Site icon Stotra Nidhi

Sri Dakshinamurthy Stotram 5 (Suta Samhita) – śrī dakṣiṇāmūrti stōtram – 5 (sūtasaṁhitāyām)

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

pralambitajaṭābaddhaṁ candrarēkhāvataṁsakam |
nīlagrīvaṁ śaraccandracandrikābhirvirājitam || 1 ||

gōkṣīradhavalākāraṁ candrabimbasamānanam |
susmitaṁ suprasannaṁ ca svātmatattvaikasaṁsthitam || 2 ||

gaṅgādharaṁ śivaṁ śāntaṁ lasatkēyūramaṇḍitam |
sarvābharaṇasamyuktaṁ sarvalakṣaṇasamyutam || 3 ||

vīrāsanē samāsīnaṁ vēdayajñōpavītinam |
bhasmadhārābhirāmaṁ taṁ nāgābharaṇabhūṣitam || 4 ||

vyāghracarmāmbaraṁ śuddhaṁ yōgapaṭ-ṭāvr̥taṁ śubham |
sarvēṣāṁ prāṇināmātmajñānāpasmārapr̥ṣṭhataḥ || 5 ||

vinyastacaraṇaṁ samyag jñānamudrādharaṁ haram |
sarvavijñānaratnānāṁ kōśabhūtaṁ supustakam || 6 ||

dadhānaṁ sarvatattvākṣamālikāṁ kuṇḍikāmapi |
svātmabhūtaparānandaparāśaktyardhavigraham || 7 ||

dharmarūpavr̥ṣōpētaṁ dhārmikairvēdapāragaiḥ |
munibhiḥ saṁvr̥taṁ māyāvaṭamūlāśritaṁ śubham || 8 ||

īśānaṁ sarvavidyānāmīśvarēśvaramavyayam |
utpattyādivinirmuktamōṅkārakamalāsanam || 9 ||

svātmavidyāpradānēna sadā saṁsāramōcakam |
rudraṁ paramakāruṇyātsarvaprāṇihitē ratam || 10 ||

upāsakānāṁ sarvēṣāmabhīṣṭasakalapradam |
dakṣiṇāmūrtidēvākhyaṁ jagatsargādikāraṇam || 11 ||

samāgatya mahābhaktyā daṇḍavatpr̥thivītalē |
praṇamya bahuśō dēvaṁ samārādhya yathābalam || 12 ||

rudra yattē mukhaṁ tēna dakṣiṇaṁ pāhi māmiti |
uktvā punaḥ punardēvaṁ pūjayāmāsa bhaktitaḥ || 13 ||

iti śrīskāndapurāṇē sūtasaṁhitāyāṁ muktikhaṇḍē caturthō:’dhyāyē śrī dakṣiṇāmūrti stōtram ||


గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments