Site icon Stotra Nidhi

Panchamrutha Abhishekam Mantras – pañcāmṛtābhiṣeka mantrāḥ

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

– 1. kṣīram –
ā pyā̍yasva̱ same̍tu te vi̱śvata̍: soma̱ vṛṣṇi̍yam |
bhavā̱ vāja̍sya saṅga̱the ||
śrī _____ namaḥ kṣīreṇa snapayāmi |

// (tai.saṃ.3-2-5-18) ā, pyāyasva, saṃ, etu, te, viśvataḥ, soma, vṛṣṇiyaṃ, bhava, vājasya, saṃ-gathe //

– 2. dadhi –
da̱dhi̱krāvṇṇo̍ akāriṣaṃ ji̱ṣṇoraśva̍sya vā̱jina̍: |
su̱ra̱bhi no̱ mukhā̍ kara̱tpraṇa̱ āyūg̍ṃṣi tāriṣat ||
śrī _____ namaḥ | dadhnā snapayāmi |

// (tai.saṃ. 7-4-19-50) dadhi, krāv-ṇṇaḥ, akāriṣaṃ, jiṣṇoḥ, aśvasya, vājinaḥ, surabhi, naḥ, mukhā, karat, pra-naḥ, āyūṃṣi, tāriṣat //

– 3. ājyam –
śu̱krama̍si̱ jyoti̍rasi̱ tejo̍si de̱vova̍: savi̱totpu̍nā̱tvacchi̍dreṇa pa̱vitre̍ṇa̱ vaso̱: sūrya̍sya ra̱śmibhi̍: ||
śrī _____ namaḥ | ājyena snapayāmi |

// (tai.saṃ. 1-1-10-18), śukraṃ, asi, jyotiḥ, asi, tejaḥ, asi, devaḥ, vaḥ, savitā, ut, punātu, acchidreṇa, pavitreṇa, vasoḥ, sūryasya, raśmi-bhiḥ //

– 4. madhu –
madhu̱ vātā̍ ṛtāya̱te madhu̍ kṣaranti̱ sindha̍vaḥ |
mādhvī̎rnaḥ sa̱ntvoṣa̍dhīḥ ||
madhu̱ nakta̍mu̱toṣa̍si̱ madhu̍ma̱tpārthi̍va̱g̱ṃ raja̍: |
madhu̱ dyaura̍stu naḥ pi̱tā ||
madhu̍mānno̱ vana̱spati̱rmadhu̍māgṃ astu̱ sūrya̍: |
mādhvī̱rgāvo̍ bhavantu naḥ ||
śrī _____ namaḥ | madhunā snapayāmi |

// (tai.saṃ. 4-2-9-38) madhu, vātāḥ, ṛta-yate, madhu, kṣaranti, sindhavaḥ, mādhvīḥ, naḥ, santu, oṣadhīḥ, madhu, naktaṃ, uta, uṣasi, madhu-mat, pārthivaṃ, rajaḥ, madhu, dyauḥ, astu, naḥ, pitā, madhu-mān, naḥ, vanaspatiḥ, madhu-mān, astu, sūryaḥ, mādhvīḥ, gāvaḥ, bhavantu, naḥ //

– 5. śarkara –
svā̱duḥ pa̍vasva di̱vyāya̱ janma̍ne |
svā̱durindrā̍ya su̱havī̍tu̱ nāmne̎ |
svā̱durmi̱trāya̱ varu̍ṇāya vā̱yave̱ |
bṛha̱spata̍ye̱ madhu̍mā̱gṃ adā̎bhyaḥ ||
śrī _____ namaḥ | śarkarayā snapayāmi |

// (ṛ.ve.9-85-6) svāduḥ, pavasva, divyāya, janmane, svāduḥ, indrāya, suhavītu nāmne, svāduḥ, mitrāya, varuṇāya, vāyave, bṛhaspataye, madhu-mān, adābhyaḥ //

śrī _____ namaḥ | pañcāmṛta snānaṃ samarpayāmi |

– phalodakam –
yāḥ pha̱linī̱ryā a̍pha̱lā a̍pu̱ṣpāyāśca̍ pu̱ṣpiṇī̎: |
bṛha̱spati̍ prasūtā̱stā no̍ muñca̱ntvagṃha̍saḥ ||
śrī _____ namaḥ | phalodakena snapayāmi |

// (tai.saṃ.4-2-6-27) yāḥ, phalinīḥ, yāḥ, aphalāḥ, apuṣpāḥ, yāḥ, ca, puṣpiṇīḥ, bṛhaspati-prasūtāḥ, tāḥ, naḥ, muñcantu, aṃ-hasaḥ //

– śuddhodaka snānam –
āpo̱ hiṣṭhā ma̍yo̱ bhuva̱stā na̍ ū̱rje da̍dhātana |
ma̱he raṇā̍ya̱ cakṣa̍se ||
yo va̍: śi̱vata̍mo rasa̱stasya̍ bhājayate̱ha na̍: |
u̱śa̱tīri̍va mā̱ta̍raḥ ||
tasmā̱ ara̍ṃ gamāma vo̱ yasya̱ kṣayā̍ya̱ jinva̍tha |
āpo̍ ja̱naya̍thā ca naḥ ||
śrī _____ namaḥ | śuddhodakena snapayāmi |

// (tai.saṃ. 7-4-19-50) āpaḥ, hi, stha, mayaḥ-bhuvaḥ, tāḥ, naḥ, ūrje, dadhātana, mahe, raṇāya, cakṣase, yaḥ, vaḥ, śiva-tamaḥ, rasaḥ, tasya, bhājayata, iha, naḥ, uśatīḥ, iva, mātaraḥ, tasmai, araṃ, gamāma, vaḥ, yasya, kṣayāya, jinvatha, āpaḥ, janayatha, ca, naḥ //


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments