Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
avyaya mādhava antavivarjita abdhisutāpriya kāntaharē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 1 ||
āśaranāśana ādivivarjita ātmajñānada nāthaharē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 2 ||
indramukhāmarabr̥ndasamarcita pādasarōruha yugmaharē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 3 ||
īśvarasannuta ītibhayāpaha rākṣasanāśana dakṣaharē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 4 ||
unnata mānasa uccapadaprada ujvalavigraha dēvaharē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 5 ||
ūrjōnāśita śātravasañcaya jaladharagarjita kaṇṭhaharē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 6 ||
r̥ṣijanasannuta divyakathāmr̥ta bhavyaguṇōjjvala cittaharē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 7 ||
r̥̄kārapriya r̥kṣagaṇēśvaravanditapādapayōja harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 8 ||
lutakasamarcita kāṅkṣitadāyaka kukṣigatākhilalōka harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 9 ||
lūvallōkācārasamīrita rūpavivarjita nityaharē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 10 ||
ēkamanōmunimānasagōcara gōkulapālakavēṣa harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 11 ||
airāvatakarasannibha dōrbala nirjitadānavasainya harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 12 ||
ōṅkārāmbujavanakalahaṁsaka kalimalanāśananāma harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 13 ||
aunnatyāśraya saṁśritapālaka pākanibarhaṇa sahaja harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 14 ||
aṅgadasēvita bhaṅgavivarjita saṅgavivarjitasēvya harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 15 ||
astagiristhita bhāskaralōhita caraṇasarōja talāḍhya harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 16 ||
kamalāvallabha kamalavilōcana kamalavibhāharapāda harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 17 ||
kharamukhādānavasainikakhaṇḍana khēcarakīrtitakīrti harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 18 ||
gaṇapatisēvita guṇagaṇasāgara varagatinirjita nāga harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 19 ||
ghaṭikāparvatavāsi nr̥kēsarivēṣa vināśitadōṣa harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 20 ||
ṅaḥ pratyēkaṁ nayadhāvākyē nātha tathātē cittē krōdhaḥ |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 21 ||
capalābhāsura mēghanibhaprabha kamalābhāsuravakṣa harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 22 ||
jagatīvallabha rūpaparātpara sarvajagajjanapūjya harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 23 ||
jhaṅkāradhvanikāri madhuvrata mañjulakēśakalāpa harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 24 ||
ñakṣarasamyuta jādhātvarthē pariśiṣṭitapaiṣṭikagamya harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 25 ||
ṭaṅkāradhvanikāri madhuvrata mañjulakēśakalāpa harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 26 ||
ṭhamitimanuṁ vā samitimanuṁ vā japatāṁ siddhada nātha harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 27 ||
ḍamarukarēśvarapūjita nirjitarāvaṇadānava rāma harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 28 ||
ḍhakkāvādyapriya bhayavāraṇa vinaya vivarjitadūra harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 29 ||
ṇaṭadhātvardhē paṇḍitamaṇḍita sakalāvayavōdbhāsi harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 30 ||
tattvamasīti vyāhr̥tivācya prācyadhināyaka pūjyaharē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 31 ||
thūtkārānilavēga nabhōgata saptasamudra varāha harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 32 ||
dayitāliṅgita vakṣōbhāsura bhūsurapūjitapāda harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 33 ||
dharaṇītanayājīvitanāyaka vālinibarhaṇa rāma harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 34 ||
nārāyaṇa śrī kēśava vāmana gōpālaka gōvinda harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 35 ||
paramēśvara śrī pakṣikulēśvaravāhana mōhanarūpa harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 36 ||
phālavilōcana paṅkajasambhava kīrtita sadguṇajāla harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 37 ||
balaripupūjita balajitadānava baladēvānuja bāla harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 38 ||
bhavabhayanāśana bhaktajanapriya bhūbharanāśanakāri harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 39 ||
māyāmōhita sakalajagajjana mārīcāsuramadana harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 40 ||
yamunātaṭinī varataṭaviharaṇa yakṣagaṇēśvaravandya harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 41 ||
rāma ramēśvara rāvaṇamardana ratilalanādhavatāta harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 42 ||
lakṣmaṇasēvita maṅgalalakṣaṇalakṣita śikṣitaduṣṭa harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 43 ||
vālivināśana vāridhibandhana vanacarasēvitapāda harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 44 ||
śaṅkarakīrtita nijanāmāmr̥ta śatrunibarhaṇabāṇa harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 45 ||
ṣaḍguṇamaṇḍita ṣaḍdōṣāpaha dōṣācarakulakāla harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 46 ||
sadayasadāśivapūjita pāduka hr̥dayavirājita dayita harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 47 ||
hastacatuṣṭaya bhāsura nandakaśaṅkhagadārathacaraṇa harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 48 ||
lubulubu nisvasamajjita mandharaparvatadhāraṇa kūrma harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 49 ||
kṣayita niśāṭa kṣāntiguṇāḍhya kṣētrajñātmaka dēva harē |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 50 ||
gaṇapati paṇḍita racitaṁ stōtraṁ kr̥ṣṇasyēdaṁ jayatu dharaṇyām |
kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 51 ||
iti śrī gaṇapatipaṇḍita racitaṁ śrī kr̥ṣṇa akṣaramālikā stōtram |
See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.