Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōṁ saha nāvavatu | saha nau bhunaktu | saha vīryaṁ karavāvahai |
tējasvināvadhītamastu mā vidviṣāvahai | ōṁ śāntiḥ śāntiḥ śāntiḥ ||
athātō hēraṁbōpaniṣadaṁ vyākhyāsyāmaḥ | gaurī sā sarvamaṅgalā sarvajñaṁ parisamētyōvāca |
adhīhi bhagavannātmavidyāṁ praśastāṁ yayā janturmucyatē māyayā ca |
yatō duḥkhādvimuktō yāti lōkaṁ paraṁ śubhraṁ kēvalaṁ sāttvikaṁ ca || 1 ||
tāṁ vai sa hōvāca mahānukampāsindhurbandhubhuvanasya gōptā |
śraddhasvaitadgaurī sarvātmanā tvaṁ mā tē bhūyaḥ saṁśayō:’smin kadācit || 2 ||
hēraṁbatattvē paramātmasārē nō vai yōgānnaiva tapōbalēna |
naivāyudhaprabhāvatō mahēśi dagdhaṁ purā tripuraṁ daivayōgāt || 3 ||
tasyāpi hēraṁbagurōḥ prasādādyathā viriñcirgaruḍō mukundaḥ |
dēvasya yasyaiva balēna bhūyaḥ svaṁ svaṁ hitaṁ prāpya sukhēna sarvam || 4 ||
mōdantē svē svē padē puṇyalabdhē savairdēvaiḥ pūjanīyō gaṇēśaḥ |
prabhuḥ prabhūṇāmapi vighnarājaḥ sindūravarṇaḥ puruṣaḥ purāṇaḥ || 5 ||
lakṣmīsahāyō:’dvayakuñjarākr̥tiścaturbhujaścandrakalākalāpaḥ |
māyāśarīrō madhurasvabhāvastasya dhyānāt pūjanāttatsvabhāvāḥ || 6 ||
saṁsārapāraṁ munayō:’pi yānti sa vā brahmā sa prajēśō hariḥ saḥ |
indraḥ sa candraḥ paramaḥ parātmā sa ēva sarvō bhuvanasya sākṣī || 7 ||
sa sarvalōkasya śubhāśubhasya taṁ vai jñātvā mr̥tyumatyēti jantuḥ |
nānyaḥ panthā duḥkhavimuktihētuḥ sarvēṣu bhūtēṣu gaṇēśamēkam || 8 ||
vijñāya taṁ mr̥tyumukhāt pramucyatē sa ēvamāsthāya śarīramēkam |
māyāmayaṁ mōhayatīva sarvaṁ sa pratyahaṁ kurutē karmakālē || 9 ||
sa ēva karmāṇi karōti dēvō hyēkō gaṇēśō bahudhā niviṣṭaḥ |
sa pūjitaḥ san sumukhō:’bhibhūtvā dantīmukhō:’bhīṣṭamanantaśaktiḥ || 10 ||
sa vai balaṁ balināmagragaṇyaḥ puṇyaḥ śaraṇyaḥ sakalasya jantōḥ |
tamēkadantaṁ gajavaktramīśaṁ vijñāya duḥkhāntamupaiti sadyaḥ || 11 ||
laṁbōdarō:’haṁ puruṣōttamō:’haṁ vighnāntakō:’haṁ vijayātmakō:’ham |
nāgānanō:’haṁ namatāṁ susiddhaḥ skandāgragaṇyō nikhilō:’hamasmi || 12 ||
na mē:’ntarāyō na ca karmalōpō na puṇyapāpē mama tanmayasya |
ēvaṁ viditvā gaṇanāthatattvaṁ nirantarāyaṁ nijabōdhabījam || 13 ||
kṣēmaṅkaraṁ santatasaukhyahētuṁ prayānti śuddhaṁ gaṇanāthatattvam |
vidyāmimāṁ prāpya gaurī mahēśādabhīṣṭasiddhiṁ samavāpa sadyaḥ |
pūjyā parā sā ca jajāpa mantraṁ śaṁbhuṁ patiṁ prāpya mudaṁ hyavāpa || 14 ||
ya imāṁ hēraṁbōpaniṣadamadhītē sa sarvān kāmān labhatē | sa sarvapāpairmuktō bhavati | sa sarvairvēdairjñātō bhavati | sa sarvairdēvaiḥ pūjitō bhavati | sa sarvavēdapārāyaṇaphalaṁ labhatē | sa gaṇēśasāyujyamavāpnōti ya ēvaṁ vēda | ityupaniṣat |
ōṁ saha nāvavatu | saha nau bhunaktu | saha vīryaṁ karavāvahai |
tējasvināvadhītamastu mā vidviṣāvahai | ōṁ śāntiḥ śāntiḥ śāntiḥ ||
See more śrī gaṇēśa stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.