmē:’vikr̥tā bhāvāstathā tē vikr̥taiḥ saha |
nānāvīryāḥ pr̥thagbhūtā virājaṁ janayanti hi || 15 ||

sannipatya samutpādya dr̥śyantē:’nugatā iva |
prāgēva vidyamānatvānna tēṣāmiha sambhavaḥ || 16 ||

ēvaṁ bhavān buddhyanumēyalakṣaṇai-
-rgrāhyairguṇaiḥ sannapi tadguṇāgrahaḥ |
anāvr̥tatvādbahirantaraṁ na tē
sarvasya sarvātmana ātmavastunaḥ || 17 ||

ya ātmanō dr̥śyaguṇēṣu sanniti
vyavasyatē svavyatirēkatō:’budhaḥ |
vinānuvādaṁ na ca tanmanīṣitaṁ
samyagyatastyaktamupādadat pumān || 18 ||

tvattō:’sya janmasthitisamyamān vibhō
vadantyanīhādaguṇādavikriyāt |
tvayīśvarē brahmaṇi nō virudhyatē
tvadāśrayatvādupacaryatē guṇaiḥ || 19 ||

sa tvaṁ trilōkasthitayē svamāyayā
bibharṣi śuklaṁ khalu varṇamātmanaḥ |
sargāya raktaṁ rajasōpabr̥ṁhitaṁ
kr̥ṣṇaṁ ca varṇaṁ tamasā janātyayē || 20 ||

tvamasya lōkasya vibhō rirakṣiṣu-
-rgr̥hē:’vatīrṇō:’si mamākhilēśvara |
rājanyasañjñāsurakōṭiyūthapai-
-rnirvyūhyamānā nihaniṣyasē camūḥ || 21 ||

ayaṁ tvasabhyastava janma nau gr̥hē
śrutvāgrajāṁstē nyavadhīt surēśvara |
sa tē:’vatāraṁ puruṣaiḥ samarpitaṁ
śrutvādhunaivābhisaratyudāyudhaḥ || 22 ||

śrīśuka uvāca |
athainamātmajaṁ vīkṣya mahāpuruṣalakṣaṇam |
dēvakī tamupādhāvat kaṁsādbhītā śucismitā || 23 ||

dēvakyuvāca |
rūpaṁ yat tat prāhuravyaktamādyaṁ
brahma jyōtirnirguṇaṁ nirvikāram |
sattāmātraṁ nirviśēṣaṁ nirīhaṁ
sa tvaṁ sākṣādviṣṇuradhyātmadīpaḥ || 24 ||

naṣṭē lōkē dviparārdhāvasānē
mahābhūtēṣvādibhūtaṁ gatēṣu |
vyaktē:’vyaktaṁ kālavēgēna yātē
bhavānēkaḥ śiṣyatē śēṣasañjñaḥ || 25 ||

yō:’yaṁ kālastasya tē:’vyaktabandhō
cēṣṭāmāhuścēṣṭatē yēna viśvam |
nimēṣādirvatsarāntō mahīyāṁ-
-staṁ tvēśānaṁ kṣēmadhāma prapadyē || 26 ||

martyō mr̥tyuvyālabhītaḥ palāyan
lōkān sarvānnirbhayaṁ nādhyagacchat |
tvatpādābjaṁ prāpya yadr̥cchayādya
svasthaḥ śētē mr̥tyurasmādapaiti || 27 ||

sa tvaṁ ghōrādugrasēnātmajānna-
-strāhi trastān bhr̥tyavitrāsahāsi |
rūpaṁ cēdaṁ pauruṣaṁ dhyānadhiṣṇyaṁ
mā pratyakṣaṁ māṁsadr̥śāṁ kr̥ṣīṣṭhāḥ || 28 ||

janma tē mayyasau pāpō mā vidyānmadhusūdana |
samudvijē bhavaddhētōḥ kaṁsādahamadhīradhīḥ || 29 ||

upasaṁhara viśvātmannadō rūpamalaukikam |
śaṅkhacakragadāpadmaśriyā juṣṭaṁ caturbhujam || 30 ||

viśvaṁ yadētat svatanau niśāntē
yathāvakāśaṁ puruṣaḥ parō bhavān |
bibharti sō:’yaṁ mama garbhagō:’bhū-
-dahō nr̥lōkasya viḍambanaṁ hi tat || 31 ||

śrībhagavānuvāca |
tvamēva pūrvasargē:’bhūḥ pr̥śniḥ svāyambhuvē sati |
tadāyaṁ sutapā nāma prajāpatirakalmaṣaḥ || 32 ||

yuvāṁ vai brahmaṇā:’:’diṣṭau prajāsargē yadā tataḥ |
sanniyamyēndriyagrāmaṁ tēpāthē paramaṁ tapaḥ || 33 ||

varṣavātātapahimagharmakālaguṇānanu |
sahamānau śvāsarōdhavinirdhūtamanōmalau || 34 ||

śīrṇaparṇānilāhārāvupaśāntēna cētasā |
mattaḥ kāmānabhīpsantau madārādhanamīhatuḥ || 35 ||

ēvaṁ vāṁ tapyatōstīvraṁ tapaḥ paramaduṣkaram |
divyavarṣasahasrāṇi dvādaśēyurmadātmanōḥ || 36 ||

tadā vāṁ parituṣṭō:’hamamunā vapuṣānaghē |
tapasā śraddhayā nityaṁ bhaktyā ca hr̥di bhāvitaḥ || 37 ||

prādurāsaṁ varadarāḍyuvayōḥ kāmaditsayā |
vriyatāṁ vara ityuktē mādr̥śō vāṁ vr̥taḥ sutaḥ || 38 ||

ajuṣṭagrāmyaviṣayāvanapatyau ca dampatī |
na vavrāthē:’pavargaṁ mē mōhitau mama māyayā || 39 ||

gatē mayi yuvāṁ labdhvā varaṁ matsadr̥śaṁ sutam |
grāmyān bhōgānabhuñjāthāṁ yuvāṁ prāptamanōrathau || 40 ||

adr̥ṣṭvānyatamaṁ lōkē śīlaudāryaguṇaiḥ samam |
ahaṁ sutō vāmabhavaṁ pr̥śnigarbha iti śrutaḥ || 41 ||

tayōrvāṁ punarēvāhamadityāmāsa kaśyapāt |
upēndra iti vikhyātō vāmanatvācca vāmanaḥ || 42 ||

tr̥tīyē:’smin bhavē:’haṁ vai tēnaiva vapuṣātha vām |
jātō bhūyastayōrēva satyaṁ mē vyāhr̥taṁ sati || 43 ||

ētadvāṁ darśitaṁ rūpaṁ prāgjanmasmaraṇāya mē |
nānyathā madbhavaṁ jñānaṁ martyaliṅgēna jāyatē || 44 ||

yuvāṁ māṁ putrabhāvēna brahmabhāvēna cāsakr̥t |
cintayantau kr̥tasnēhau yāsyēthē madgatiṁ parām || 45 ||

śrīśuka uvāca |
ityuktvā:’:’sīddharistūṣṇīṁ bhagavānātmamāyayā |
pitrōḥ sampaśyatōḥ sadyō babhūva prākr̥taḥ śiśuḥ || 46 ||

tataśca śaurirbhagavatpracōditaḥ
sutaṁ samādāya sa sūtikāgr̥hāt |
yadā bahirgantumiyēṣa tarhyajā
yā yōgamāyājani nandajāyayā || 47 ||

tayā hr̥tapratyayasarvavr̥ttiṣu
dvāḥsthēṣu paurēṣvapi śāyitēṣvatha |
dvārastu sarvāḥ pihitā duratyayā
br̥hatkapāṭāyasakīlaśr̥ṅkhalaiḥ || 48 ||

tāḥ kr̥ṣṇavāhē vasudēva āgatē
svayaṁ vyavaryanta yathā tamō ravēḥ |
vavarṣa parjanya upāṁśugarjitaḥ
śēṣō:’nvagādvāri nivārayan phaṇaiḥ || 49 ||

maghōni varṣatyasakr̥dyamānujā
gambhīratōyaughajavōrmiphēnilā |
bhayānakāvartaśatākulā nadī
mārgaṁ dadau sindhuriva śriyaḥ patēḥ || 50 ||

nandavrajaṁ śaurirupētya tatra tān
gōpān prasuptānupalabhya nidrayā |
sutaṁ yaśōdāśayanē nidhāya tat
sutāmupādāya punargr̥hānagāt || 51 ||

dēvakyāḥ śayanē nyasya vasudēvō:’tha dārikām |
pratimucya padōrlōhamāstē pūrvavadāvr̥taḥ || 52 ||

yaśōdā nandapatnī ca jātaṁ paramabudhyata |
na talliṅgaṁ pariśrāntā nidrayāpagatasmr̥tiḥ || 53 ||

iti śrīmadbhāgavatē mahāpurāṇē daśamaskandhē pūrvārdhē tr̥tīyō:’dhyāyē śrī kr̥ṣṇa janma ślōkāḥ ||


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments