Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
hāranūpurakirīṭakuṇḍalavibhūṣitāvayavaśōbhinīṁ
kāraṇēśavaramaulikōṭiparikalpyamānapadapīṭhikām |
kālakālaphaṇipāśabāṇadhanuraṅkuśāmaruṇamēkhalāṁ
phālabhūtilakalōcanāṁ manasi bhāvayāmi paradēvatām || 1 ||
gandhasāraghanasāracārunavanāgavallirasavāsinīṁ
sāndhyarāgamadhurādharābharaṇasundarānanaśucismitām |
mandharāyatavilōcanāmamalabālacandrakr̥taśēkharīṁ
indirāramaṇasōdarīṁ manasi bhāvayāmi paradēvatām || 2 ||
smēracārumukhamaṇḍalāṁ vimalagaṇḍalambimaṇimaṇḍalāṁ
hāradāmapariśōbhamānakucabhārabhīrutanumadhyamām |
vīragarvaharanūpurāṁ vividhakāraṇēśavarapīṭhikāṁ
māravairisahacāriṇīṁ manasi bhāvayāmi paradēvatām || 3 ||
bhūribhāradharakuṇḍalīndramaṇibaddhabhūvalayapīṭhikāṁ
vārirāśimaṇimēkhalāvalayavahnimaṇḍalaśarīriṇīm |
vārisāravahakuṇḍalāṁ gaganaśēkharīṁ ca paramātmikāṁ
cārucandravilōcanāṁ manasi bhāvayāmi paradēvatām || 4 ||
kuṇḍalatrividhakōṇamaṇḍalavihāraṣaḍdalasamullasa-
tpuṇḍarīkamukhabhēdinīṁ ca pracaṇḍabhānubhāsamujjvalām |
maṇḍalēnduparivāhitāmr̥tataraṅgiṇīmaruṇarūpiṇīṁ
maṇḍalāntamaṇidīpikāṁ manasi bhāvayāmi paradēvatām || 5 ||
vāraṇānanamayūravāhamukhadāhavāraṇapayōdharāṁ
cāraṇādisurasundarīcikuraśēkarīkr̥tapadāmbujām |
kāraṇādhipatipañcakaprakr̥tikāraṇaprathamamātr̥kāṁ
vāraṇāntamukhapāraṇāṁ manasi bhāvayāmi paradēvatām || 6 ||
padmakāntipadapāṇipallavapayōdharānanasarōruhāṁ
padmarāgamaṇimēkhalāvalayanīviśōbhitanitambinīm |
padmasambhavasadāśivāntamayapañcaratnapadapīṭhikāṁ
padminīṁ praṇavarūpiṇīṁ manasi bhāvayāmi paradēvatām || 7 ||
āgamapraṇavapīṭhikāmamalavarṇamaṅgalaśarīriṇīṁ
āgamāvayavaśōbhinīmakhilavēdasārakr̥taśēkharīm |
mūlamantramukhamaṇḍalāṁ muditanādabindunavayauvanāṁ
mātr̥kāṁ tripurasundarīṁ manasi bhāvayāmi paradēvatām || 8 ||
kālikātimirakuntalāntaghanabhr̥ṅgamaṅgalavirājinīṁ
cūlikāśikharamālikāvalayamallikāsurabhisaurabhām |
vālikāmadhuragaṇḍamaṇḍalamanōharānanasarōruhāṁ
kālikāmakhilanāyikāṁ manasi bhāvayāmi paradēvatām || 9 ||
nityamēva niyamēna jalpatāṁ – bhuktimuktiphaladāmabhīṣṭadām |
śaṅkarēṇa racitāṁ sadā japēnnāmaratnanavaratnamālikām || 10 ||
See more dēvī stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.