Site icon Stotra Nidhi

Sri Dakshinamurthy Navaratna Mala Stotram – śrī dakṣiṇāmūrti navaratnamālā stōtram

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

mūlēvaṭasya munipuṅgavasēvyamānaṁ
mudrāviśēṣamukulīkr̥tapāṇipadmam |
mandasmitaṁ madhuravēṣamudāramādyaṁ
tējastadastu hr̥di mē taruṇēnducūḍam || 1 ||

śāntaṁ śāradacandrakāntidhavalaṁ candrābhirāmānanaṁ
candrārkōpamakāntikuṇḍaladharaṁ candrāvadātāṁśukam |
vīṇāṁ pustakamakṣasūtravalayaṁ vyākhyānamudrāṁ karai-
-rbibhrāṇaṁ kalayē hr̥dā mama sadā śāstāramiṣṭārthadam || 2 ||

karpūragātramaravindadalāyatākṣaṁ
karpūraśītalahr̥daṁ karuṇāvilāsam |
candrārdhaśēkharamanantaguṇābhirāma-
-mindrādisēvyapadapaṅkajamīśamīḍē || 3 ||

dyudrōradhaḥ svarṇamayāsanasthaṁ
mudrōllasadbāhumudārakāyam |
sadrōhiṇīnāthakalāvataṁsaṁ
bhadrōdadhiṁ kañcana cintayāmaḥ || 4 ||

udyadbhāskarasannibhaṁ triṇayanaṁ śvētāṅgarāgaprabhaṁ
bālaṁ mauñjidharaṁ prasannavadanaṁ nyagrōdhamūlēsthitam |
piṅgākṣaṁ mr̥gaśābakasthitikaraṁ subrahmasūtrākr̥tiṁ
bhaktānāmabhayapradaṁ bhayaharaṁ śrīdakṣiṇāmūrtikam || 5 ||

śrīkānta druhiṇōpamanyu tapana skandēndra nandyādayaḥ
prācīnāguravō:’pi yasya karuṇālēśādgatāgauravam |
taṁ sarvādiguruṁ manōjñavapuṣaṁ mandasmitālaṅkr̥taṁ
cinmudrākr̥timugdhapāṇinalinaṁ cittē śivaṁ kurmahē || 6 ||

kapardinaṁ candrakalāvataṁsaṁ
triṇētraminduṁ pratimakṣatājvalam |
caturbhujaṁ jñānadamakṣasūtra-
-pustāgnihastaṁ hr̥di bhāvayēcchivam || 7 ||

vāmōrūparisaṁsthitāṁ girisutāmanyōnyamāliṅgitāṁ
śyāmāmutpaladhāriṇīṁ śaśinibhāṁ cālōkayantaṁ śivam |
āśliṣṭēna karēṇa pustakamathō kumbhaṁ sudhāpūritaṁ
mudrāṁ jñānamayīṁ dadhānamaparairmuktākṣamālaṁ bhajē || 8 ||

vaṭatarunikaṭanivāsaṁ paṭutaravijñānamudritakarābjam |
kañcanadēśikamādyaṁ kaivalyānandakandalaṁ vandē || 9 ||

iti śrī dakṣiṇāmūrti navaratnamālā stōtram |


See more śrī śiva stotras for chanting. See more śrī dakṣiṇāmūrti stōtrāṇi for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments