Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
navagrahāṇāṁ sarvēṣāṁ sūryādīnāṁ pr̥thak pr̥thak |
pīḍā ca dussahā rājan jāyatē satataṁ nr̥ṇām || 1 ||
pīḍānāśāya rājēndra nāmāni śr̥ṇu bhāsvataḥ |
sūryādīnāṁ ca sarvēṣāṁ pīḍā naśyati śr̥ṇvataḥ || 2 ||
ādityaḥ savitā sūryaḥ pūṣārkaḥ śīghragō raviḥ |
bhagastvaṣṭā:’ryamā haṁsō hēlistējōnidhirhariḥ || 3 ||
dinanāthō dinakaraḥ saptasaptiḥ prabhākaraḥ |
vibhāvasurvēdakartā vēdāṅgō vēdavāhanaḥ || 4 ||
haridaśvaḥ kālavaktraḥ karmasākṣī jagatpatiḥ |
padminībōdhakō bhānurbhāskaraḥ karuṇākaraḥ || 5 ||
dvādaśātmā viśvakarmā lōhitāṅgastamōnudaḥ |
jagannāthō:’ravindākṣaḥ kālātmā kaśyapātmajaḥ || 6 ||
bhūtāśrayō grahapatiḥ sarvalōkanamaskr̥taḥ |
japākusumasaṅkāśō bhāsvānaditinandanaḥ || 7 ||
dhvāntēbhasiṁhaḥ sarvātmā lōkanētrō vikartanaḥ |
mārtāṇḍō mihiraḥ sūrastapanō lōkatāpanaḥ || 8 ||
jagatkartā jagatsākṣī śanaiścarapitā jayaḥ |
sahasraraśmistaraṇirbhagavānbhaktavatsalaḥ || 9 ||
vivasvānādidēvaśca dēvadēvō divākaraḥ |
dhanvantarirvyādhihartā dadrukuṣṭhavināśanaḥ || 10 ||
carācarātmā maitrēyō:’mitō viṣṇurvikartanaḥ |
lōkaśōkāpahartā ca kamalākara ātmabhūḥ || 11 ||
nārāyaṇō mahādēvō rudraḥ puruṣa īśvaraḥ |
jīvātmā paramātmā ca sūkṣmātmā sarvatōmukhaḥ || 12 ||
indrō:’nalō yamaścaiva nairr̥tō varuṇō:’nilaḥ |
śrīda īśāna induśca bhaumaḥ saumyō guruḥ kaviḥ || 13 ||
śaurirvidhuntudaḥ kētuḥ kālaḥ kālātmakō vibhuḥ |
sarvadēvamayō dēvaḥ kr̥ṣṇaḥ kāmapradāyakaḥ || 14 ||
ya ētairnāmabhirmartyō bhaktyā stauti divākaram |
sarvapāpavinirmuktaḥ sarvarōgavivarjitaḥ || 15 ||
putravān dhanavān śrīmān jāyatē sa na saṁśayaḥ |
ravivārē paṭhēdyastu nāmānyētāni bhāsvataḥ || 16 ||
pīḍāśāntirbhavēttasya grahāṇāṁ ca viśēṣataḥ |
sadyaḥ sukhamavāpnōti cāyurdīrghaṁ ca nīrujam || 17 ||
iti śrībhaviṣyapurāṇē śrī āditya stōtram ||
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.