Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
indra uvāca |
bhajē:’haṁ sadā rāmamindīvarābhaṁ
bhavāraṇyadāvānalābhābhidhānam |
bhavānīhr̥dā bhāvitānandarūpaṁ
bhavābhāvahētuṁ bhavādiprapannam || 1 ||
surānīkaduḥkhaughanāśaikahētuṁ
narākāradēhaṁ nirākāramīḍyam |
parēśaṁ parānandarūpaṁ varēṇyaṁ
hariṁ rāmamīśaṁ bhajē bhāranāśam || 2 ||
prapannākhilānandadōhaṁ prapannaṁ
prapannārtiniḥśēṣanāśābhidhānam |
tapōyōgayōgīśabhāvābhibhāvyaṁ
kapīśādimitraṁ bhajē rāmamitram || 3 ||
sadā bhōgabhājāṁ sudūrē vibhāntaṁ
sadā yōgabhājāmadūrē vibhāntam |
cidānandakandaṁ sadā rāghavēśaṁ
vidēhātmajānandarūpaṁ prapadyē || 4 ||
mahāyōgamāyāviśēṣānuyuktō
vibhāsīśa līlānarākāravr̥ttiḥ |
tvadānandalīlākathāpūrṇakarṇāḥ
sadānandarūpā bhavantīha lōkē || 5 ||
ahaṁ mānapānābhimattapramattō
na vēdākhilēśābhimānābhimānaḥ |
idānīṁ bhavatpādapadmaprasādā-
-ttrilōkādhipatyābhimānō vinaṣṭaḥ || 6 ||
sphuradratnakēyūrahārābhirāmaṁ
dharābhārabhūtāsurānīkadāvam |
śaraccandravaktraṁ lasatpadmanētraṁ
durāvārapāraṁ bhajē rāghavēśam || 7 ||
surādhīśanīlābhranīlāṅgakāntiṁ
virādhādirakṣōvadhāllōkaśāntim |
kirīṭādiśōbhaṁ purārātilābhaṁ
bhajē rāmacandraṁ raghūṇāmadhīśam || 8 ||
lasaccandrakōṭiprakāśādipīṭhē
samāsīnamaṅkē samādhāya sītām |
sphuraddhēmavarṇāṁ taḍitpuñjabhāsāṁ
bhajē rāmacandraṁ nivr̥ttārtitandram || 9 ||
iti śrīmadadhyātmarāmāyaṇē yuddhakāṇḍē trayōdaśaḥ sargē indra kr̥ta śrī rāma stōtram |
See more śrī rāma stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.