Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōṁ kētavē namaḥ |
ōṁ sthūlaśirasē namaḥ |
ōṁ śirōmātrāya namaḥ |
ōṁ dhvajākr̥tayē namaḥ |
ōṁ navagrahayutāya namaḥ |
ōṁ siṁhikāsurīgarbhasambhavāya namaḥ |
ōṁ mahābhītikarāya namaḥ |
ōṁ citravarṇāya namaḥ |
ōṁ piṅgalākṣakāya namaḥ | 9
ōṁ phalōdhūmrasaṅkāśāya namaḥ |
ōṁ tīkṣṇadaṁṣṭrāya namaḥ |
ōṁ mahōragāya namaḥ |
ōṁ raktanētrāya namaḥ |
ōṁ citrakāriṇē namaḥ |
ōṁ tīvrakōpāya namaḥ |
ōṁ mahāsurāya namaḥ |
ōṁ krūrakaṇṭhāya namaḥ |
ōṁ krōdhanidhayē namaḥ | 18
ōṁ chāyāgrahaviśēṣakāya namaḥ |
ōṁ antyagrahāya namaḥ |
ōṁ mahāśīrṣāya namaḥ |
ōṁ sūryārayē namaḥ |
ōṁ puṣpavadgrahiṇē namaḥ |
ōṁ varahastāya namaḥ |
ōṁ gadāpāṇayē namaḥ |
ōṁ citravastradharāya namaḥ |
ōṁ citradhvajapatākāya namaḥ | 27
ōṁ ghōrāya namaḥ |
ōṁ citrarathāya namaḥ |
ōṁ śikhinē namaḥ |
ōṁ kulutthabhakṣakāya namaḥ |
ōṁ vaiḍūryābharaṇāya namaḥ |
ōṁ utpātajanakāya namaḥ |
ōṁ śukramitrāya namaḥ |
ōṁ mandasakhāya namaḥ |
ōṁ gadādharāya namaḥ | 36
ōṁ nākapatayē namaḥ |
ōṁ antarvēdīśvarāya namaḥ |
ōṁ jaiminīgōtrajāya namaḥ |
ōṁ citraguptātmanē namaḥ |
ōṁ dakṣiṇāmukhāya namaḥ |
ōṁ mukundavarapātrāya namaḥ |
ōṁ mahāsurakulōdbhavāya namaḥ |
ōṁ ghanavarṇāya namaḥ |
ōṁ lambadēhāya namaḥ | 45
ōṁ mr̥tyuputrāya namaḥ |
ōṁ utpātarūpadhāriṇē namaḥ |
ōṁ adr̥śyāya namaḥ |
ōṁ kālāgnisannibhāya namaḥ |
ōṁ nr̥pīḍāya namaḥ |
ōṁ grahakāriṇē namaḥ |
ōṁ sarvōpadravakārakāya namaḥ |
ōṁ citraprasūtāya namaḥ |
ōṁ analāya namaḥ | 54
ōṁ sarvavyādhivināśakāya namaḥ |
ōṁ apasavyapracāriṇē namaḥ |
ōṁ navamē pāpadāyakāya namaḥ |
ōṁ pañcamē śōkadāya namaḥ |
ōṁ uparāgakhēcarāya namaḥ |
ōṁ atipuruṣakarmaṇē namaḥ |
ōṁ turīyē sukhapradāya namaḥ |
ōṁ tr̥tīyē vairadāya namaḥ |
ōṁ pāpagrahāya namaḥ | 63
ōṁ sphōṭakārakāya namaḥ |
ōṁ prāṇanāthāya namaḥ |
ōṁ pañcamē śramakārakāya namaḥ |
ōṁ dvitīyē:’sphuṭavāgdātrē namaḥ |
ōṁ viṣākulitavaktrakāya namaḥ |
ōṁ kāmarūpiṇē namaḥ |
ōṁ siṁhadantāya namaḥ |
ōṁ satyē anr̥tavatē namaḥ |
ōṁ caturthē mātr̥nāśāya namaḥ | 72
ōṁ navamē pitr̥nāśakāya namaḥ |
ōṁ antyē vairapradāya namaḥ |
ōṁ sutānandanabandhakāya namaḥ |
ōṁ sarpākṣijātāya namaḥ |
ōṁ anaṅgāya namaḥ |
ōṁ karmarāśyudbhavāya namaḥ |
ōṁ upāntē kīrtidāya namaḥ |
ōṁ saptamē kalahapradāya namaḥ |
ōṁ aṣṭamē vyādhikartrē namaḥ | 81
ōṁ dhanē bahusukhapradāya namaḥ |
ōṁ jananē rōgadāya namaḥ |
ōṁ ūrdhvamūrdhajāya namaḥ |
ōṁ grahanāyakāya namaḥ |
ōṁ pāpadr̥ṣṭayē namaḥ |
ōṁ khēcarāya namaḥ |
ōṁ śāmbhavāya namaḥ |
ōṁ aśēṣapūjitāya namaḥ |
ōṁ śāśvatāya namaḥ | 90
ōṁ naṭāya namaḥ |
ōṁ śubhā:’śubhaphalapradāya namaḥ |
ōṁ dhūmrāya namaḥ |
ōṁ sudhāpāyinē namaḥ |
ōṁ ajitāya namaḥ |
ōṁ bhaktavatsalāya namaḥ |
ōṁ siṁhāsanāya namaḥ |
ōṁ kētumūrtayē namaḥ |
ōṁ ravīndudyutināśakāya namaḥ | 99
ōṁ amarāya namaḥ |
ōṁ pīḍakāya namaḥ |
ōṁ amartyāya namaḥ |
ōṁ viṣṇudr̥ṣṭāya namaḥ |
ōṁ asurēśvarāya namaḥ |
ōṁ bhaktarakṣāya namaḥ |
ōṁ vaicitryakapaṭasyandanāya namaḥ |
ōṁ vicitraphaladāyinē namaḥ |
ōṁ bhaktābhīṣṭaphalapradāya namaḥ | 108
iti śrī kētu aṣṭōttaraśatanāmāvalī |
See more navagraha stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.