Site icon Stotra Nidhi

Kasi panchakam – kāśīpañcakam

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

manō nivr̥ttiḥ paramōpaśāntiḥ sā tīrthavaryā maṇikarṇikā ca
jñānapravāhā vimalādigaṅgā sā kāśikāhaṁ nijabōdharūpā || 1 ||

yasyāmidaṁ kalpitamindrajālaṁ carācaraṁ bhāti manōvilāsaṁ
saccitsukhaikā paramātmarūpā sā kāśikāhaṁ nijabōdharūpā || 2 ||

kōśēṣu pañcasvadhirājamānā buddhirbhavānī pratidēhagēhaṁ
sākṣī śivaḥ sarvagatō:’ntarātmā sā kāśikāhaṁ nijabōdharūpā || 3 ||

kāśyā hi kāśata kāśī kāśī sarvaprakāśikā
sā kāśī viditā yēna tēna prāptā hi kāśikā || 4 ||

kāśīkṣētraṁ śarīraṁ tribhuvanajananī vyāpinī jñānagaṅgā
bhakti śraddhā gayēyaṁ nijagurucaraṇadhyānayōgaḥ prayāgaḥ
viśvēśō:’yaṁ turīyaḥ sakalajanamanaḥ sākṣibhūtō:’ntarātmā
dēhē sarvaṁ madīyē yadi vasati punastīrthamanyatkimasti || 5 ||


See more vividha stōtrāṇi for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments