Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
namastē dēvi gāyatrī sāvitrī tripadē:’kṣarī |
ajarē amarē mātā trāhi māṁ bhavasāgarāt || 1 ||
namastē sūryasaṅkāśē sūryasāvitrikē:’malē |
brahmavidyē mahāvidyē vēdamātarnamō:’stu tē || 2 ||
anantakōṭibrahmāṇḍavyāpinī brahmacāriṇī |
nityānandē mahāmāyē parēśānī namō:’stu tē || 3 ||
tvaṁ brahmā tvaṁ hariḥ sākṣādrudrastvamindradēvatā |
mitrastvaṁ varuṇastvaṁ ca tvamagniraśvinau bhagaḥ || 4 ||
pūṣā:’ryamā marutvāṁśca r̥ṣayō:’pi munīśvarāḥ |
pitarō nāgayakṣāṁśca gandharvā:’psarasāṁ gaṇāḥ || 5 ||
rakṣōbhūtapiśācāśca tvamēva paramēśvarī |
r̥gyajussāmavidyāśca atharvāṅgirasāni ca || 6 ||
tvamēva sarvaśāstrāṇi tvamēva sarvasaṁhitāḥ |
purāṇāni ca tantrāṇi mahāgamamatāni ca || 7 ||
tvamēva pañcabhūtāni tattvāni jagadīśvarī |
brāhmī sarasvatī sandhyā turīyā tvaṁ mahēśvarī || 8 ||
tatsadbrahmasvarūpā tvaṁ kiñcit sadasadātmikā |
parātparēśī gāyatrī namastē mātarambikē || 9 ||
candrakalātmikē nityē kālarātri svadhē svarē |
svāhākārē:’gnivaktrē tvāṁ namāmi jagadīśvarī || 10 ||
namō namastē gāyatrī sāvitrī tvaṁ namāmyaham |
sarasvatī namastubhyaṁ turīyē brahmarūpiṇī || 11 ||
aparādha sahasrāṇi tvasatkarmaśatāni ca |
mattō jātāni dēvēśī tvaṁ kṣamasva dinē dinē || 12 ||
iti śrīmadvasiṣṭhasaṁhitāyāṁ śrī gāyatrī stōtram |
See more śrī gāyatrī stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.