Site icon Stotra Nidhi

Shani Graha Vedic Mantra – śani grahasya vaidika mantra japam

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

ācamya | prāṇānāyamya | dēśakālau saṅkīrtya | gaṇapati smaraṇaṁ kr̥tvā |

punaḥ saṅkalpaṁ –
adya pūrvōkta ēvaṁ guṇaviśēṣaṇa viśiṣṭhāyāṁ śubhatithau mama śani grahapīḍāparihārārthaṁ śani grahadēvatā prasāda dvārā āyurārōgya aiśvaryādi uttamaphalāvāptyarthaṁ mama saṅkalpita manōvāñchāphalasiddhyarthaṁ yathā saṅkhyākaṁ śani grahasya nyāsapūrvaka vēdōkta mantrajapaṁ kariṣyē ||

– śani mantraḥ –

śannō dēvīrityasya mantrasya dadhyaṅṅātharvaṇa (dadhyaṅgātharvaṇa) r̥ṣiḥ gāyatrī chandaḥ śanaiścarō dēvatā āpō bījaṁ vartamāna iti śaktiḥ śanaiścara prītyarthē japē viniyōgaḥ |

nyāsaḥ –
ōṁ dadhyaṅṅātharvaṇa r̥ṣayē namaḥ śirasi |
ōṁ gāyatrī chandasē namaḥ mukhē |
ōṁ śanaiścara dēvatāyai namaḥ hr̥dayē |
ōṁ āpō bījāya namaḥ guhyē |
ōṁ vartamāna śaktayē namaḥ pādayōḥ |
ōṁ śanaiścara prītyarthē japē viniyōgāya namaḥ sarvāṅgē |

karanyāsaḥ –
ōṁ śannōdēvīriti aṅguṣṭhābhyāṁ namaḥ |
ōṁ abhīṣṭayēti tarjanībhyāṁ namaḥ |
ōṁ āpōbhavantu iti madhyamābhyāṁ namaḥ |
ōṁ pītayē iti anāmikābhyāṁ namaḥ |
ōṁ śaṁ yōriti kaniṣṭhikābhyāṁ namaḥ |
ōṁ abhisravantu naḥ iti karatalakarapr̥ṣṭhābhyāṁ namaḥ |

hr̥dayādinyāsaḥ –
ōṁ śannōdēvīriti hr̥dayāya namaḥ |
ōṁ abhīṣṭayēti śirasē svāhā |
ōṁ āpōbhavantu iti śikhāyai vaṣaṭ |
ōṁ pītayē iti kavacāya hum |
ōṁ śaṁ yōriti nētratrayāya vauṣaṭ |
ōṁ abhisravantu naḥ iti astrāya phaṭ |

dhyānam –
nīladyutiḥ śūladharaḥ kirīṭī
gr̥dhrasthitastrāsakarō dhanuṣmān |
caturbhujaḥ sūryasutaḥ praśāntaḥ
sadā’stu mahyaṁ varamandagāmī ||

lamityādi pañcapūjāṁ kuryāt ||

(ya|vē|36-12)
ōṁ śannō̍ dē̱vīra̱bhiṣṭa̍ya̱ āpō̍ bhavantu pī̱tayē̍ |
śaṁ yōra̱bhi sra̍vantu naḥ ||

ōṁ śanaiścarāya namaḥ |

samarpaṇam –
guhyāti guhya gōptā tvaṁ gr̥hāṇāsmatkr̥taṁ japam |
siddhirbhavatu mē dēva tvatprasādānmayi sthira ||

anēna mayā kr̥ta śani grahasya mantra japēna śani suprītō suprasannō varadō bhavantu |

ōṁ śāntiḥ śāntiḥ śāntiḥ |


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments