Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
– 1. kṣīram –
ā pyā̍yasva̱ same̍tu te vi̱śvata̍: soma̱ vṛṣṇi̍yam |
bhavā̱ vāja̍sya saṅga̱the ||
śrī _____ namaḥ kṣīreṇa snapayāmi |
// (tai.saṃ.3-2-5-18) ā, pyāyasva, saṃ, etu, te, viśvataḥ, soma, vṛṣṇiyaṃ, bhava, vājasya, saṃ-gathe //
– 2. dadhi –
da̱dhi̱krāvṇṇo̍ akāriṣaṃ ji̱ṣṇoraśva̍sya vā̱jina̍: |
su̱ra̱bhi no̱ mukhā̍ kara̱tpraṇa̱ āyūg̍ṃṣi tāriṣat ||
śrī _____ namaḥ | dadhnā snapayāmi |
// (tai.saṃ. 7-4-19-50) dadhi, krāv-ṇṇaḥ, akāriṣaṃ, jiṣṇoḥ, aśvasya, vājinaḥ, surabhi, naḥ, mukhā, karat, pra-naḥ, āyūṃṣi, tāriṣat //
– 3. ājyam –
śu̱krama̍si̱ jyoti̍rasi̱ tejo̍si de̱vova̍: savi̱totpu̍nā̱tvacchi̍dreṇa pa̱vitre̍ṇa̱ vaso̱: sūrya̍sya ra̱śmibhi̍: ||
śrī _____ namaḥ | ājyena snapayāmi |
// (tai.saṃ. 1-1-10-18), śukraṃ, asi, jyotiḥ, asi, tejaḥ, asi, devaḥ, vaḥ, savitā, ut, punātu, acchidreṇa, pavitreṇa, vasoḥ, sūryasya, raśmi-bhiḥ //
– 4. madhu –
madhu̱ vātā̍ ṛtāya̱te madhu̍ kṣaranti̱ sindha̍vaḥ |
mādhvī̎rnaḥ sa̱ntvoṣa̍dhīḥ ||
madhu̱ nakta̍mu̱toṣa̍si̱ madhu̍ma̱tpārthi̍va̱g̱ṃ raja̍: |
madhu̱ dyaura̍stu naḥ pi̱tā ||
madhu̍mānno̱ vana̱spati̱rmadhu̍māgṃ astu̱ sūrya̍: |
mādhvī̱rgāvo̍ bhavantu naḥ ||
śrī _____ namaḥ | madhunā snapayāmi |
// (tai.saṃ. 4-2-9-38) madhu, vātāḥ, ṛta-yate, madhu, kṣaranti, sindhavaḥ, mādhvīḥ, naḥ, santu, oṣadhīḥ, madhu, naktaṃ, uta, uṣasi, madhu-mat, pārthivaṃ, rajaḥ, madhu, dyauḥ, astu, naḥ, pitā, madhu-mān, naḥ, vanaspatiḥ, madhu-mān, astu, sūryaḥ, mādhvīḥ, gāvaḥ, bhavantu, naḥ //
– 5. śarkara –
svā̱duḥ pa̍vasva di̱vyāya̱ janma̍ne |
svā̱durindrā̍ya su̱havī̍tu̱ nāmne̎ |
svā̱durmi̱trāya̱ varu̍ṇāya vā̱yave̱ |
bṛha̱spata̍ye̱ madhu̍mā̱gṃ adā̎bhyaḥ ||
śrī _____ namaḥ | śarkarayā snapayāmi |
// (ṛ.ve.9-85-6) svāduḥ, pavasva, divyāya, janmane, svāduḥ, indrāya, suhavītu nāmne, svāduḥ, mitrāya, varuṇāya, vāyave, bṛhaspataye, madhu-mān, adābhyaḥ //
śrī _____ namaḥ | pañcāmṛta snānaṃ samarpayāmi |
– phalodakam –
yāḥ pha̱linī̱ryā a̍pha̱lā a̍pu̱ṣpāyāśca̍ pu̱ṣpiṇī̎: |
bṛha̱spati̍ prasūtā̱stā no̍ muñca̱ntvagṃha̍saḥ ||
śrī _____ namaḥ | phalodakena snapayāmi |
// (tai.saṃ.4-2-6-27) yāḥ, phalinīḥ, yāḥ, aphalāḥ, apuṣpāḥ, yāḥ, ca, puṣpiṇīḥ, bṛhaspati-prasūtāḥ, tāḥ, naḥ, muñcantu, aṃ-hasaḥ //
– śuddhodaka snānam –
āpo̱ hiṣṭhā ma̍yo̱ bhuva̱stā na̍ ū̱rje da̍dhātana |
ma̱he raṇā̍ya̱ cakṣa̍se ||
yo va̍: śi̱vata̍mo rasa̱stasya̍ bhājayate̱ha na̍: |
u̱śa̱tīri̍va mā̱ta̍raḥ ||
tasmā̱ ara̍ṃ gamāma vo̱ yasya̱ kṣayā̍ya̱ jinva̍tha |
āpo̍ ja̱naya̍thā ca naḥ ||
śrī _____ namaḥ | śuddhodakena snapayāmi |
// (tai.saṃ. 7-4-19-50) āpaḥ, hi, stha, mayaḥ-bhuvaḥ, tāḥ, naḥ, ūrje, dadhātana, mahe, raṇāya, cakṣase, yaḥ, vaḥ, śiva-tamaḥ, rasaḥ, tasya, bhājayata, iha, naḥ, uśatīḥ, iva, mātaraḥ, tasmai, araṃ, gamāma, vaḥ, yasya, kṣayāya, jinvatha, āpaḥ, janayatha, ca, naḥ //
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.