Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
mūlēvaṭasya munipuṅgavasēvyamānaṁ
mudrāviśēṣamukulīkr̥tapāṇipadmam |
mandasmitaṁ madhuravēṣamudāramādyaṁ
tējastadastu hr̥di mē taruṇēnducūḍam || 1 ||
śāntaṁ śāradacandrakāntidhavalaṁ candrābhirāmānanaṁ
candrārkōpamakāntikuṇḍaladharaṁ candrāvadātāṁśukam |
vīṇāṁ pustakamakṣasūtravalayaṁ vyākhyānamudrāṁ karai-
-rbibhrāṇaṁ kalayē hr̥dā mama sadā śāstāramiṣṭārthadam || 2 ||
karpūragātramaravindadalāyatākṣaṁ
karpūraśītalahr̥daṁ karuṇāvilāsam |
candrārdhaśēkharamanantaguṇābhirāma-
-mindrādisēvyapadapaṅkajamīśamīḍē || 3 ||
dyudrōradhaḥ svarṇamayāsanasthaṁ
mudrōllasadbāhumudārakāyam |
sadrōhiṇīnāthakalāvataṁsaṁ
bhadrōdadhiṁ kañcana cintayāmaḥ || 4 ||
udyadbhāskarasannibhaṁ triṇayanaṁ śvētāṅgarāgaprabhaṁ
bālaṁ mauñjidharaṁ prasannavadanaṁ nyagrōdhamūlēsthitam |
piṅgākṣaṁ mr̥gaśābakasthitikaraṁ subrahmasūtrākr̥tiṁ
bhaktānāmabhayapradaṁ bhayaharaṁ śrīdakṣiṇāmūrtikam || 5 ||
śrīkānta druhiṇōpamanyu tapana skandēndra nandyādayaḥ
prācīnāguravō:’pi yasya karuṇālēśādgatāgauravam |
taṁ sarvādiguruṁ manōjñavapuṣaṁ mandasmitālaṅkr̥taṁ
cinmudrākr̥timugdhapāṇinalinaṁ cittē śivaṁ kurmahē || 6 ||
kapardinaṁ candrakalāvataṁsaṁ
triṇētraminduṁ pratimakṣatājvalam |
caturbhujaṁ jñānadamakṣasūtra-
-pustāgnihastaṁ hr̥di bhāvayēcchivam || 7 ||
vāmōrūparisaṁsthitāṁ girisutāmanyōnyamāliṅgitāṁ
śyāmāmutpaladhāriṇīṁ śaśinibhāṁ cālōkayantaṁ śivam |
āśliṣṭēna karēṇa pustakamathō kumbhaṁ sudhāpūritaṁ
mudrāṁ jñānamayīṁ dadhānamaparairmuktākṣamālaṁ bhajē || 8 ||
vaṭatarunikaṭanivāsaṁ paṭutaravijñānamudritakarābjam |
kañcanadēśikamādyaṁ kaivalyānandakandalaṁ vandē || 9 ||
iti śrī dakṣiṇāmūrti navaratnamālā stōtram |
See more śrī śiva stotras for chanting. See more śrī dakṣiṇāmūrti stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.