Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
atha hainaṁ brahmarandhrē brahmasvarūpiṇīmāpnōti | subhagāṁ triguṇitāṁ muktāsubhagāṁ kāmarēphēndirāṁ samastarūpiṇīmētāni triguṇitāni tadanu kūrcabījaṁ vyōmaṣaṣṭhasvarāṁ bindumēlanarūpāṁ taddvayaṁ māyādvayaṁ dakṣiṇē kālikē cētyabhimukhagatāṁ tadanu bījasaptakamuccārya br̥hadbhānujāyāmuccarēt | sa tu śivamayō bhavēt | sarvasiddhīśvarō bhavēt | gatistasyāstīti | nānyasya gatirastāti | sa tu vāgīśvaraḥ | sa tu nārīśvaraḥ | sa tu dēvēśvaraḥ | sa tu sarvēśvaraḥ | abhinavajaladasaṅkāśā ghanastanī kuṭiladaṁṣṭrā śavāsanā kālikā dhyēyā | trikōṇaṁ pañcakōṇaṁ navakōṇaṁ padmam | tasmin dēvī sarvāṅgē:’bhyarcya tadidaṁ sarvāṅgaṁ ōṁ kālī kapālinī kullā kurukullā virōdhinī vipracittā ugrā ugraprabhā dīptā nīlā ghanā balākā mātrā mudrā:’mitā caiva pañcadaśakōṇagāḥ | brāhmī nārāyaṇī māhēśvarī kaumārī aparājitā vārāhī nārasiṁhikā cētyaṣṭapatragāḥ | ṣōḍaśasvarabhēdēna prathamēna mantravibhāgaḥ | tanmūlēnāvāhanaṁ tēnaiva pūjanam | ya ēvaṁ mantrarājaṁ niyamēna vā lakṣamāvartayati sa pāpmānaṁ hanti | sa brahmatvaṁ bhajati | saḥ amr̥tatvaṁ bhajati | sa āyurārōgyamaiśvaryaṁ bhajati | sadā pañcamakārēṇa pūjayēt | sadā gurubhaktō bhavēt | sadā dēvabhaktō bhavēt | dharmiṣṭhatāṁ puṣṭimahatavācaṁ viprā labhantē | mantrajāpinō hyātmā vidyāprapūritō bhavati | sa jīvanmuktō bhavati | sa sarvaśāstraṁ jānāti | sa sarvapuṇyakārī bhavati | sa sarvayajñayājī bhavati | rājānō dāsatāṁ yānti | japtvā sa sarvamētaṁ mantrarājaṁ svayaṁ śiva ēvāhamityaṇimādivibhūtīnāmīśvaraḥ kālikāṁ labhēt ||
āvayōḥ pātrabhūtaḥ san sukr̥tī tyaktakalmaṣaḥ |
jīvanmuktaḥ sa vijñēyō yasmai labdhā hi dakṣiṇā ||
daśāṁśaṁ hōmayēttadanu tarpayēt | atha haikē yajñān kāmānadvaitajñānādīnaniruddhasarasvatīti | atha haiṣaḥ kālikāmanujāpī yaḥ sadā śuddhātmā jñānavairāgyayuktaḥ śāmbhavīdīkṣāsu raktaḥ śāktāsu | yadi vā brahmacārī rātrau nagnaḥ sarvadā madhunā:’śaktō manasā japapūjādiniyamavān | yōṣitpriyakarō bhagōdakēna tarpaṇaṁ tēnaiva pūjanaṁ kuryāt | sarvadā kālikārūpamātmānaṁ vibhāvayēt | sa sarvadā yōṣidāsaktō bhavēt | sa sarvahatyāṁ tarati tēna madhudānēna | atha pañcamakārēṇa sarvamāyādividyāṁ paśudhanadhānyaṁ sarvēśatvaṁ ca kavitvaṁ ca | nānyaḥ paramaḥ panthā vidyatē mōkṣāya jñānāya dharmādharmāya | tatsarvaṁ bhūtaṁ bhavyaṁ yatkiñciddr̥śyamānaṁ sthāvarajaṅgamaṁ tatsarvaṁ kālikātantrē ōtaṁ prōtaṁ vēda | ya ēvaṁ manujāpī sa pāpmānaṁ tarati | sa bhrūṇahatyāṁ tarati | sō:’gamyāgamanaṁ tarati | sa sarvasukhamāpnōti | sa sarvaṁ jānāti | sa sarvasaṁnyāsī bhavati | sa viraktō bhavati | sa sarvavēdādhyāyī bhavati | sa sarvamantrajāpī bhavati | sa sarvaśāsravēttā bhavati | sa sarvajñānakārī bhavati | sa āvayōrmitrabhūtō bhavati | ityāha bhagavān śivaḥ | nirvikalpēna manasā sa vandyō bhavati ||
atha hainām |
mūlādhārē smarēddivyaṁ trikōṇaṁ tējasāṁ nidhim |
śikhā ānīya tasyāgnēratha tūrdhvaṁ vyavasthitā ||
nīlatōyadamadhyasthā vidyullēkhēva bhāsvarā |
nīvāraśūkavattanvī pītā bhāsvatyaṇūpamā ||
tasyāḥ śikhāyā madhyē paramātmā vyavasthitaḥ |
sa brahmā sa śivaḥ sēndraḥ sō:’kṣaraḥ paramaḥ svarāṭ ||
sa ēva viṣṇuḥ sa prāṇaḥ sa kālō:’gniḥ sa candramāḥ |
iti kuṇḍalinīṁ dhyātvā sarvapāpaiḥ pramucyatē ||
mahāpātakēbhyaḥ pūtō bhūtvā sarvamantrasiddhiṁ kr̥tvā bhairavō bhavēt | mahākālabhairavō:’sya r̥ṣiḥ | uṣṇik chandaḥ kālikā dēvatā | hrīṁ bījaṁ hrūṁ śaktiḥ krīṁ kīlakaṁ aniruddhasarasvatī dēvatā | kavitvē pāṇḍityārthē japē viniyōgaḥ | ityēvamr̥ṣicchandōdaivataṁ jñātvā mantra sāphalyamaśnutē | atharvavidyāṁ prathamamēkaṁ dvayaṁ trayaṁ vā nāmadvayasampuṭitaṁ kr̥tvā yōjayēt | gatistasyāstīti | nānyasya gatirastīti | ōṁ satyam | ōṁ tatsat ||
atha hainaṁ guruṁ paritōṣyainaṁ mantrarājaṁ gr̥hṇīyāt | mantrarājaṁ gurustamapi śiṣyāya satkulīnāya vidyābhaktāya suvēṣāṁ striyaṁ spr̥ṣṭvā svayaṁ niśāyāṁ nirupadravaḥ paripūjya ēkākī śivagēhē lakṣaṁ tadardhaṁ vā japitvā dadyāt | ōṁ ōṁ ōṁ satyaṁ satyaṁ satyam | nānyaprakārēṇa siddhirbhavati | athāha vai kālikāmanōstārāmanōstripurāmanōḥ sarvadurgāmanōrvā svarūpasiddhirēvamiti śivam ||
ityātharvaṇē saubhāgyakāṇḍē kālikōpaniṣat samāptā |
See more śrī kālikā stōtrāṇi for chanting.
మా తదుపరి ప్రచురణ : శ్రీ విష్ణు స్తోత్రనిధి ముద్రించుటకు ఆలోచన చేయుచున్నాము. ఇటీవల శ్రీ దక్షిణామూర్తి స్తోత్రనిధి పుస్తకము విడుదల చేశాము. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.