Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōṁ mahīsutāya namaḥ |
ōṁ mahābhāgāya namaḥ |
ōṁ maṅgalāya namaḥ |
ōṁ maṅgalapradāya namaḥ |
ōṁ mahāvīrāya namaḥ |
ōṁ mahāśūrāya namaḥ |
ōṁ mahābalaparākramāya namaḥ |
ōṁ mahāraudrāya namaḥ |
ōṁ mahābhadrāya namaḥ | 9
ōṁ mānanīyāya namaḥ |
ōṁ dayākarāya namaḥ |
ōṁ mānadāya namaḥ |
ōṁ amarṣaṇāya namaḥ |
ōṁ krūrāya namaḥ |
ōṁ tāpapāpavivarjitāya namaḥ |
ōṁ supratīpāya namaḥ |
ōṁ sutāmrākṣāya namaḥ |
ōṁ subrahmaṇyāya namaḥ | 18
ōṁ sukhapradāya namaḥ |
ōṁ vakrastambhādigamanāya namaḥ |
ōṁ varēṇyāya namaḥ |
ōṁ varadāya namaḥ |
ōṁ sukhinē namaḥ |
ōṁ vīrabhadrāya namaḥ |
ōṁ virūpākṣāya namaḥ |
ōṁ vidūrasthāya namaḥ |
ōṁ vibhāvasavē namaḥ | 27
ōṁ nakṣatracakrasañcāriṇē namaḥ |
ōṁ kṣatrapāya namaḥ |
ōṁ kṣātravarjitāya namaḥ |
ōṁ kṣayavr̥ddhivinirmuktāya namaḥ |
ōṁ kṣamāyuktāya namaḥ |
ōṁ vicakṣaṇāya namaḥ |
ōṁ akṣīṇaphaladāya namaḥ |
ōṁ cakṣurgōcarāya namaḥ |
ōṁ śubhalakṣaṇāya namaḥ | 36
ōṁ vītarāgāya namaḥ |
ōṁ vītabhayāya namaḥ |
ōṁ vijvarāya namaḥ |
ōṁ viśvakāraṇāya namaḥ |
ōṁ nakṣatrarāśisañcārāya namaḥ |
ōṁ nānābhayanikr̥ntanāya namaḥ |
ōṁ kamanīyāya namaḥ |
ōṁ dayāsārāya namaḥ |
ōṁ kanatkanakabhūṣaṇāya namaḥ | 45
ōṁ bhayaghnāya namaḥ |
ōṁ bhavyaphaladāya namaḥ |
ōṁ bhaktābhayavarapradāya namaḥ |
ōṁ śatruhantrē namaḥ |
ōṁ śamōpētāya namaḥ |
ōṁ śaraṇāgatapōṣakāya namaḥ |
ōṁ sāhasāya namaḥ |
ōṁ sadguṇāya namaḥ |
ōṁ adhyakṣāya namaḥ | 54
ōṁ sādhavē namaḥ |
ōṁ samaradurjayāya namaḥ |
ōṁ duṣṭadūrāya namaḥ |
ōṁ śiṣṭapūjyāya namaḥ |
ōṁ sarvakaṣṭanivārakāya namaḥ |
ōṁ duścēṣṭavārakāya namaḥ |
ōṁ duḥkhabhañjanāya namaḥ |
ōṁ durdharāya namaḥ |
ōṁ harayē namaḥ | 63
ōṁ duḥsvapnahantrē namaḥ |
ōṁ durdharṣāya namaḥ |
ōṁ duṣṭagarvavimōcakāya namaḥ |
ōṁ bharadvājakulōdbhūtāya namaḥ |
ōṁ bhūsutāya namaḥ |
ōṁ bhavyabhūṣaṇāya namaḥ |
ōṁ raktāmbarāya namaḥ |
ōṁ raktavapuṣē namaḥ |
ōṁ bhaktapālanatatparāya namaḥ | 72
ōṁ caturbhujāya namaḥ |
ōṁ gadādhāriṇē namaḥ |
ōṁ mēṣavāhāya namaḥ |
ōṁ amitāśanāya namaḥ |
ōṁ śaktiśūladharāya namaḥ |
ōṁ śaktāya namaḥ |
ōṁ śastravidyāviśāradāya namaḥ |
ōṁ tārkikāya namaḥ |
ōṁ tāmasādhārāya namaḥ | 81
ōṁ tapasvinē namaḥ |
ōṁ tāmralōcanāya namaḥ |
ōṁ taptakāñcanasaṅkāśāya namaḥ |
ōṁ raktakiñjalkasannibhāya namaḥ |
ōṁ gōtrādhidēvāya namaḥ |
ōṁ gōmadhyacarāya namaḥ |
ōṁ guṇavibhūṣaṇāya namaḥ |
ōṁ asr̥jē namaḥ |
ōṁ aṅgārakāya namaḥ | 90
ōṁ avantīdēśādhīśāya namaḥ |
ōṁ janārdanāya namaḥ |
ōṁ sūryayāmyapradēśasthāya namaḥ |
ōṁ yauvanāya namaḥ |
ōṁ yāmyadiṅmukhāya namaḥ |
ōṁ trikōṇamaṇḍalagatāya namaḥ |
ōṁ tridaśādhipasannutāya namaḥ |
ōṁ śucayē namaḥ |
ōṁ śucikarāya namaḥ | 99
ōṁ śūrāya namaḥ |
ōṁ śucivaśyāya namaḥ |
ōṁ śubhāvahāya namaḥ |
ōṁ mēṣavr̥ścikarāśīśāya namaḥ |
ōṁ mēdhāvinē namaḥ |
ōṁ mitabhāṣaṇāya namaḥ |
ōṁ sukhapradāya namaḥ |
ōṁ surūpākṣāya namaḥ |
ōṁ sarvābhīṣṭaphalapradāya namaḥ | 108
iti śrī aṅgārakāṣṭōttaraśatanāmāvalī |
See more navagraha stōtrāṇi for chanting. See more 108, 300 & 1000 nāmāvalī for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.