Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
umāṅgōdbhavaṁ dantivaktraṁ gaṇēśaṁ
bhujākaṅkaṇaiḥ śōbhinaṁ dhūmrakētum |
galē hāramuktāvalīśōbhitaṁ taṁ
namō jñānarūpaṁ gaṇēśaṁ namastē || 1 ||
gaṇēśaṁ vadēttaṁ smarēt sarvakāryē
smaran sanmukhaṁ jñānadaṁ sarvasiddhim |
manaścintitaṁ kāryamēvēṣu siddhyē-
-nnamō buddhikāntaṁ gaṇēśaṁ namastē || 2 ||
mahāsundaraṁ vaktracihnaṁ virāṭaṁ
caturdhābhujaṁ caikadantaikavarṇam |
idaṁ dēvarūpaṁ gaṇaṁ siddhināthaṁ
namō bhālacandraṁ gaṇēśaṁ namastē || 3 ||
sasindūrasatkuṅkumaistulyavarṇaḥ
stutairmōdakaiḥ prīyatē vighnarājaḥ |
mahāsaṅkaṭacchēdakaṁ dhūmrakētuṁ
namō gauriputraṁ gaṇēśaṁ namastē || 4 ||
yathā pātakacchēdakaṁ viṣṇunāma
tathā dhyāyatāṁ śaṅkaraṁ pāpanāśaḥ |
yathā pūjitē ṣaṇmukhē śōkanāśō
namō vighnanāśaṁ gaṇēśaṁ namastē || 5 ||
sadā sarvadā dhyāyatāmēkadantaṁ
susindūrakaṁ pūjitaṁ raktapuṣpaiḥ |
sadā carcitaṁ candanaiḥ kuṅkumāktaṁ
namō jñānarūpaṁ gaṇēśaṁ namastē || 6 ||
namō gaurikāgarbhajāpatya tubhyaṁ
namō jñānarūpinnamaḥ siddhikānta |
namō dhyēyapūjyāya hē buddhinātha
surāstvāṁ bhajantē gaṇēśaṁ namastē || 7 ||
bhujaṅgaprayātaṁ paṭhēdyastu bhaktyā
prabhātē japēnnityamēkāgracittaḥ |
kṣayaṁ yānti vighnā diśaḥ śōbhayantaṁ
namō jñānarūpaṁ gaṇēśaṁ namastē || 8 ||
iti śrīḍhuṇḍhirāja bhujaṅga prayāta stōtram |
See more śrī gaṇēśa stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.