Read in తెలుగు / देवनागरी / English (IAST)
daśāvatārastuti
nāmasmaraṇādanyōpāyaṁ na hi paśyāmō bhavataraṇē |
rāma harē kr̥ṣṇa harē tava nāma vadāmi sadā nr̥harē ||
vēdōddhāravicāramatē sōmakadānavasaṁharaṇē
mīnākāraśarīra namō hari bhaktaṁ tē paripālaya mām || 1 ||
manthānācaladhāraṇahētō dēvāsura paripāla vibhō
kūrmākāraśarīra namō hari bhaktaṁ tē paripālaya mām || 2 ||
bhūcōrakahara puṇyamatē krīḍhōddhr̥tabhūdēśaharē
krōḍhākāra śarīra namō hari bhaktaṁ tē paripālaya mām || 3 ||
hiraṇyakaśipucchēdanahētō prahlādā:’bhayadhāraṇahētō
narasiṁhācyutarūpa namō hari bhaktaṁ tē paripālaya mām || 4 ||
balimadabhañjana vitatamatē pādōdvayakr̥talōkakr̥tē
vaṭupaṭuvēṣa manōjña namō hari bhaktaṁ tē paripālaya mām || 5 ||
kṣitipativamśasambhavamūrtē kṣitipatirakṣākṣatamūrtē
bhr̥gupatirāmavarēṇya namō hari bhaktaṁ tē paripālaya mām || 6 ||
sītāvallabha dāśarathē daśarathanandana lōkagurō
rāvaṇamardana rāma namō hari bhaktaṁ tē paripālaya mām || 7 ||
kr̥ṣṇānanta kr̥pājaladhē kaṁsārē kamalēśa harē
kāliyamardana kr̥ṣṇa namō hari bhaktaṁ tē paripālaya mām || 8 ||
tripurasatī mānaviharaṇā tripuravijayamārganarūpā
śuddhajñānavibuddha namō bhaktāṁ tē paripālaya mām || 9 ||
śiṣṭajanāvana duṣṭahara khagaturagōttamavāhana tē
kalkirūpaparipāla namō bhaktāṁ tē paripālaya mām || 10 ||
nāmasmaraṇādanẏōpāyaṁ na hi paśyāmō bhavataraṇē
rāma harē kr̥ṣṇa harē tava nāma vadāmi sadā nr̥harē || 11 ||
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.