Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| ōm ||
r̥ṣiruvāca || 1 ||
nihanyamānaṁ tatsainyamavalōkya mahāsuraḥ |
sēnānīścikṣuraḥ kōpādyayau yōddhumathāmbikām || 2 ||
sa dēvīṁ śaravarṣēṇa vavarṣa samarē:’suraḥ |
yathā mērugirēḥ śr̥ṅgaṁ tōyavarṣēṇa tōyadaḥ || 3 ||
tasyacchitvā tatō dēvī līlayaiva śarōtkarān |
jaghāna turagān bāṇairyantāraṁ caiva vājinām || 4 ||
cicchēda ca dhanuḥ sadyō dhvajaṁ cātisamucchritam |
vivyādha caiva gātrēṣu chinnadhanvānamāśugaiḥ || 5 ||
sacchinnadhanvā virathō hatāśvō hatasārathiḥ |
abhyadhāvata tāṁ dēvīṁ khaḍgacarmadharō:’suraḥ || 6 ||
siṁhamāhatya khaḍgēna tīkṣṇadhārēṇa mūrdhani |
ājaghāna bhujē savyē dēvīmapyativēgavān || 7 ||
tasyāḥ khaḍgō bhujaṁ prāpya paphāla nr̥panandana |
tatō jagrāha śūlaṁ sa kōpādaruṇalōcanaḥ || 8 ||
cikṣēpa ca tatastattu bhadrakālyāṁ mahāsuraḥ |
jājvalyamānaṁ tējōbhī ravibimbamivāmbarāt || 9 ||
dr̥ṣṭvā tadāpatacchūlaṁ dēvī śūlamamuñcata |
tacchūlaṁ śatadhā tēna śūlaṁ sa ca mahāsuraḥ || 10 || [tēna tacchatadhā nītaṁ]
hatē tasmin mahāvīryē mahiṣasya camūpatau |
ājagāma gajārūḍhaścāmarastridaśārdanaḥ || 11 ||
sō:’pi śaktiṁ mumōcātha dēvyāstāmambikā drutam |
huṅkārābhihatāṁ bhūmau pātayāmāsa niṣprabhām || 12 ||
bhagnāṁ śaktiṁ nipatitāṁ dr̥ṣṭvā krōdhasamanvitaḥ |
cikṣēpa cāmaraḥ śūlaṁ bāṇaistadapi sācchinat || 13 ||
tataḥ siṁhaḥ samutpatya gajakumbhāntarē sthitaḥ |
bāhuyuddhēna yuyudhē tēnōccaistridaśāriṇā || 14 ||
yuddhyamānau tatastau tu tasmānnāgānmahīṁ gatau |
yuyudhātē:’tisaṁrabdhau prahārairatidāruṇaiḥ || 15 ||
tatō vēgāt khamutpatya nipatya ca mr̥gāriṇā |
karaprahārēṇa śiraścāmarasya pr̥thakkr̥tam || 16 ||
udagraśca raṇē dēvyā śilāvr̥kṣādibhirhataḥ |
dantamuṣṭitalaiścaiva karālaśca nipātitaḥ || 17 ||
dēvī kruddhā gadāpātaiścūrṇayāmāsa cōddhatam |
bāṣkalaṁ bhindipālēna bāṇaistāmraṁ tathāndhakam || 18 ||
ugrāsyamugravīryaṁ ca tathaiva ca mahāhanum |
trinētrā ca triśūlēna jaghāna paramēśvarī || 19 ||
biḍālasyāsinā kāyāt pātayāmāsa vai śiraḥ |
durdharaṁ durmukhaṁ cōbhau śarairninyē yamakṣayam || 20 ||
ēvaṁ saṅkṣīyamāṇē tu svasainyē mahiṣāsuraḥ |
māhiṣēṇa svarūpēṇa trāsayāmāsa tān gaṇān || 21 ||
kāṁścittuṇḍaprahārēṇa khurakṣēpaistathāparān |
lāṅgūlatāḍitāṁścānyāñchr̥ṅgābhyāṁ ca vidāritān || 22 ||
vēgēna kāṁścidaparānnādēna bhramaṇēna ca |
niḥśvāsapavanēnānyān pātayāmāsa bhūtalē || 23 ||
nipātya pramathānīkamabhyadhāvata sō:’suraḥ |
siṁhaṁ hantuṁ mahādēvyāḥ kōpaṁ cakrē tatō:’mbikā || 24 ||
sō:’pi kōpānmahāvīryaḥ khurakṣuṇṇamahītalaḥ |
śr̥ṅgābhyāṁ parvatānuccāṁścikṣēpa ca nanāda ca || 25 ||
vēgabhramaṇavikṣuṇṇā mahī tasya vyaśīryata |
lāṅgūlēnāhataścābdhiḥ plāvayāmāsa sarvataḥ || 26 ||
dhutaśr̥ṅgavibhinnāśca khaṇḍakhaṇḍaṁ yayurghanāḥ |
śvāsānilāstāḥ śataśō nipēturnabhasō:’calāḥ || 27 ||
iti krōdhasamādhmātamāpatantaṁ mahāsuram |
dr̥ṣṭvā sā caṇḍikā kōpaṁ tadvadhāya tadā:’karōt || 28 ||
sā kṣiptvā tasya vai pāśaṁ taṁ babandha mahāsuram |
tatyāja māhiṣaṁ rūpaṁ sō:’pi baddhō mahāmr̥dhē || 29 ||
tataḥ siṁhō:’bhavatsadyō yāvattasyāmbikā śiraḥ |
chinatti tāvatpuruṣaḥ khaḍgapāṇiradr̥śyata || 30 ||
tata ēvāśu puruṣaṁ dēvī cicchēda sāyakaiḥ |
taṁ khaḍgacarmaṇā sārdhaṁ tataḥ sō:’bhūnmahāgajaḥ || 31 ||
karēṇa ca mahāsiṁhaṁ taṁ cakarṣa jagarja ca |
karṣatastu karaṁ dēvī khaḍgēna nirakr̥ntata || 32 ||
tatō mahāsurō bhūyō māhiṣaṁ vapurāsthitaḥ |
tathaiva kṣōbhayāmāsa trailōkyaṁ sacarācaram || 33 ||
tataḥ kruddhā jaganmātā caṇḍikā pānamuttamam |
papau punaḥ punaścaiva jahāsāruṇalōcanā || 34 ||
nanarda cāsuraḥ sō:’pi balavīryamadōddhataḥ |
viṣāṇābhyāṁ ca cikṣēpa caṇḍikāṁ prati bhūdharān || 35 ||
sā ca tān prahitāṁstēna cūrṇayantī śarōtkaraiḥ |
uvāca taṁ madōddhūtamukharāgākulākṣaram || 36 ||
dēvyuvāca || 37 ||
garja garja kṣaṇaṁ mūḍha madhu yāvatpibāmyaham |
mayā tvayi hatē:’traiva garjiṣyantyāśu dēvatāḥ || 38 ||
r̥ṣiruvāca || 39 ||
ēvamuktvā samutpatya sā:’:’rūḍhā taṁ mahāsuram |
pādēnākramya kaṇṭhē ca śūlēnainamatāḍayat || 40 ||
tataḥ sō:’pi padā:’:’krāntastayā nijamukhāttadā |
ardhaniṣkrānta ēvāsīddēvyā vīryēṇa saṁvr̥taḥ || 41 ||
ardhaniṣkrānta ēvāsau yudhyamānō mahāsuraḥ |
tayā mahāsinā dēvyā śiraśchittvā nipātitaḥ || 42 ||
tatō hāhākr̥taṁ sarvaṁ daityasainyaṁ nanāśa tat |
praharṣaṁ ca paraṁ jagmuḥ sakalā dēvatāgaṇāḥ || 43 ||
tuṣṭuvustāṁ surā dēvīṁ saha divyairmaharṣibhiḥ |
jagurgandharvapatayō nanr̥tuścāpsarōgaṇāḥ || 44 ||
iti śrīmārkaṇḍēyapurāṇē sāvarṇikē manvantarē dēvīmāhātmyē mahiṣāsuravadhō nāma tr̥tīyō:’dhyāyaḥ || 3 ||
(uvācamantrāḥ – 3, ślōkamantrāḥ – 41, ēvaṁ – 44, ēvamāditaḥ – 217)
caturthō:dhyāyaḥ (śakrādistuti) >>
See complete durgā saptaśatī for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.