Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| ōm ||
r̥ṣiruvāca || 1 ||
ājñaptāstē tatō daityāścaṇḍamuṇḍapurōgamāḥ |
caturaṅgabalōpētā yayurabhyudyatāyudhāḥ || 2 ||
dadr̥śustē tatō dēvīmīṣaddhāsāṁ vyavasthitām |
siṁhasyōpari śailēndraśr̥ṅgē mahati kāñcanē || 3 ||
tē dr̥ṣṭvā tāṁ samādātumudyamaṁ cakrurudyatāḥ |
ākr̥ṣṭacāpāsidharāstathānyē tatsamīpagāḥ || 4 ||
tataḥ kōpaṁ cakārōccairambikā tānarīn prati |
kōpēna cāsyā vadanaṁ maṣīvarṇamabhūttadā || 5 ||
bhrukuṭīkuṭilāttasyā lalāṭaphalakāddrutam |
kālī karālavadanā viniṣkrāntāsipāśinī || 6 ||
vicitrakhaṭvāṅgadharā naramālāvibhūṣaṇā |
dvīpicarmaparīdhānā śuṣkamāṁsātibhairavā || 7 ||
ativistāravadanā jihvālalanabhīṣaṇā |
nimagnā raktanayanā nādāpūritadiṅmukhā || 8 ||
sā vēgēnābhipatitā ghātayantī mahāsurān |
sainyē tatra surārīṇāmabhakṣayata tadbalam || 9 ||
pārṣṇigrāhāṅkuśagrāhayōdhaghaṇṭāsamanvitān |
samādāyaikahastēna mukhē cikṣēpa vāraṇān || 10 ||
tathaiva yōdhaṁ turagai rathaṁ sārathinā saha |
nikṣipya vaktrē daśanaiścarvayantyatibhairavam || 11 ||
ēkaṁ jagrāha kēśēṣu grīvāyāmatha cāparam |
pādēnākramya caivānyamurasānyamapōthayat || 12 ||
tairmuktāni ca śastrāṇi mahāstrāṇi tathāsuraiḥ |
mukhēna jagrāha ruṣā daśanairmathitānyapi || 13 ||
balināṁ tadbalaṁ sarvamasurāṇāṁ durātmanām |
mamardābhakṣayaccānyānanyāṁścātāḍayattathā || 14 ||
asinā nihatāḥ kēcit kēcit khaṭvāṅgatāḍitāḥ |
jagmurvināśamasurā dantāgrābhihatāstathā || 15 ||
kṣaṇēna tadbalaṁ sarvamasurāṇāṁ nipātitam |
dr̥ṣṭvā caṇḍō:’bhidudrāva tāṁ kālīmatibhīṣaṇām || 16 ||
śaravarṣairmahābhīmairbhīmākṣīṁ tāṁ mahāsuraḥ |
chādayāmāsa cakraiśca muṇḍaḥ kṣiptaiḥ sahasraśaḥ || 17 ||
tāni cakrāṇyanēkāni viśamānāni tanmukham |
babhuryathārkabimbāni subahūni ghanōdaram || 18 ||
tatō jahāsātiruṣā bhīmaṁ bhairavanādinī |
kālī karālavadanā durdarśadaśanōjjvalā || 19 ||
utthāya ca mahāsiṁhaṁ dēvī caṇḍamadhāvata |
gr̥hītvā cāsya kēśēṣu śirastēnāsinācchinat || 20 ||
atha muṇḍō:’bhyadhāvattāṁ dr̥ṣṭvā caṇḍaṁ nipātitam |
tamapyapātayadbhūmau sā khaḍgābhihataṁ ruṣā || 21 ||
hataśēṣaṁ tataḥ sainyaṁ dr̥ṣṭvā caṇḍaṁ nipātitam |
muṇḍaṁ ca sumahāvīryaṁ diśō bhējē bhayāturam || 22 ||
śiraścaṇḍasya kālī ca gr̥hītvā muṇḍamēva ca |
prāha pracaṇḍāṭ-ṭahāsamiśramabhyētya caṇḍikām || 23 ||
mayā tavātrōpahr̥tau caṇḍamuṇḍau mahāpaśū |
yuddhayajñē svayaṁ śumbhaṁ niśumbhaṁ ca haniṣyasi || 24 ||
r̥ṣiruvāca || 25 ||
tāvānītau tatō dr̥ṣṭvā caṇḍamuṇḍau mahāsurau |
uvāca kālīṁ kalyāṇī lalitaṁ caṇḍikā vacaḥ || 26 ||
yasmāccaṇḍaṁ ca muṇḍaṁ ca gr̥hītvā tvamupāgatā |
cāmuṇḍēti tatō lōkē khyātā dēvī bhaviṣyasi || 27 ||
|| ōm ||
iti śrīmārkaṇḍēyapurāṇē sāvarṇikē manvantarē dēvīmāhātmyē caṇḍamuṇḍavadhō nāma saptamō:’dhyāyaḥ || 7 ||
(uvācamantrāḥ – 2, ślōkamantrāḥ – 25, ēvaṁ – 27, ēvamāditaḥ – 439)
aṣṭamō:dhyāyaḥ (raktabījavadha) >>
See complete durgā saptaśatī for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.